SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 134 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान विवाहादिनिमित्तमामेष्टकादिरचितश्चतुरकः / दिक्षु शान्तास्विति | | शुभाशुभसूचकम् / अन्ये तु-"एवं व्याधिविशेषेण निमित्तमुपपूर्वासूत्तरासु चेत्यर्थः; अन्ये तु आलिङ्गिताऽवधूमितदीप्त- धारयेत्" इत्यमुं पाठमन्यथा. पठन्ति व्याख्यानयन्ति च, स वर्जिताखित्याचक्षते / वकार इति शब्दायमानाः / पृष्ठतोऽनुगा | चाभावान्न लिखितः // 42 // 43 // इति पृष्ठप्रदेशानुगता इत्यर्थः / विपरीताञ् शकुनान्नि- तथैवाकष्टहाकष्टमानन्दरुदितस्वनाः॥ दिशन्नाह-शुष्के इत्यादि / अशनिहते वज्रहते / अपत्रे | छ- वातपरीषाणां शब्दो वै गर्दभोष्ट्रयोः॥४४॥ पत्ररहिते / वल्लिनद्धे लतावेष्टिते / सकण्टके कण्टकसहिते / इत्थंभूते वृक्षे 'आश्रिता' इत्यध्याहारः / अश्मा पाषाणः / भस्म सामान्यं शब्दनिमित्तं दर्शयन्नाह-तथैवेत्यादि / आक्रुष्टमारक्षा / विट् विष्ठा / तुषा धान्यत्वचः / पांशुः धूलिः / चैत्यं | क्रोशः / आक्रुष्टादिभिः खनशब्दः प्रत्येकं संबध्यते। हाकष्ट शब्दः खेदार्थः / आक्रन्द आक्रोशखनः / अमुं श्लोकं बाहुल्येन स्मशानवृक्षः / दीप्तखराः कुखराः चिचीचीकारादयः, खर न पठन्ति / पञ्जिकाकारगयदासेन तु विशिष्टपाठशुद्धिखराः उत्कटशब्दाः / दिक्षु दीप्तास्विति आग्नेययाम्यनैर्ऋतीषु / / पुन्नामानः खगा वामा इति पुन्नामधेयाः पक्षिणो वामपार्श्वे कारेण लिखितो व्याख्यातश्चेत्यत्रापि लिखितः // 44 // वक्तारः शुभाः; तद्यथा-हंसकारण्डवचक्रवाकादयः / स्त्रीसंज्ञा | प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतमा दक्षिणाः शुभा इति कोकिलाबलाकादयः स्त्रीसंज्ञा दक्षिणपार्श्व- दोर्मनस्यं च वैद्यस्य यात्रायां न प्रशस्यते // 45 // बर्तिनः शुभाः / एतेन स्त्रीपुंसंज्ञाः पक्षिण इत्थमेव शुभाः, वैद्यस्यापि गेहे वागादिचेष्टितं दर्शयन्नाह-प्रतीत्यादि / प्रतिअन्यथा अशुभाः, इति परमार्थतो विपरीतशकुनमेव कथितं षिद्धमिति निषेधवचनं 'मागच्छ' इत्यादिकं, भमं कीलकादिभङ्गभवति / पूर्वानुक्तविपरीतनिमित्तं निर्दिशन्नाह-दक्षिणादित्यादि / | वचनं, क्षुतं छिक्वितं; त्रयमेतद्वाग्विचेष्टितम् / 'भनं' इत्यस्य अत्रापि तद्विपर्ययेण दक्षिणगमनं प्रशस्तमित्युक्तं भवति / नोभय | स्थाने केचित् 'लग्नं' इति पठन्ति, व्याख्यानयन्ति च-लमं मिति उभयमपि वामदक्षिणमपि गमनं न प्रशस्तमित्यर्थः ।भासे वस्त्रादिसङ्गः / स्खलितमाहतमेतत् कायविचेष्टितम् / स्खलितं त्यादि भासो गोकुलचारी गृध्रविशेषः / उभयमिति वामदक्षिण-लुण्ठनं पादादेः, आहतमिति आहननम् / दौर्मनस्यं चित्तविचे. मिति / दर्शनं वा रुतमित्यादि / कृकलासः 'कण्टिकाया' इति ष्टितम् // 45 // लोके; पूर्वदेशीमास्तु गिरिगिटमाचक्षते। गोधाकृकलासयोदेशेनं प्रवेशेऽप्येतदुहेशादवेक्ष्यं च तथाऽऽतुरे॥ रुतं वामतो दक्षिणतः पुरतः पृष्ठतो वा न प्रशस्तमिति / / दूतैरनिष्टैरित्यादि / अनिष्टैरिति नपुंसकगर्दभोष्ट्ररथप्राप्तादिभिस्तु प्रतिद्वारं गृहे चास्य पुनरेतन्न गण्यते // 46 // ल्यानां समानानामन्येषामपि नृणां दर्शनं प्रस्थाने न प्रशस्तम् / | वैद्यगृहविधिमातुरगृहेऽप्यतिदिशन्नाह-प्रवेशे इत्यादि / कलन्थेत्यादि / कलशादी पात्रात एतत् पूर्वोक्तं शुभाशुभनिमित्तं, प्रवेशेऽप्यवेक्ष्यं द्रष्टव्यम् / प्रशस्तमित्यर्थः / प्रसन्नेतरमद्यानामित्यादि / प्रसन्ना मद्यस्योप उद्देशात् संक्षेपात् / आतुरे आतुरगृहे / प्रतिद्वार द्वार प्रति / येच्छो भागः; तदितरेषों मद्यानां पूर्णमप्रशस्तं. तथा रक्तसर्ष- | गृहे गृहाभ्यन्तरे, अस्य आतुरस्य, एतत् पूर्वोक्तं निमित्तं, न पपूर्ण च न प्रशस्तम् / शवकाष्ठेत्यादि शवादीनां पथि मार्गे गण्यते न मन्यत इत्यर्थः / केचित् 'प्रतिद्वारं गृहं चास्य' इत्यादि संगमाः संयोगा न प्रशस्ताः / शवो मृतकः / काष्ठं दारु, पलाशं | पाठ पाठं मन्यन्ते / प्रतिशब्दो लक्षणा(णेs)); तेन द्वारं लक्षीकृत्य, पर्णम् / 'शुष्काणां' इत्यत्र स्थाने केचित् रूढानां' इति गृहं च लक्षीकृत्येति / अत्रोद्देशात् संक्षेपादातुरेऽप्यवेक्ष्यमिति पठन्ति / तेषां मते रूढानां पुराणानामित्यर्थः / नेष्यन्ते न संबन्धः // 46 // प्रशस्यन्ते / पतिताः पञ्च महापातकिनः / अन्तःस्थाः चण्डा- केशभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः॥ लादयः / दीनो निरुत्साहः // 32-40 // खट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् // 47 // मृदुः शीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः॥ | नपुंसकव्यजभग्ननग्नमुण्डासिताम्बराः॥ खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः॥४१॥ प्रस्थाने वा प्रवेशे वा नेप्यन्ते दर्शनं गताः॥४८॥ अनिलं निर्दिशन्नाह-मृदुरित्यादि / अनुकूलः पृष्ठानु __आतुरगृहे गतस्य यात्रोन्मुखस्य च वैद्यस्य विपरीतनिमित्तं गामी / प्रतिलोमः अभिमुखः // 41 // दर्शयन्नाह-केशभस्मेत्यादि / मुण्डा मुण्डितमुण्डाः। असिताम्बरा रक्तवस्त्राः // 47 // 48 // प्रन्थ्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः॥ विद्रध्युदरगुल्मेषु मेदशब्दस्तथैव च // 42 // भाण्डानां संकरस्थानां स्थानात् संचारणं तथा // रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते॥ निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा // 49 // एवं व्याधिविशेषेण निमित्तमुपधारयेत् // 43 // | वैद्यासनावसादो वा रोगी वा स्यादधोमुखः॥ रोगविशेषादपि निमित्तविशेषमनुक्तं निर्दिशन्नाह-ग्रन्थी वैद्यं संभाषमाणोऽङ्गं कुड्यमास्तरणानि वा // 50 // त्यादि / व्याधिविशेषेण अनुक्तेन व्याधिमेदेनेत्यर्थः / निमित्तमिति / 1 'लग्नं' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy