SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 136 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं विफलान् खप्नाननरिष्टभूतान् दर्शयन्नाह-यथाखमित्यादि / देवतायतने चैव वसेद्रात्रित्रयं तथा // प्रकृतेरनतिक्रमेण यथावं, यथा-वातप्रकृती 'वियति विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते // 74 // गच्छति संभ्रमेण च' (शा. अ. 4), पित्तप्रकृती 'संपश्येदपि ____ अशुभस्वप्नदर्शने किंचिचिकित्सितमाह-खप्नानित्यादि / च हुताशविद्युदुल्काः' (शा. अ. 4), श्लेष्मप्रकृतौ 'प्रसुप्तः सन् प्रथमे यामे प्रथमप्रहरे / दृष्ट्वा विलोक्य दुःस्वप्नम् / खप्यात् कमलहंसचक्रवाकान् संपश्येदपि च जलाशयान् मनोज्ञान्' (शा. शयीत / किं कृत्वा ? ध्याला शुभं कल्याणमित्यर्थः / यद्यपि अ.४)। विस्मृतोऽतिशयेन न स्मृतः / विहतः पूर्व विरूपो दृष्टः प्रथमयामलक्ष्य(दृष्ट)स्वप्नस्य निष्फलत्वं कथितं, तथाऽपि दु:स चानन्तरं विशिष्टेन स्वप्नेन हतः। उक्तं च,-"अकल्याणमपि खप्नभयादयं विधिः कर्तव्यः / अन्यतमम् एकतमम् / समाहितः खप्नं दृष्ट्वा तत्रैव यः पुनः / सौम्यं पश्येच्छुभाकारं तस्य सावधानः / न चाचक्षीत न च कथयेत् // 71-74 // विद्याच्छुभं फलम्-" (च. इ. अ. 5) इति / तथाग्रहणात् सुस्वप्नं दृष्ट्वाऽखपतां सद्यःफलवं महाफलत्वं च सूच्यते / अत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम् // अन्ये तु 'विहितश्च यः' इति पठन्ति / दिवादृष्ट इति 'स्वप्नः' देवान् द्विजान्गोवृषभान् जीवतः सुहृदो नृपान् 75 इति शेषः / भवन्त्यफलदास्तु ते इति तुशब्दश्चकारार्थः, | समिद्धमग्निं साधूंश्च निर्मलानि जलानि च // तेनातिहखातिदीर्घप्रथमयामदृष्टाश्चाफलाः समुच्चीयन्ते। 'भवत्य | पश्येत् कल्याणलाभाय व्याधेरपगमाय च // 76 // फल एव स' इति केचित् पठन्ति // 67 // | मांसं मत्स्यान् स्रजःश्वेता वासांसि च फलानि च // . लमेत धनलाभाय व्याधेरपगमाय च // 77 // ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम् // महाप्रासादसफलवृक्षवारणपर्वतान् // उन्मादे राक्षसैःप्रेतैरपस्मारे प्रवर्तनम् // 68 // आरोहेद्रव्यलाभाय व्याधेरपगमाय च // 78 // मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम् // नदीनदसमुद्रांश्च क्षुभितान् कलुषोदकान् // गुल्मेषु स्थावरोत्पत्तिः कोष्ठे, मूर्ध्नि शिरोरुजि // 19 // '| तरेत् कल्याणलाभाय व्याधेरपगमाय च // 79 // . शकलीभक्षणं छ-मध्वा श्वासपिपासयोः॥ उरगो वा जलाको वा भ्रमरो वाऽपि यं दशेत् // हारिद्रं भोजनं वाऽपि यस्य स्यात् पाण्डुरोगिणः 70 आरोग्यं निर्दिशेत्तस्य धनलाभं च बद्धिमान // 8 // रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति // एवं रूपा शुभान् स्वप्नान् यः पश्येद्याधितो नरः उत्तरतन्त्रपठितविशिष्टव्याधिषु विशिष्टमेव खप्नदर्शनारिष्टं | अर्घायुरिति शेयस्तस्मै कर्म समाचरेत् // 81 // दर्शयन्नाह-ज्वरितानामित्यादि / शुना सख्यमिति कुक्कुरेण सह | सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीत. मैत्र्यं, कपिसख्यमिति वानरमैत्र्यम् / प्रवर्तनशब्द उन्मादापस्मा- स्वामनिदर्शनीयो नामैकोनत्रिंशत्तमोऽध्यायः // 29 // राभ्यां सह प्रत्येकं संबध्यते / गुल्मेषु गुल्मरोगेषु, स्थावरोत्पत्ति- अत ऊर्ध्वमित्यादि / सुहृदो मित्राणि / समिद्धमग्निं प्रज्वलितं वृक्षोत्पत्तिः, कोष्ठे उदरै / मूर्ध्नि मस्तके स्थावरोत्पत्तिः, शिरो- वह्निम् / कल्याणलाभायेति शुभवस्तुप्राप्तय इत्यर्थः / अपगमो रुजि मस्तकव्यथायाम् / छा ‘चणकादिपिष्टकृता सतिला तैल- निवृत्तिः / नद्यो गङ्गाद्याः, नदाः शोणााः प्रसिद्धाः, क्षुभितान् भृष्टा शष्कुलीत्युच्यते, तस्या भक्षणम् / अध्वा मार्गः, तत्र प्रचलितान् वृद्धिं गतानित्यर्थः, कलुषोदकान् यत एव क्षुभितानत गमनं, श्वासपिपासयोः / हारिद्रमिति हरिदारक्तभोजनभक्षण- एवाप्रशस्तोदकानित्यर्थः / उरगः सर्पः, दशेद्भक्षयेत् // 75-81 // मित्यर्थः // 68-70 / इति श्रीडल्ह(ब)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतस्वप्नानेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् // 71 // व्याख्यायां सूत्रस्थाने एकोनत्रिंशत्तमोऽध्यायः // 29 // दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा // / जपेच्चापि शुभान् मन्त्रान् गायत्री त्रिपदां तथा 72 त्रिंशत्तमोऽध्यायः। दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम् // | अथातः पैश्चेन्द्रियार्थविप्रतिपत्तिमध्यायं व्या. जपेद्वाऽन्यतमं वेदं ब्रह्मचारी समाहितः // 73 // ख्यास्यामः॥१॥ न चाचक्षीत कस्मैचिदृष्ट्वा स्वप्रमशोभनम् // 1 'परिमुच्यते' इति पा. / 2 'विप्रांश्च' इति पा० / दैवकृतमेव शुभाशुभसूचकं भवति' इति चक्रः / चरके हि सप्तविधं | 3 'द्विविधं रिष्टं-बाह्यं भूतादिगतमान्तरं शरीरगतं च / तत्र वैद्येन खमदर्शनमुक्तम्-"दृष्टं श्रुतानुभूतं च कल्पितं प्रार्थितं तथा / प्रथममुपस्थितं भूतादिगतमेव परीक्ष्यत इति पूर्वाध्यायेनोक्तं. भाविक दोषजं चैव स्वप्नं सप्तविधं विदुः' (च. इं. अ.५) इति / तदनु चातुरगृहगतेनातुरगत परीक्षणीयमिति आतुरगतरिष्टज्ञानार्थ तत्र भाविकमिति भाविफलसूचकम् / भाविकं दोषजं च स्वप्नदर्शनं पञ्चन्द्रियार्थविप्रतिपत्तिरध्यायोऽभिधीयते / पञ्चेन्द्रियार्थाः शब्दाफलवत् , अन्यत्त्वफल मिति नेयम् / दयः, तेषु विरुद्धा प्रतिपत्तिः तथा तेषामेवाऽन्यथाभावो विप्रति१'देव' इति पा०। | पत्तिः।' इति चक्रः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy