________________ 142 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं ~ स्मात् , शैत्यौष्ण्यस्नग्ध्यरौक्ष्यप्रस्तम्भवैवर्ष्यावसा- त्पत्तिः, ललाटे वा प्रभातकाले खेदः, नेत्ररोगादनं चाङ्गानाम् // 3 // द्विना वाऽश्रुप्रवृत्तिः, गोमयचूर्णप्रकाशस्य वा तां खभावविप्रतिपत्तिं संक्षेपेण तावन्निर्देष्टमाह,-खभाव रजसो दर्शनमुत्तमाङ्गे निलयनं वा कपोतकङ्ककासिद्धानामित्यादि / अन्यभाविवं गुणकर्मभ्यां कृत्वा, तथा कप्रभृतीना, मूत्रपुरीषवृद्धिरभुजानानां, तत्प्रणाशो विशिष्टद्रव्यान्तरसंयोगाच्चविशिष्टद्रव्यान्तरसंयोगश्च 'सिराणां वा भुञ्जानाना, स्तनमूलहृदयोरम्सु च शूलोत्पत्तयः, दर्शनं ललाटे, नासावंशे वा पिडकोत्पत्तिः' इत्यादिना वक्ष्य- | मध्ये शूनत्वमन्तेषु परिम्लायित्वं विपर्ययो वा, माणः / तत्र खभावसिद्धानां शरीरैकदेशानामन्यथाभावि तथाऽधोङ्गे श्वयथुः शोषोऽङ्गपक्षयोर्वा, नष्टहीनविस्तरेणोपदर्शयन्नाह-तद्यथेत्यादि / अकस्माच्च शुक्लानां नेत्र- विकलविकृतखरता वा, विवर्णपुष्पप्रादुर्भावो वा कदेशानां निनिमित्तं कायं मरणाय / कृष्णानां लोचनमध्यस्य दन्तमुखनखशरीरेषु, यस्य वाऽप्सु कफपुरीषरेतारुण्ये केशश्मश्रुलोम्नां च शुक्लत्वमरिष्टम् / रक्तानां नेत्रान्तपा तांसि निमजन्ति, यस्य वा दृष्टिमण्डले भिन्नविकदकरतलताल्वोष्ठजिह्वानामाकस्मिकमन्यवर्णत्वं श्वेतपीतकृष्णनी तानि रूपाण्यालोक्यन्ते, स्नेहाभ्यक्तकेशाङ्ग इव लखमरिष्टमिति / स्थिराणां कठिनानां केशश्मश्रुनखदन्तसिरा यो भाति, यश्च दुर्बलो भक्तद्वेषातिसाराभ्यां स्नायुस्रोतःप्रभृतीनां मृदुलं कोमलखमरिष्टमिति / मृदूनां पीड्यते, कासमानश्च तृष्णाभिभूतः, क्षीणश्छर्दिमांसशोणितमेदोमनशुक्रनाभिहृदययकृत्प्लीहप्रभृतीनां स्थिरत्वं | भक्तहषयुक्त सफना भक्तद्वेषयुक्तः सफेनपूयरुधिरोद्वामी हतखरः काठिन्यं विकृतिरिति / केचित् 'मृदूनाम्' इत्यत्र 'अदृढानाम्' शूलाभिपन्नश्च मनुष्यः,शूनकरचरणवदनाक्षीणोऽ. इति पठन्ति / चलानां वाताशयसिरासन्धिजिहादीनामस्पन्द-न नद्वषी सस्तपिण्डिकांसपाणिपादो ज्वरकासाभिनखमरिष्टमिति / सिरा दशैव चला भवन्ति, तास्तु शारीरे भूतः, यस्तु पूर्वाहे भुक्तमपराह्ने छर्दयत्यविदग्ध वक्ष्यति / अचला मांसमेदोऽस्थिनाभयस्तेषां चलखमरिष्टम. मतिसायते वा स श्वासाम्रियते, बस्तवद्विलपन् अन्ये तु नासाकर्णमांसादीनामित्याहः / पृथनां संक्षिप्तत्वमिति | यश्च भूमौ पतति सस्तमुष्का, स्तब्धमेढो भग्नग्रीवः विस्तीर्णानां खल्पवं; तत्र विस्तीर्णानि शिरोललाटवक्रांसोरः- प्रनष्टमेहनश्च मनुष्या, प्राग्विशुष्यमाणहृदय आर्द्रपृष्ठादीनि, तेषां संक्षिप्तसमरिष्टम् / संक्षिप्तानां दृष्टिमण्डलनख शरीरः, यश्च लोष्ट लोष्टनाभिहन्ति काष्ठं काष्ठेन, रोमगुल्फादीनां पृथुत्वमरिष्टम् / दीर्घाणां नयनभुजाङ्गुलिपर्वोच्छ्रा | तृणानि वा छिनत्ति, अधरोष्ठं दशति, उत्तरोष्ठं