________________ अध्यायः 29] सुश्रुतसंहिता। 135 MAY MAMVAAAAAAAM प्रेमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा // पुष्पाढ्यं कोविदारं वा चिती वा योऽधिरोहति // हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि // 51 // कार्पासतैलपिण्याकलोहानि लवणं तिलान् // 65 // यो वैद्यमन्मुखः पश्यन्नन्माटि स्वालमातुरः॥ लमेताश्नीत वा पक्कमन्नं यश्च पिबेत सुराम॥ न स सिध्यति वेद्यो वा गृहे यस्य न पूज्यते // 52 // | स्वस्थः स लभते व्याधि व्याधितो मृत्युमृच्छति 66 भवने पूज्यते वाऽपि यस्य वैद्यः स सिध्यति // दूतादिशेष खप्नं दर्शयन्नाह-स्वप्नानित्यादि / निद्रोपप्लुतेन एतत्पुनरातुरगृहेऽपि गण्यत इत्याह-भाण्डानामित्यादि / रजोयुक्तेन मनसा विषयग्रहणं स्वप्नः / सुहृद्दष्टाः स्वप्ना निमित्तभाण्डानाम् उपकरणद्रव्याणाम् / संकरस्थानां मिलितानाम् / मात्रमेव; खयं दृष्टास्तु प्रकृत्यादिवर्ज गुरुतराः / अशुभखप्नान्निसंचारणम् इतस्ततो नयनम् / निखातस्य भाण्डस्योत्पाटनमुद्ध- दर्शयन्नाह-स्नेहेत्यादि / करभादिष्वारुह्य तैलाभ्यक्तशरीरः सन् रणमित्यर्थः / भङ्गः स्फुटनम् / पतनं हस्तादेरधोभ्रंशः। निर्गमो यो यायाद्गच्छेत् ; अनेन दुःखनन षण्मासैम्रियते परं राजयगृहाभ्यन्तराद्वाह्यतो गमनम् / अवसादो भङ्गः / वैद्यं संभाषमाणो क्ष्मणा रोगेण / अन्तावसायिभिः चाण्डालैः / परिष्वजेरन् वैद्येन सहालापं कुर्वाणोऽङ्गं प्रमृज्यात् , कुज्यं भित्तिं वा | आलिङ्गेयुः / प्रजिताः शैवपाशुपतादयः / मुहुर्वारंवारम् / आस्तरणानि प्रच्छादनवस्त्राणि वा प्रमृज्यात् प्रोञ्छयेदित्यर्थः / आघ्रायते चुम्ब्यते, 'भक्ष्यते' इत्यन्ये / श्वापदैः व्याघ्रादिभिः / धुनीयात् कम्पयेत् / कानित्याह-करौ पृष्ठं शिरस्तथा। न्यसेत् पिबेन्मधु च तैलं चेति मधु पुष्परसः / चकारद्वयादेकैकशः निक्षिपेत् / उन्मुख इति ऊर्ध्वमुखः / उन्मार्टि ऊर्ध्व प्रोञ्छति। पानमत्र ज्ञेयम् / केचिदत्र मधु मद्यमित्याहुः; तन्न, केवलस्य केचिद्वृद्धाः पठन्ति-न स सिध्यतीत्यादि // 49-52 // - मद्यस्य पानं प्रशस्त खप्नाध्यायशास्त्रेषु कथितं; यत्र तु सुरापा नमशोभनमित्युक्तं, तत्र सुरा पिष्टमयी ग्राह्या / पङ्केऽवसीदतीति शुभं शुमेषु दूतादिष्वशुभं शुमेषु च // 53 // पके कर्दमे, अवसीदति बुडतीत्यर्थः, पङ्कावसादस्तु सद्योमृत्युआतुरस्य ध्रुवं तस्माइतादीन लक्षयेद्भिषक् // करः / रक्तां सज रक्तपुष्पमालाम् / ग्रसेदिति गिलतीत्यर्थः / दूतादेः शुभाशुभस्य यथासंख्यं शुभाशुभमेव फलं निर्दिश- जननीं प्रविशेदिति मातुरुदरे प्रविशतीत्यर्थः / श्वः विवरे / नाह-शुभमित्यादि // 53 // तमसाऽऽवृते अन्धकारवेष्टिते / हियेत नीयेत, स्रोतसा नाड्या। मौण्ड्यं कृत्तकेशता। पराजीयेत पराजितो भवतीत्यर्थः / बध्येत स्वमानतः प्रवक्ष्यामि मरणाय शुभाय च // 54 // सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा // बन्धनं प्राप्नुयादित्यर्थः / तारकादीनामिति आदिग्रहणाच्चन्द्रा दिग्रहणम् / प्रणाशं दीपचक्षुषोरिति खप्नेऽकस्माद्दीपं नष्टं पश्यति, नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः // 55 // | खचक्षुषी विगलिते पश्यतीत्यर्थः / देवतानां प्रकम्पमिति देवघराहैमहिषैर्वाऽपि यो यायाइक्षिणामुखः॥ तानां देवताप्रतिमानां कम्पमित्यर्थः / अवनेः पृथिव्याः / रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा // 56 // | यं चाकर्षति बना स्त्री नृत्यन्ती दक्षिणामुखम् / / यूपो यज्ञपशुबन्धनकाष्ठं, पारिभद्रको निम्बवृक्षः, कोविदारः अन्तावसायिभिर्यो वाऽऽकृष्यते दक्षिणामुखः 57 काञ्चनारः / लौहानि लोहमयानि वस्तूनि / पक्कमन्नं सिद्धमित्यर्थः परिष्वजेरन् यं वाऽपि प्रेताः प्रवजिता(न)स्तथा // | केचिदन्नस्थाने 'मांस' इति पठन्ति / सुरा पिष्टमयी न तु मद्यं, तस्य शोभनखात् / ऋच्छति प्राप्नोतीत्यर्थः // 54-66 // मुंहुराघ्रायते यस्तु श्वापदैर्विकृताननैः // 58 // पिबेन्मधु च तैलं च यो वा पङ्केऽवसीदति // यथाखं प्रकृतिखप्नो विस्मृतो विहतस्तथा // पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा // 59 // चिन्ताकृतो दिवा दृष्टो भवन्त्यफलदास्तु ते // 67 // निरम्बरश्च यो रक्तां धारयेच्छिरसा स्रजम् // | 1 'योऽधिरोहति मानवः' इति पा०। 2 'प्रासादप्रतिमाना' यस्य वंशो नलो वाऽपि तालो वोरसि जायते // 6 // यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः॥ इति पा० / 3 'यशपशुहिंसनकाष्ठम्' इति पा० / 4 'विहतशब्देन | तत्रान्तरे विफलत्वेनैव कथिता अतिदीर्घस्वप्नादयो ग्राह्याः / उक्तं हि पर्वतापात् पतेद्यो वा श्वभ्रे वा तमसाऽऽवृते // 1 // चरके-"दिवास्वप्नमतिहस्वमतिदीर्घ तथैव च / दृष्टः प्रथमयामे यः हियेत स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात् // स्वप्नः सोऽप्यफलो भवेत्" (च.ई. अ.५) इति / चिन्ताकृतशब्देन पराजीयेत बध्येत काकाद्यैर्वाऽभिभूयते // 62 // दृष्टश्रुतानुभूतप्रार्थितकल्पितानां पञ्चानामपि विकल्पानां ग्रहणम् / पतनं तारकादीनां प्रणाशं दीपचक्षुषोः॥ एतब्यतिरिक्तस्य भाविफलसंबन्धस्यैवेह ग्रहणम् / स च स्वप्नोऽरिष्टयः पश्येद्देवतानां वा प्रकम्पमवनेस्तथा // 63 // रूपो मनोवहस्रोतसामतिबलैत्रिभिरेव दोषैः परितत्वाद्दश्यते। यदुक्तं यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा॥ चरके-"मनोवहानां दुष्टत्वाद्दोषैरतिवलैत्रिभिः / स्रोतसां दारुणान् शाल्मली किंशुकं यूपं वल्मीक पारिभद्रकम् // 64 // स्वप्नान् काले पश्यति दारुणे" (च.ई. अ.५)-इति / ईदृशश्च दोष१ 'प्रमृशादा' पा० / 2 'कुर्वन्' इति पा० / 3 'वाऽऽकर्षति' प्रकोपः पच्यमानमारकादृष्टकृत एव ज्ञेयः / एवं शुभकालेऽपि स्वप्नः इति पा० / 4 'मूर्धन्याघ्रायते' इति पा० / पच्यमानशुभकर्मजन्य एव शेयः / यथा भूतनिमित्तादिपच्यमान