________________ 144 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान अरिष्टज्ञानफलं दर्शयन्नाह-एतानीत्यादि / साध्यासाध्ये प्राणमांसक्षयः शोषस्तृष्णा च्छर्दिवरस्तथा // 5 // त्यादि स वैद्यः साध्यासाध्ययोः परीक्षायां नृपतेः श्लाघ्यो | अतीसारश्च मूर्छा च हिक्का श्वासस्तथैव च // भवेत् // 7 // | एतैरुपद्रवैर्जुष्टान् सर्वानेव विवर्जयेत् // 6 // इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्ध- यैरुपद्रवैर्जुष्टा असाध्या भवन्ति वातव्याध्यादयो रोगास्तानुपद्र. . संग्रहाख्यायां सूत्रस्थाने द्वात्रिंशत्तमोऽध्यायः // 32 // वानाह-प्राणमांसक्षय इत्यादि / -उत्साहोपचयक्षय इत्यर्थः / चकारत्रयं वक्ष्यमाणशोफलक्खापादीनां समुच्चयार्थम् / एतैत्रयस्त्रिंशत्तमोऽध्यायः। रुपद्रवैर्जुष्टा इत्यत्र बहुवचनं त्रिभिर्वा जुष्टा इति ख्यापनार्थम् / अथातोऽवारणीयमध्यायं व्याख्यास्यामः॥१॥ अन्ये 'प्राणमांसक्षयश्वासतृष्णाशोषवमीज्वरैः / मूर्छातिसार हिक्काभिः पुनश्चैतैरुपद्वैः // वर्जनीया विशेषेण भिषजा सिद्धियथोवाच भगवान् धन्वन्तरिः॥२॥ . मिच्छता'-इति पठन्ति // 5 // 6 // अवारणीयमिति वारणं चिकित्सा, न विद्यते वारणं येषां ते | | शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् // अवारणा व्याधयः, तानधिकृत्य कृतोऽध्यायोऽवारणीयः; एते- | | नरं रुजार्तमन्तश्च वातव्याधिर्विनाशयेत् // 7 // नासाध्यव्याधीनधिकृत्य कृतोऽध्यायोऽवारणीय इत्यर्थः // 1 // 2 // प्रतिव्याधिनियतं विशिष्टमरिष्टं दर्शयन्नाह-शूनमित्यादि। . उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम् // शूनाद्युपद्रवसहितं पुरुषं वातव्याधिर्विनाशयेदिति संबन्धः / सुप्तरसायनाद्विना वत्स! तान् शृण्वेकमना मम // 3 // वचं बधिरत्वचम् , भग्नं वातेन त्रुटितम् / रुजार्तमन्तश्चेति उपद्रवैरिति यः पूर्वोत्पन्नं व्याधि जघन्यकालजातो व्याधि अन्तर्मध्ये रुजात गभीरवेदनापीडितं; केचित् 'नरं रुजार्तिमन्तं रुपसृजति स तन्मूल एवोपद्रवसंज्ञः; जघन्यकालजात इति च' इति पठन्ति; तत्र रुजा तोदादिलक्षणा, अर्तिः शूलः // 7 // पश्चात्कालजात इत्यर्थः / उपद्रवैस्विति तुशब्दोऽत्रावधारणार्थः, पायथोक्तोपद्वाविष्टमतिप्रचुतमेव वा // तेनेदमवधारयति-पूर्वाध्यायेऽरिष्टैमरणमभिहितम्, अत्र तूप- | ए| पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् // 8 // द्रवैरिति / केचित् 'उपद्रवैश्च' इति तुशब्दस्थाने चकारं पठन्ति, चकारस्तु लक्षणेऽर्थे, तेनोपद्रवैर्लक्षणैर्जुष्टा इत्यर्थः, जुष्टाः यथोक्तोपद्रवाविष्टमिति मक्षिकोपसर्पणादयः श्लैष्मिकाणां, सहिताः / रसायनाद्विनेति रसायनेन ह्यसाध्यो व्याधिरपि प्रायः वृषणावदरणादयः पैत्तिकानां, हृद्हादयो वातिकानां, तैराविष्टं साध्यते / एकमनाः सावधानः / ममेति मम पार्थात् / 'व्याधयो संयुक्तं मानवं प्रमेहो हन्ति / अतिप्रचुतमिति सुधु स्रवन्मूत्रम् / यान्त्यसाध्यताम्' इति केचित् पठन्ति // 3 // पिडकापीडितमिति पिडकाः शराविकाकच्छपिकादयः / गाढम् वातव्याधिःप्रमेहश्च कुष्ठमर्शो भगन्दरम् // अतिशयेन // 8 // अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् // 4 // प्रभिन्नप्रघुताङ्गं च रकनेत्रं हतस्वरम् // अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः॥ | पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्टिनम् // 9 // प्रथमं मूलव्याधयो भवन्ति पश्चादुपद्रवा इति मूलव्याधीन् / प्रभिन्नमित्यादि ।-प्रभिन्नप्रसुताभ्यां सहाङ्गशब्दः प्रत्येक दर्शयति-वातव्याधिरित्यादि / वातव्याधिरत्र महावातव्या-संबध्यते / हतखरमिति नष्टखरम् / पञ्चकर्मगुणातीतमिति अत्र धिरभिप्रेतो महच्छब्दलोपात् / अष्टावेत इत्यत्र द्वितीयं पुनर- वमनादीनां पञ्चकर्मणामप्राप्तफलमित्येके; तत्तु न सम्यक् , यतः टग्रहणं सर्वेषां तुल्यत्वख्यापनार्थम् ; अन्ये वन्यथा समादधति, पञ्चशब्देन पञ्चमधात्ववस्थितं कुष्ठमुक्तं; तत्र कर्माणि संशो. तत्तु विस्तरभयान्न लिखितम् / प्रकृत्यैव खभावेनैव / महा- धनसंशमनाभ्यङ्गगुग्गुलुशिलाजतुप्रभृतीनि, तेषां गुणाः फलानि, गदा इति मारणात्मकखादसाध्यत्वाच महत्त्वमेषामिति / 'अष्टा- | तेभ्योऽतीतम् / एतदुक्तं भवति-अस्थिगतकुष्ठं संशोधनादिभिवेते महान्तस्तु व्याधयो दुस्तराः सदा'-इति केचित् रप्यप्राप्तविशेषं कुष्ठिनं हन्ति / अन्ये तु 'पूर्वरूपक्रियया सह पठन्ति // 4 // रसादिधातूनां चतुर्णा क्रियासमूहः पञ्चकर्माणि' इति मन्यन्ते / तद्यथा-पूर्वरूपेषु संशोधनमुभयतः सेवेत; खप्राप्ते शोध१ त्रिप्रकारा व्याधीनामसाध्यता-लिङ्गविशेषयोगात् , उपद्रव नालेपनानि, अत्र लक्शब्देन रसोऽभिधीयते; एवं शोणितमांविशेषयोगात् , रिष्टविशेषयोगाच्च / तत्र लिङ्गासाध्यता स्वभावा समेदसामपि चिकित्सितं निर्दिष्टं दर्शनीयमिति / इहेति अस्मिन् साध्यानां त्रिदोषविसर्पोदीनामुत्पत्तिसिद्धलिङ्गरेवासाध्यता स्वस्वविषय शास्त्रे // 9 // एव दर्शनीया; रिष्टासाध्यता च पूर्वाध्यायैरुक्ता; अवशिष्टामुपद्रवासाध्यतां यथाप्रधानं यथाव्याधिषु दर्शयितुं वारणीयोऽभिधीयते / / | तृष्णारोचकशूलार्तमतिप्रतशोणितम् // चिकित्सा बारणीया येषूपद्रवा साध्येषु व्याधिषु ते वारणीयाः / शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् // 10 // वारणीयसंशैवाध्यायस्य / मन्ये तु 'अवारणीय' इति व्याख्यातवन्तः' / १'यथोक्तोपद्रवाविष्टमिति यस्मिन् प्रमेहे ये उपद्रवा उक्ता. इति चकः। स्तयुक्तं सत् अत्रोक्तोपद्रवयुक्त मानवं हन्तीति अयम्' इति चक्रः।