________________ अध्यायः 32] सुश्रुतसंहिता। 143 प्राकृतं, रक्तवं वैकृतम् / सिराणामिति प्रवालवर्णानामिति अत्रापि | च्युताण्डः, स्तब्धमेढ़ः स्तब्धलिङ्गः, भग्नग्रीव इति नतग्रीवः, चकारात् संबन्धनीयम्; अथवाऽप्राकृतसिराणां दर्शनमरिष्ट- प्रनष्टमेहनश्चेति अन्तःप्रविष्टलिङ्ग इत्यर्थः; अत्र चकारो वाशमिति / नासेत्यादि 'पिडकायाः प्रवालवर्णायाः' इत्यत्रापि ज्ञेयं, | ब्दार्थः, तेन स्तब्धमेढ़ो भवति प्रनष्टमेहनो वा भवतीत्यर्थः / नासावंशो नासास्थिदण्डः, अन्ये तु नासावंशे ललाटे च अत्रापि श्वासान्नियत इति योज्यम् / प्रागित्यादि / यस्य पिडकाया उत्पत्तिं वाशब्दान्मन्यन्ते / ललाटे इति अत्र 'लेप- | मनुष्यस्य शरीरमाईमेवावतिष्ठते हृदयं प्रथममेव शुष्यति ज्वरिण' इति शेषो ज्ञेयस्तन्त्रान्तरदर्शनात् / नेत्ररोगादित्यादि-तस्यारिष्टम् , एतदरिष्टं पाक्षिकम् / यश्चेत्यादि ।-तृणानि छिनत्ति अयं पाठो निबन्धेषु न पठितः, वृद्धैः पठितवादस्माभिरपि 'नखैः' इति शेषः / अधरौष्ठं दशतीति अधस्तनमोष्ठं दन्तैपठितः / गोमयेत्यादि ।-गोमयं गोपुरीषं, तस्य रजःप्रकाशस्ये- गृह्णातीत्यर्थः / उत्तरौष्ठं वा लेढीति उपरितनौष्ठं जिह्वया त्यादि प्रथमं मासिकमरिष्टं; निलयनं वेत्यादि द्वितीयम् , 'उत्त- स्पृशतीत्यर्थः / अयं पाठो निबन्धेषु न दृश्यते, वृद्धैः पठिमाङ्गे' इत्यत्रापि संबध्यते, निलयनमिति उपविशनम् / स्तन- | तत्वादस्माभिः पठितः / आलुच्चतीत्यादि / आलुञ्चति उत्पाटमूलेत्यादि ।-अत्रापि भुजानानामेवेति बोद्धव्यम्, एतच्च यतीत्यर्थः / देवेत्यादि / सुहृन्मित्रम् / द्वेष्टि अप्रीतो भवति / मलप्रणाशेन सह यदा समुदितं भवति तदाऽरिष्टमिति ज्ञेयम् / एतदरिष्टं वार्षिकम् / यस्येत्यादि / समाक्रान्तं राशिं मुक्ला मध्य इत्यादि ।-मध्ये शूनलम् , अन्तेषु हस्तपादादिषु परिम्ला- पुनः पूर्वमेव भुक्तराशिं नक्षत्रं वा याति सः वक्रगः, पुनश्चायित्वं शुष्कता, विपर्ययो वेति अन्ते शूनलं मध्ये च परिम्ला- नुगत एवोत्तरे स्थानेऽनुवक्रगः; गर्हितस्थानगता इति 'ग्रहा' यित्वमित्यर्थः / एतदरिष्टं मासिकम् / तथेत्यादि ।-अर्धाङ्गे | इति संबध्यते, तच्च गर्हितं निन्दितं स्थानं ज्योतिःशास्त्रादेवाश्वयथौ सत्यधैं परिम्लायित्वमिति योज्यम् / अङ्गपक्षयोरिति पक्षः | वगन्तव्यम् / जन्मक्षं जन्मनक्षत्रम् / तेजःपिण्डनिपतनमुल्का, शरीरार्धम् / नष्टेत्यादि ।-नष्टखरता अत्यन्तखराभावः, हीन- अशनिर्विद्युदग्निभेदः, एताभ्यां यदा आकाशे उदितं जन्मखरता शब्दहखत्वं, विकलखरता गद्दादिखरवं, विकृतखरता | नक्षत्रं जन्मनक्षत्रवेला वा अभिहन्यते तदाऽरिष्टमित्यर्थः / खाभाविकखरस्य वैपरीत्यम् / विवर्णेत्यादि ।-विवर्णपुष्पप्रा- होरा जन्मलग्नं, तदपि यदोल्काशनिभ्यां हन्यत इत्यर्थः / दुर्भावः अनुज्वलवर्णबिन्दुप्रादुर्भावो दन्तादिष्वरिष्टम् / यस्ये- | गृहेत्यादि ।-गृहादीनां यानि गर्हितलक्षणानि वास्तुविद्यादिषूक्तानि त्यादि / यस्य पुरुषस्य, अप्सु पानीयेषु, निमजन्ति बुडन्ति; | तन्निमित्तस्तत्कारणः प्रादुर्भाव उत्पत्तिररिष्टस्येत्यर्थः; दारा भार्या. एतदरिष्टं तु यदा त्रयाणामपि निमज्जनं भवति तदा रिष्टमिति | यानं शिबिकारथादि, वाहनं हस्त्यादि, मणयः स्फटिकादयः / ज्ञेयं, मासिकं चैतदरिष्टम् / यस्येत्यादि / भिन्नानि नानाविधानि | रत्नशब्दो गृहादिभिः सह प्रत्यकं संबध्यते / उपकरणानि गवाश्वप्रभृतीनां, विकृतानि बीभत्सानि त्रिभुजत्रिशिरआदित्वे- घटपिठरसूर्यादीनि // 4 // नाधिकाङ्गानि, एकाक्ष्येकभुजैककर्णादित्वेन वा न्यूनाङ्गानि; यस्य / भवन्ति चात्रपुरुषस्य दृष्टिमण्डलाभ्यन्तर एवंविधानि रूपाण्यालोक्यन्ते दृश्यन्ते | तस्यारिष्टम् / अन्ये तु “यस्य वा दृष्टिमण्डलेऽभिन्ने इति दृष्टि- | चिकित्स्यमानः सम्यक् च विकारो योऽभिवर्धते // मण्डलविशेषणं 'अभिन्ने' इति कुर्वन्ति; तत्राऽभिन्न इत्यत्राभि-प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः॥५॥ घातजो भेद आध्यात्मिकदोषेभ्यो वा भेदोऽभिप्रेतः। तत्र विकृत- | निवर्तते महाव्याधिः सहसा यस्य देहिनः॥ रूपावलोकनं सद्योऽरिष्टं पाश्चवार्षिकं वा" इति व्याख्यानयन्ति / न चाहारफलं यस्य दृश्यते स विनश्यति // 6 // डेत्यादि ।-सर्वदा यद्येवं भवति तदेदमरिष्टम् / यश्चेत्यादि / - सर्वविकाराणामनुक्तमरिष्टमभिनिर्दिशन्नाह-चिकित्स्यमान यः पुमान् दुर्बलो बलहीनो मांसहीनो वा; तत्र कासतृष्णारुच्य इत्यादि / महाव्याधिर्वातव्याधिप्रमेहादिरष्टविधः; शोषादिः तीसारा इति समुदितमरिष्टं दुर्बले नरे / क्षीणेत्यादि क्षीणे नरे कायचिकित्सापठितो वा। सहसा वेगेनेत्यर्थः // 5 // 6 // यदा छोदय उपद्रवाः समुदिता भवन्ति तदाऽरिष्टम् / शूनेत्यादि ।-ज्वरकासाभिभूते क्षीणे नरे यदा शूनकरचरणायुपद्रवा | एतान्यरिष्टरूपाणि सम्यग् बुध्येत यो भिषक॥ भवन्ति तदाऽरिष्टम् / सस्तपिण्डिकः शिथिलजानुगुल्फान्तराल- | साध्यासाध्यपरीक्षायां सै राक्षः संमतो भवेत् // 7 // स्थितमांसपिण्डः; स्रस्तशब्दः पिण्डिकादिभिः सह प्रत्येक इति सुश्रुतसंहितायां सूत्रस्थाने स्वभावविप्रतिसंबध्यते / अंसः स्कन्धः / यस्वित्यादि ।-यथा शौनिकेन पत्तिर्नाम द्वात्रिंशोऽध्यायः॥३२॥ व्यापाद्यमानो बस्तश्छगलकः, विलपन् शब्दं कुर्वन् , भूमौ पतति तद्वन्मनुष्योऽप्यरिष्टयुक्त इति / सस्तमुष्क इति स्थाना- १'मणिरेव रत्नं मुक्तामाणिक्यादि' इति चक्रः / 2 'महाव्या पिरिह महामूलो व्याधिः,, अस्यातिमूलतया क्रमेण वर्तनं प्रकृतिः, 1 गोसर्गे वदनायस्य स्खेदः प्रच्यवते भृशम् / लेपज्वरोपसृष्टस्य | सहसा निवर्तनं विकृतित्वादिष्टम् / न चाहारफलमिति उपशयशक्तिदुर्लभं तस्य जीवितम् // ' इति मधुकोशव्याख्यायां तत्रान्तरीयं लक्षणवलजननमाहारफलं, तन्न भवति' इति चक्रः। 3 'पाध्यः वचनम् / | स नृपतेर्भवेत्' इति पा० /