वा . सादीनां ह्रखत्वमरिष्टम् / ह्रस्वानां जङ्गामेढग्रीवादीनां दीर्घखमरि- लेढि, आलुश्चति वा कणों केशांश्च, देवद्विजगुरुसुहः ष्टम् / अपतनधर्मिणां पतनधर्मित्वमिति अपतनस्वभावानां वैद्यांश्च द्वेष्टि, यस्य वक्रानुवक्रगा ग्रहा गर्हितस्थानपतनखभावत्वमित्यर्थः / तत्रापतनधर्मिणः केशश्मश्रुलोमन- गताः पीडयन्ति जन्मर्स वा, यस्योल्काशनिभ्यामखादयः, तेषां पतनधर्मिलमरिष्टम् / पतनधर्मिणामपतन-भिहन्यते होरा वा, गृहदारशयनासनयानवाधर्मिलमिति पतनधर्मिणां खेदमूत्रपुरीषादीनामपतनधर्मित्व- | हनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावो मरिष्टम् / अकस्मादिति अनिमित्तमित्यर्थः / अकस्मादित्येतदुक्तैः / वेति // 4 // शुक्लानां कृष्णवमित्यादिभिर्वक्ष्यमाणैश्च शैत्यौष्ण्यादिभिः सह | खेभ्य इत्यादि / अवस्रस्तवं भ्रूपक्ष्मप्रभृतीनां स्थानादधः प्रत्येकं संबध्यते। शैत्येत्यादि / हस्तपादोच्छासादिषु खभावोष्ण- | प्रलम्बनम् , उत्क्षिप्तत्वं तेषामेवोर्ध्वगमनं, भ्रान्तवं चक्षुरादीनां तायुक्तेषु शैत्यं, शीतत्वयुक्तेषु फूत्कारादिषु चौष्ण्यं, स्निग्धता- | भ्रमणम् , अवक्षिप्तत्वं तेषामेव तिर्यक्षिप्तत्वं, पतितलं शिरोग्रीयुक्तेषु नयनतारकादिषु रोक्ष्यम् , अनभ्यक्तकेशवगादिषु रूक्षेषु वादीनामधार्यमाणता, विमुक्तवं सन्धीनां मोक्षः, निर्गतत्वं स्निग्धत्वम् / प्रस्तम्भः प्रकर्षण स्तब्धता / नेत्रयोरङ्गावयवानां बहिनिःसरणं जिह्वानेत्रप्रभृतीनाम् , अन्तर्गतलं जिह्वानेत्रनासाच वैवयं गौरक्ष्यामादिवर्णानां वैपरीत्यम् / अवसादोऽप्रवृत्तिर्वै दीनामन्तःप्रवेशः, 'अनिर्गतखम्' इति केचित् पठन्ति तत्रापि कल्यमित्यर्थः / केचित् 'वैवर्योपसर्जनं चाङ्गानाम्' इति पठन्ति, स एवार्थः; गुरुलघुत्वानि गुरूणि बाहुशिरःसक्थ्यादीनि, व्याख्यानयन्ति च-उपसर्जनं तद्भावापत्तिरित्यर्थः // 3 // लघून्यक्षिपक्ष्मादीनि, तेषां विपरीतखमरिष्टम् ; 'अवक्षिप्तलम्' खेभ्यः स्थानेभ्यः शरीरैकदेशानामवनस्तोरिक्ष- इत्यत्र' 'अवक्षिप्तम्' इति केचित् पठन्ति, तत्रापि स एवार्थः / तभ्रान्तावक्षिप्तपतितविमुक्तनिर्गतान्तर्गतगुरुलघु- प्रवालवर्णेत्यादि व्यङ्गानां क्षुद्ररोगविशेषाणामकस्मादनिमित्तं त्वानि, प्रवालवर्णव्यङ्गप्रादुर्भावो वाऽप्यकस्मात्, प्रवालसदृशवर्णताप्रादुर्भावो भवतीत्यर्थः; प्रवालो विद्रुमः, स सिराणां च दर्शनं ललाटे. नासावंशे वा पिडको-च समुद्रजातोऽत्यन्तरक्तो वल्ली विशेषः; व्यङ्गरोगस्य श्यावत्वं १'नासावंशे च पिडका प्रवालवणव बोद्धध्या; यदुक्तं हारीते- 1 भिन्नविकृतानि रूपाणि नेत्रकुमारिकायां ज्ञेयानि' इति 'बिम्बीविद्रुमवर्णाभा शक्रगोपप्रभाऽपि वा / नासावंशे भवेद्यस्य | चक्रः। 2 'वक्रानुवनगा इत्याचरिष्टानि अशारीराण्यप्यत्र प्रकरणे " पिडका न स सिध्यति' इति चक्रः / महाफलतया असंदिग्धतया च पठितानि' इति चक्रः / /