SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 138 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान ___ आतुरगतामेव विरुद्धरसप्रतिपत्तिं दर्शयन्नाह-नातेत्यादि / विमानयानप्रासादैर्यश्च संकुलमम्बरम् // 17 // पूर्व सातः पश्चादनुलिप्त इत्थंभूतमपि सुगन्धिकार्य बहिर्मल- यश्वानिलं मूर्ति मन्तरिक्षं च पश्यति // वर्जितं यदा नीलमक्षिकाः श्रयन्ते तदाऽसौ कालपक्कलादतिमधु- धूमनीहारवासोभिरावृतामिव मेदिनीम् // 18 // रीभूतशरीरः, येन निर्मलशरीरोऽपि मक्षिकाभिः काम्यत इति। प्रदीप्तमिव लोकं च यो वा प्लुतमिवाम्भसा // नातानुलिप्तमित्येतदरिष्टं वर्षावधि // भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति // 19 // सुगन्धिर्वाऽति योऽकस्मात्तं ब्रवन्ति गतायुषम 10 न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम् // ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् // 20 // आतुरगतग्राह्यविरुद्धगन्धप्रतिपत्तिं दर्शयन्नाह-सुगन्धि ज्योत्स्नादर्शोणतोयेष छायां यश्च न पश्यति॥ रित्यादि / अति सुगन्धिर्वाऽकस्मात् 'सुगन्धिप्रयोगं विन भवति' पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्त्वजाम् 21 इति शेषः, इदमपि वार्षिकमरिष्टम् // 10 // . श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् // विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् // पिशाचोरगनागानां भूतानां विकृतामपि // 22 // उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये // 11 // यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते // यस्य दोषाग्निसाम्यं च कुर्युर्मिथ्योपयोजिताः। आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् 23 यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते // 12 // इति सुश्रुतसंहितायां सूत्रस्थाने पञ्चेन्द्रियार्थआतुरगतपञ्चेन्द्रियार्थविप्रतिपत्तिं निर्दिश्याऽऽतुरग्राह्यपञ्चे विप्रतिपत्तिनोम त्रिशोऽध्यायः॥ 30 // न्द्रियार्थविप्रतिपत्तिनिर्देशाभिप्रायः, तत्र रसस्य देहमूलखेन रूपग्रहणमधिकृत्याह-दिवेत्यादि / ज्योतींषि तारकादीनि / प्रधानखात्तस्यैव विप्रतिपत्तिं दर्शयन्नाह-विपरीतेनेत्यादि / चन्द्रवर्चसमिति सूर्यमेव चन्द्रतेजःसमं पश्यतीत्यर्थः / अमेघोविपरीतेनेति मधुरोऽम्लः, अम्लो मधुर इत्यादि / उपयुक्ताः पप्लव इत्यादि / मेधैरनावृतेऽपि नभसीन्द्रधनुर्विद्युल्लताः ‘पश्यति' क्रमादिति 'पूर्व मधुरमश्नीयात्' इत्यादिक्रमः / गतासुं गतप्रा इति शेषः / तडित्त्वतो विद्युद्युक्तान्, असितान् कृष्णान् , मेघा. णम् / एतदरिष्टं मासिकम् // 11 // 12 // निति संबन्धः / अमेघोपप्लवे शकचापतडिल्लतावलोकनमित्यरिष्टं सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् // द्वित्रिमासिकम् / संकुलं व्याप्तम् / अम्बरम् आकाशम् / मूर्तिग्रहीते वाऽन्यथा गन्ध शान्ते दीपेच नीरुजः१३ | मन्तं देवताकारमः अन्ये पुरुषाकारमित्याहः / मेदिनीं पृथिवीं, यो वा गन्धं न जानाति गतासुं तं विनिर्दिशेत् // | नीहारः कुहेडी, येन प्रत्यूषकाले दिनं धूमावृतमिव भाति; नेत्र. गन्धग्रहणमधिकृत्याह-सुगन्धमित्यादि / शान्ते दीपे। रोग विनाऽपि धूमादिभिरावृतां मेदिनीं पश्यतीत्यर्थः / लोकं निर्वाणे प्रदीपे, यो गन्धं न जानाति / नीरुजो नीरोगः पीन- जगत्, प्रदीप्तमिव ग्रीष्मकालादृतेऽपि ज्वलितमिव / आप्लुतसादिरोगवर्जितः // 13 // मिव बुडितमिव, अम्भसा पानीयेन / भूमिमष्टापदाकारामिति अष्टापदशब्देन लेखाभिः कोष्ठसंताननिर्मितं चतुरङ्गक्रीडनार्थद्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा 14 मुच्यते / अरुन्धतीं वसिष्ठभार्या, ध्रुवं तारकाविशेषम् , आकाविपरीतेन गृह्णाति भावानन्यांश्च यो नरः॥ शगङ्गाशब्देन श्लक्ष्णघनतारकासन्ततिर्नद्याकारोच्यते। आदर्शः स्पर्शग्रहणमधिकृत्याह-द्वन्द्वानीत्यादि / द्वन्द्वानि कष्टक- प्रतिबिम्बदर्शनार्थ संपूर्णचन्द्रमाकारः कांस्यमय उच्यते / उष्णो राणि; आदिग्रहणात् स्पर्शग्राह्याणि स्निग्धादिवीयर्याणि / कालावस्था | धर्मः / ज्योत्स्नातपयोस्तु प्रतिच्छायां छायापुरुषं केचिन्मन्यन्ते / प्रवातनिर्वातवर्षाद्याः / दिश इति पूर्वादिकाः / अनेन मानसः विकृतां प्रकृतेरन्यथाभूताम् / अन्यसत्वजाम् अन्येभ्यः प्राणिभ्यो स्पर्श उक्तः / द्विविधो हि स्पर्शः-स्पर्शेन्द्रियग्राह्यः, मानसश्च / जातामन्यसत्त्वजाताम् / श्वा कुक्कुरः, कङ्कः कङ्कमलः; तस्य तथा च तन्त्रान्तरम्-"स्पर्शेनेन्द्रियसंस्पर्शः स्पर्शो मानस एव लक्षणमाह,-"कङ्कः स्यात् कङ्कमल्लाख्यो बाणपक्षाहपक्षकः / च" (च.शा. अ.१) इति / अन्यांश्च भावान् द्रव्यगुणकर्माणि, | लोहपृष्ठो दीर्घपादः पक्षाधःपाण्डुवर्णभाक्-" इति / भूतानां विपरीतेन गृह्णाति / द्वन्द्वान्युष्णहिमादीन्येतदरिष्टमेकमासिक देवयोनीनाम् , अथवा भूतानि प्राणिनस्तेषां; विकृतामपि विकृतां मिति; दिशो वैपरीत्येन गृह्णात्येतदरिष्टं त्रिमासिकम् // 14 // विकृतिं गतां छायां पश्यतीति संबन्धः / यो वा मयूरकण्ठाभदिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति 15 | मित्यादि सुदीप्तखदिराङ्गारज्वलितं धूमरहितमपि मयूरकण्ठाभं रात्रौ सूर्य ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् // | १ज्योत्लादौ उष्णशम्देन आतपदीपयोहणम् / यदुक्तं अमेघोपप्लवे यश्च शक्रवापतडिहुणान् // 16 // चरके-'ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि' (च. इ. अ. 7) तडित्त्वतोऽसितान् यो वा निर्मले गगने घनान् // इति' चक्रः / 2 'स्वस्थः स लभते व्याधिमित्यत्र सोऽपि व्याधिर्म१ 'मुगन्धि वातीति मुगन्धिगन्धमुदहति, 'वा' गतिगन्धनयोः, रणाय भवतीति शेयम् , अन्यथा मरणब्यमिचरणेन रिष्टत्वानुपपत्तिः इत्यस्य 'वाति' इति गन्धनाथें रूपम्' इति चक्रः। | स्यात्' इति चक्रः।।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy