SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ अध्यायः 32] सुश्रुतसंहिता। रोगादिकृतस्तु साध्य" इति मन्यन्ते / अपरे तु 'अनन्योपद्रवगत' | प्रेता भूताः पिशाचाश्च रक्षांसि विविधानि च // इति पठन्ति; अत्रानन्यः स्वकीयोपद्रव उच्यते, तमनन्योपद्रवं| मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् // 31 // खकीयोपद्रवं श्वासपिपासादौर्बल्यादिकं गतः प्राप्त इत्यर्थः, खकी- | तानि मेषजवीर्याणि प्रतिघ्नन्ति जिघांसया // योपद्रवं विहायान्योपद्रवपाण्डुरोगादिगतो नारिष्टमिति भावः। तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषाम् 32 अपरे 'आननोपद्रवगत' इति मन्यन्ते, तत्र ‘पादाच्छोफ आननं इति सुश्रुतसंहितायां सूत्रस्थाने छायाविप्रमुखमुपद्रवैः सह गतः प्राप्तः' इत्यर्थः / अतिसार इत्यादि / / / तिपत्तिर्नामैकत्रिंशत्तमोऽध्यायः // 31 // कासवतः श्वासवतो वा पुरुषस्य यदाऽतिसारादयो भवन्ति तदा | तं पुरुष, क्षीणं मृतमादिशेत् कथयेदित्यर्थः / एतदरिष्टं सप्तरात्रि कस्मात् पुनर्मरणमप्रतिसाधनमित्यत आह-प्रेता इत्यादि / कम् / खेद इत्यादि / बलवान् अतिशयेन / वियुजन्ति प्राणैः | प्रेताः प्राणिनो विगतिं प्राप्ताः, भूता यमानुचराः, पिशाचाः सह वियोगं कुर्वन्ति मारयन्तीत्यर्थः / एतदरिष्टं त्रिरात्रिकम् / / पिशिताशना देवयोनयः, रक्षांसि रावणानुचरादीनि, उपसर्पन्ति श्यावेत्यादि / सव्यं चाक्षि निमज्जति वाममक्षि बुडतीत्यर्थः / समीपं गच्छन्ति, प्रतिघ्नन्ति विनाशयन्ति, जिघांसया हन्तुयस्य मुखंच जायते पूति मुखं शटितं भवतीत्यर्थः; एतत्रितयमपि मिच्छया, मोघा निष्फलाः / अन्ये व्याख्यानयन्ति,-शारीरसमुदायेनैवारिष्टं; केचिदिदमरिष्टं सान्निपातिकमाहः, अत एव | व्याधिषु क्रियावेफल्यहेतवः प्रागुक्ताः; तथाहि,-"स स्थिरत्वामरणमर्यादाऽपि तत्प्रमाणेनैव / वक्रमित्यादि / आपूर्यते म्रियते. महत्त्वाच धाखनुक्रमणेन च / निहन्त्यौषधवीर्याणि मन्त्रान् अश्रूणां चक्षुरम्भसाम् / खिद्यत इति खेदयुक्ती भवतः।। दुष्टाहो यथा-" (सू. अ. 23) इति / आगन्तुषु पुनरत्र आकुलतां यातीति ओदनमण्डादिनेव पूर्णे अक्षिणीत्यर्थः। मूतानुबन्धाचा भूतानुबन्धाच क्रियावैफल्यं दर्शयति-प्रेता इत्यादिना / तत्र गमिष्यतो गन्तुमिच्छतः पुरुषस्य / चरणाविति द्विवचनेन द्विले प्रेता अकृतकोद्दिष्टा भविष्यत्पितृमेदाः, भूताः पिशाचमेदाः, लब्धे उभशब्दो यौगपद्यज्ञापनार्थः। एतदरिष्टं मौहूर्तिकं प्राहरि रक्षांसि विविधानि चेति ब्रह्मराक्षसादिमेदाद्विविधानि नानाकं च / अतिमात्रमित्यादि / अत्र गात्राणि परिचारकैः संवाह- प्रका प्रकाराणीत्यर्थः / चकारद्वयमौषधवीर्योपघाते तुल्यसामर्थ्य कैश्चोत्थाप्यमानान्यकस्मात् कारणं विना लघूनि लघुतराणि, | समुच्चिनोति / तथाहि-यथा 'स स्थिरत्वात्' इत्यादौ शारीरगुरूणि भारवन्ति; अथवा गुरूणि स्थूलानि, लघूनि कृशानिः | व्याधिक्रियाप्रतिघातसामर्थ्यमुक्तं, तथाऽऽगन्तुव्याधिक्रियाप्रतिस्युभवेयुः / वैवखतो यमः, आलयं गृहं, गन्ता गमिष्य-| घातसामथ्येमप्यत्र 'प्रेता' इत्यादौ // 31 // 32 // तीत्यर्थः / पङ्केत्यादि / मृष्टान् गन्धान् ये पुरुषा वान्ति शोभन- इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतगन्धान मुञ्चन्तीत्यर्थः / एतदरिष्टं वार्षिकम् / यूकेत्यादि / व्याख्यायां सूत्रस्थाने एकत्रिंशत्तमोऽध्यायः॥३१॥ .बलिं काकबलिम् / यस्य रतिर्नास्ति यस्य सुखं नास्ति, न रमते क्वापीत्यर्थः, परलोके बद्धरतिलात्; एतदरिष्टं वार्षि . द्वात्रिंशत्तमोऽध्यायः। कम् / ज्वरेत्यादि / अन्योन्यावसादिन इति परस्परोपद्रविणः / बलमुत्साहलक्षणम् / प्रवाहिका अतिसारमेदः / उपस्थितः | अथातः खभावविप्रतिपत्तिमध्यायं व्याख्यास्यामः१ समीपस्थित इत्यर्थः // 17-29 // यथोवाच भगवान् धन्वन्तरिः॥२॥ विषमेणोपचारेण कर्मभिश्च पुरावतैः॥ खभावशब्दानन्तरमादिशब्दो लुप्तो द्रष्टव्यः, तेन खभावाभनित्यत्वाच जन्तूनां जीवितं निधनं व्रजेत् // 30 // दिविप्रतिपत्तिरित्यर्थः। खभावशब्देनात्र प्रकृतिरुच्यते॥१॥२॥ .. कस्मादेतान्यरिष्टान्युत्पद्यन्ते येभ्यो जीवितं निधनं याती- स्वभावसिद्धानां शरीरैकदेशानामन्यभावित्वं त्याह-विषमेणेत्यादि / प्रकृतेर्बलादीन् भावानवेक्ष्य कृत उप- ( मरणाय / तद्यथा-शुक्लानां कृष्णत्वं, कृष्णानां चारः समोपचारः, तद्विपरीतो विषमोपचारः / पुराकृतैः पूर्व शुक्लता, रक्तानामन्यवर्णत्वं, स्थिराणां मृदुत्वं, जन्मार्जितैः, कर्मभिः शरीरस्थापकैः, 'क्षीणैः' इत्यध्याहारः / मृदूनां स्थिरता, चलानामचलत्वम्, अचलानां अनित्यत्वादिति विनाशिलादित्यर्थः / निधनं विनाशः / अन्ये, चलता, पृथूनां संक्षिप्तत्वं, संक्षिप्तानां पृथुता, अरिष्टादन्यतोऽपि मरणमुत्पद्यत इत्याहुः / तथाहि, युक्तिव्य- दीर्घाणां हस्खत्वं, हखानां दीर्घता, अपर्तनधर्मिणां पाश्रयं मरणमुक्तं 'विषमेणोपचारेण' इत्यनेन, दैवव्यपाश्रयं तु पतनधर्मित्वं, पतनधर्मिणामपतनधर्मित्वमकमरणं 'कर्मभिश्च पुराकृतैः' इत्यनेनोक्तं, खभावादप्यनित्यं जीवितं भवतीति 'अनित्यत्वाच' इत्यनेनोच्यते, एतेन त्रिहेतुकं | |. 1 'पूर्वाध्यायानुक्तां शरीरविकृतिमवयवप्रविभागेन दर्शयितुं मरणमुक्तम् / ननु, सर्वत्रारिष्टमन्ते मरणायोत्पद्यते, तत् कथं स्वभावविप्रतिपत्तिरभिधीयते / तेनाधिकारानुवृत्तिरेवाध्यायसंबन्धः' मरणे हेवन्तराण्युक्तानि? सत्यम् , उल्लङ्कितचिकित्सामागैर्दोषैर्ज- इति चक्रः / 2 'स्वभावेन प्रकृत्या प्रसिद्धानामिति स्वभावप्रसिद्धान्यते मरणं, रिष्टमपि च तथाविधैरेव दोषैर्जन्यते, अत एक- नाम्' इति चक्रः / 3 'अस्थिरत्वं' इति पा० / 4 'अपतनधर्मणां' सामग्रीजनितमेवारिष्टमिति न दोष इति मन्यन्ते // 30 // / इति पा०। 5 'पतनधर्मत्वं' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy