SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 140 निबन्धसंग्रहाख्यव्याल्यासंवलिता [ सूत्रस्थान vunwariniwanawrnNA.wwwwww दिना आमागारधूमानुरचितमुपस्तरणं खजनमुच्यते, यं खरजि-निद्रेत्यादि / लिह्यात् स्वादयेत् / उत्कारान् उद्गारानित्यर्थः / मित्याहुर्मृदङ्गवादकाः; अन्ये खञ्जरीटमाहुः, तद्वर्णः शुक्लकृष्ण प्रेतैः मृतैः / सार्धं सहेत्यर्थः // 11-16 // इत्यर्थः / कृष्णेत्यादि / विशेषतस्तु जिह्वा अवलिप्तेवावलिप्ता, न खेभ्यः सरोमकृपेभ्यो यस्य रक्तं प्रवर्तते // पुनर्मलोत्पत्त्यादिना; प्रमेहपूर्वरूपे तु मलोत्पत्त्याऽनुलेपो लक्ष्य परुषस्याविषार्तस्य सद्यो जह्यात स जीवितम // 17 // निमित्तवादरिष्टं न भवति / शूना श्वयथुयुक्ता / विजहाति विशे | वाताष्ठीला तु हृदये यस्योर्ध्वमनुयायिनी // षेण त्यजति / असून प्राणान् / एतदरिष्टं पाक्षिकम् / कुटिले रुजान्नविद्वेषकरी स पंरासुरसंशयम् // 18 // त्यादि।-कुटिला वक्रा। स्फुटिता विकसिता। अवस्फूर्जति | अनन्योपद्रवकृतः शोफः पादसमुत्थितः॥ शब्दायते / मन्ना बुडिता / एतदरिष्टं चक्षुररिष्टं च सप्तरात्रि | पुरुषं हन्ति, नारी तु मुखजो, गुह्यजो द्वयम् // 19 // कम् / संक्षिप्ते संकुचिते / विषमे निम्नोन्नते / स्तब्धेऽत्र निश्चेष्टे / अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेदता // सस्ते अधःपतिते / स्यातां भवेताम् / केशा इत्यादि / सीमन्तः श्वासिनः कासिनोवाऽपि यस्य तं क्षीणमादिशेत् 20 केशमार्गः। संक्षिप्त संकुचिते. विनते अधःपतिते। लुण्डन्ति खेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम् // अनवरतं चलन्तीत्यर्थः / पक्ष्माणि चक्षुराच्छादनरोमाणि / बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयः॥२१॥ भ्रवावपि सीमन्तिन्याविति संबध्नन्ति केचित् / एतदरिष्टं खस्थस्य श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति // षडात्रादातुरस्य त्रिरात्रान्मरणाय / केचिदत्र सीमन्तारिष्टं तथा | मुखं च जायते पूति यस्य तं परिवर्जयेत् // 22 जिह्वानेत्रविकारारिष्टं च ज्वरविषयमेवाचक्षते, ज्वर एवैषां तेषु पु | वक्रमापूर्यतेऽश्रूणां विद्यतश्चरणावुभौ // प्रदेशेषूक्तत्वात् ; नैतदित्यन्ये, पुनर्वचनात् ; तेषां ज्वर एवोक्त | चक्षुश्चाकुलतां याति यमराष्ट्र गमिष्यतः॥ 23 // खात् पुनरिह तद्वचनमनर्थकमेव स्यात् // 5-10 // अतिमात्रं लघनि स्युर्गात्राणि गुरुकाणि वा // नाहरत्यन्नमास्यस्थं न धारयति यः शिरः॥ यस्याकस्मात स विशेयो गन्ता वैवस्वतालयम 24 एकाग्रदृष्टिभ्ढात्मा सद्यःप्राणान् जहाति सः॥१२॥ पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः॥ बलवान् दुर्बलो वाऽपि संमोहं योऽधिगच्छति // | मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् // 25 // उत्थाप्यमानो बहुशस्तं पक्वं भिषगादिशेत् // 12 // यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः॥ उत्तानः सर्वदा शेते पादौ विकुरुते च यः॥ येषां चापि रतिर्नास्ति यातारस्ते यमालयम् // 26 // विप्रसारणशीलो वा न स जीवति मानवः॥ 13 // ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः॥ शीतपादकरोच्चासश्छिन्नोच्छ्वासश्च यो भवेत् // प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितम् // 27 // काकोच्छ्रासश्च यो गर्त्यस्तं धीरः परिवर्जयेत् // 14 // क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा // निद्रा न छिद्यते यस्य धो वा जागांत सर्वदा॥ न शाम्यतोऽनपानश्च तस्य मृत्युरुपस्थितः // 28 // मधेद्वा वक्तुकामश्च प्रत्याख्येयः स जानता॥ 15 // प्रवाहिका शिरःशल कोष्टशलं च दारुणम॥ उत्तरीष्टं च यो लिह्याद्दुत्कारांश्च करोति यः॥ पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः॥२९॥ प्रेतैर्वा भाषते साधं प्रेतरूपं तमादिशेत् // 16 // शरीरदेशविशेषाश्रितव्याधिविशेषानरिष्टकृतान् दर्शयन्नाह__ कायावयवक्रियाविप्रतिपत्तिमधिकृत्याह-नाहरतीत्यादि / - | खेभ्य इत्यादि / खेभ्यः स्रोतोभ्यः / जह्यात त्यजेत् / वाताष्ठीमाहरति न गिलति, आस्यस्थं मुखस्थम् / मूढात्मा विस्मृति- लेत्यादि / -वाताष्ठीलेव वाताष्ठीला, न तु वातव्याधिपठिता शीलः / सद्य इति तस्मिन्नेवाहनि प्राणपरिक्षय इत्यवगन्तव्यम् / वाताष्ठीलेह गृह्यते; अथ सैव हृदयमागत्यैवलक्षणा यदा भवति बलवानित्यादि / अत्र संमोहं मूर्छाम् / बहुशो वारेवारम् / पक्वं तदाऽरिष्टमिति / रुजानविद्वेषकरी चेति रुजाकरी अमविद्वेषकरी कालपक्कं मृत्यग्रस्तमित्यर्थः / अस्मिन्नरिष्टे सप्तरात्रं जीवितावधिः। चेत्यर्थः / अनन्येत्यादि अनन्योपद्रवैः कृतः, कोऽर्थः ? शोफस्यैउत्तान इत्यादि / शेते खपिति / विकुरुते मुहुर्मुहुस्तत्प्रसारण- वोपद्रवैः श्वासपिपासादौर्बल्यादिभिः कृत इत्यर्थः; इत्थंभूतः संकोचौ करोति / विप्रसारणशीलः पादसंकोचनशीलः / एतद- शोफः पादसमुत्थितः पुरुषं हन्ति, इत्यंभूतः श्वयथुर्मुखजो रिष्टं सद्योमरणकरम् / शीतपादेत्यादि पादौ करावुच्छ्वासश्च नारीम्, इत्थंभूत एव शोफो गुह्यजो द्वयं पुरुषं नारी च हन्तीति अयमेतद्यदैकदेव शीतं भवति तदेतदरिष्टं ज्ञेयन् / छिन्नोच्छ्वा- संबन्धः। अन्ये तु“अन्यैरुपद्रवैः पाण्डुरोगादिभिः कृतोऽन्योपद्रवसश्च छिखा च्छित्वा ऊवं श्वसितीत्यर्थः। काकोच्छास इति | कृतः, नान्योपद्वैः कृतोऽनन्योपद्रवकृतः; पाण्डुरोगोदरार्शःप्रभृति काकवद्यात्ताननः श्वसितीत्यर्थः / एतदरिष्टं सद्योमरणकरम् / | श्वयथुकारणं विहायान्यकारणसमुत्थः पादशोफोऽसाध्यः, पाण्ड१'चक्षुराच्छादनचर्माणि' इति पा० / 2 'धीरः परिवर्जयेत्' 1 गतायुर्न संशयः' इति पा० / 2 'श्रृणामिति करणे षष्ठी, इति पा०। 3 'छिन्नश्वासश्च' इति पा०। 4 'लियादुगारांश्च' | 'नाग्निस्तृप्यति काष्ठानां' इतिवत्' इति हाराणचन्द्रः / 'नेत्रे इति पा.. चारेण पूर्यते' इति ताडपत्रपुस्तके पाठः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy