SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ अध्यायः 31] सुश्रुतसंहिता / 139 नीलं धूमसदृशं पश्यतीत्यर्थः / अत्र 'दिवा ज्योतींषि' इत्यादिना | तथाहि,-चतुर्विधो वर्णः-गौरः, कृष्णः, श्यामः, गौरश्याम 'विधूमं वह्निमीक्षते' इत्येतत्पर्यन्तेन ग्रन्थेन पञ्चविधं रूपमुक्तम्। इति प्रभा सप्तविधा-रक्ता, पीता, सिता, श्यावा, हरिता, तथाहि,-'दिवा ज्योतींषि' इत्यादिनाऽऽकाशस्थरूपिद्रव्यरूपमु- पाण्डुरा, असिता, इति; छाया पञ्चविधा-स्निग्धा, विमला, कम् , आकाशरूपासंभवात् ; 'यश्चानिलं' इत्यादिना वायुरूपमुक्तं; रूक्षा, मलिना, संक्षिप्ता, इति // 1 // 2 // 'धूमनीहार' इत्यादिना पृथ्वीरूपमुक्तं; 'प्रदीप्तमिव' इत्यादिना | श्यावा लोहितिका नीला पीतिका वाऽपि मानवम्॥ वहिरूपमुक्तम् , 'आतुतमिवाम्भसा' इत्यनेनापां रूपमुक्तं, एवं अभिद्रवन्ति यं छायाः स परासुरसंशयम् // 3 // पश्चचं रूपमुक्तम् / 'भूमिमष्टापदाकाराम्' इत्यनेन भूमेविकृति- छायाविरुद्ध प्रतिपत्तिं दर्शयन्नाह-यावेत्यादि / अत्र यद्यपि दर्शनमुक्त, पूर्व तु धूमाद्यावरणदर्शनमेवेति न पौनरुक्त्यम् / 'न श्यावा लोहितिका नीलेत्यादयः प्राकृताश्छायाः, तथाऽप्यभूतपूर्वा पश्यति सनक्षत्राम्' इत्यवेन व्योमस्थानामदर्शनमुक्तं, 'दिवा आकस्मिका विपर्ययेण या पुरुषमभिद्रवन्ति ता इह गृह्यन्ते; ज्योतींषि' इत्यादिना तु पूर्व दर्शनमुक्तम् , अतो न पौनरुक्त्यम् / अभिद्रवन्ति अनुसरन्ति उपतिष्ठन्तीत्यर्थः। परामर्गतप्राणः॥३॥ 'ज्योत्स्नाद ष्णतोयेषु' इत्यादिना रूपस्यायोग उक्तः, ‘पश्यत्ये हीरपक्रमते यस्य प्रभास्मृतिधतिश्रियः॥ कागहीनां वा' इत्यनेन रूपहीनयोग उक्तः, 'विकृतां च' इत्यनेन | मिथ्यायोगो रूपस्योक्तः / अमेर्मिथ्याग्रहणमधिकृत्योक्तं 'यो वा अकस्माद्यं भजन्ते वा स गतासुरसंशयम् // 4 // - पूर्वाध्यायनिर्दिष्टशीलविकृतीः, तथा छायासदृशीं प्रभां निर्दिश. मयूरकण्ठाभम्' इत्यादिना / एतदरिष्टफलं दर्शयन्नाह-आतु नाह-हीरित्यादि / हीर्लज्जा, प्रभा पूर्वोक्तलक्षणा, स्मृतिः पूर्वारस्य भवेन्मृत्युरित्यादि // 15-23 // नुभूतस्मरणं, धृतिः नियमात्मिका दुष्टिः सन्तोष इत्यर्थः, श्रीः इति श्रीडल्ह(ह)शविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत कमनीयता / प्रभाविकृति विहायापराः शीलविकृतयो ज्ञेयाः / व्याख्यायां सूत्रस्थाने त्रिंशत्तमोऽध्यायः // 30 // केचित् पठन्ति,-'ह्रीश्रियो नश्यतो यस्य तेज ओजः स्मृतिः प्रभाः' इति; शेषं समं पठन्ति, व्याख्यानयन्ति च-श्रीर्धनं; एकत्रिंशत्तमोऽध्यायः। तेजोऽत्र चेष्टालक्षणं बलमभिधीयते; ओजस्तु शुक्लं हृदयस्थं अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः१ धातुधाम; शोभाधनतेजसां वैपरीत्यं वार्षिकमरिष्टं, स्मृतिबलायथोवाच भगवान् धन्वन्तरिः॥२॥ | दिविपर्ययः षाण्मासिकमरिष्टम् // 4 // अत्र छायाशब्दानन्तरं लुप्तादिशब्दनिर्देशाद्रीश्रीतुष्ट्यादि- | यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्व तथोत्तरः॥ विप्रतिपत्तयो / ग्राह्याः / वर्णप्रभाश्रिता या भवति सा | उभी वा जाम्बवाभासी दुर्लभ तस्य जीवितम्॥५॥ . * छायाशब्देनोच्यते / छायाप्रभयोस्तु भेदः शास्त्रकारैरुतः; आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा // तथा च-"वर्णमाक्रमति च्छाया प्रभा वर्णप्रकाशिनी। आसन्ना | खञ्जनप्रतिमा वाऽपि तं गतायुषमादिशेत् // 6 // लक्ष्यते च्छाया प्रभा दूराच्च लक्ष्यते" (च. इ. अ.७) इति / कृष्णा स्तब्धाऽवलिप्ता वा जिह्वा शूना च यस्य वै॥ न केवल वर्णप्रभाच्छायानां लक्षणमेदः, संख्यामेदोऽप्यस्तिः। ककेशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून // 7 // 1 'पूर्वाध्याये 'छायां यश्च न पश्यति' (सू. अ. 30) इत्युक्तं, कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका // | अवस्फूर्जति मग्ना वा न स जीवति मानवः // 8 // तेन छाया मर्यते, सा च रिष्टाश्रया वक्तव्या, अतश्छायाविप्रतिपत्तिरभिधीयते / छायाविप्रतिपत्त्येह छायावैकृतं लक्ष्यते, तदधिकृत्य | संक्षिप्ते विषमे स्तब्धे रक्ते सस्ते च लोचने // कृतोऽध्यायश्छायाविप्रतिपत्तिः / छाया चेयं स्वतत्रे शारीरे त्वचा स्यातां वा प्रस्रते यस्य स गतायुनरो ध्रुवम् // 9 // परिसंख्याने पञ्चविधोक्ता; यथा-"प्रथमाऽवभासिनी नाम, या | | केशाः सीमन्तिनो यस्य संक्षिप्ते विनते ध्रुवौ // सर्ववर्णानवभासयति, पञ्चविधां च छायां प्रकाशयति (शा.अ.४)" लुण्डन्ति चाधिपक्ष्माणि सोऽचिराद्याति मृत्यवे 10 इति / तथा चरकेऽप्युक्तं-खादीनां पञ्च पञ्चानां छाया विविध- छायादिविप्रतिपत्त्यनन्तरं वैपरीत्यसामान्यादोष्ठादीनामप्यवलक्षणाः' (च. इ. अ. 7) इत्यादि / इयं च छाया चरकोक्तसप्त यवानां विकृतिं दर्शयन्नाह-यस्येत्यादि / अधरौष्ठः अधस्तन विधप्रभायाश्च भिन्ना चरक एवोक्ता-स्यातजसी प्रभा सर्वा सा तु ओष्ठः / पतितः लम्बायमानः / उत्तर उपरितन ओष्ठः / ऊर्च सप्तविधा मता' (च. इ. अ. 7) इत्यादि / अत्रापि 'हीश्रियौ क्षिप्तः ऊर्ध्व चढि(लि)त इत्यर्थः / जाम्बवाभासाविति पक्वजम्बूनश्यतो यस्य ओजस्तेजः स्मृतिः प्रभा' इति वचनाच्छायातो भिन्नैव फलसदृशवौँ / ओष्ठारिष्टेन दन्तारिष्टेन च सान्निपातिककालप्रमाप्रभा। चरके छायाप्रभयोमेंदकं लक्षणमुक्तं; यथा-"वर्णमाक्रामति णेन म्रियते / आरक्ता इत्यादि / अत्र श्यावदन्तसमरिष्टं सामाच्छाया मा तु वर्णप्रकाशिनी / आसन्ना लक्ष्यते छाया प्रभा दूरात्तु न्यविषयं, न पुनर्विसूचीविषयमेव / खञ्जनप्रतिमा इति मर्दनालक्ष्यते" (च. इ. अ..७) इति / तदेवं व्यवस्थिते छायागतं 1 'श्यावदन्तत्वमिह सामान्येन रिष्टं, विसूच्यन्ते यच्छयावदरिष्टमाह-श्यावेत्यादि / एताश्च प्रकृतिच्छायोपमर्दैन भवन्त्य एव तत्वं तत्तु प्रायोभावित्वात् पुनर्वक्तव्यम्' इति चक्रः। 2 'लुलन्ति' रिष्टम्' इति चक्रः। / इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy