SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 132 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान विलिखन्तो महीं किंचिन्मुश्चन्तोलोष्टमेदिनः॥११॥ कुर्वाणम् / क्रूरकर्मणि पशुवधादिके / उद्यन्तमुद्यमं कुर्वाणम् / तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः॥ 'क्षुरकर्मणि' इत्येके पठन्ति, तत्र मुण्डनादिकर्मण्युद्यम कुर्वाणफलं पक्कमसारं वा गृहीत्वाऽन्यच्च तद्विधम्॥१२॥ मित्यर्थः / वेगोत्सर्गेध्विति मूत्रपुरीषोत्सर्गेषु / अशुचिमिति नखैनखान्तरं वाऽपि करेण चरणं तथा // अपवित्रम् / प्रकीर्णकेशं विमुक्तकेशम् / अभ्यक्तं तैलादिना / उपानच्चर्महस्ता वा विकृतव्याधिपीडिताः॥१३॥ खिन्नं प्रवेदसहितम् / विक्लवं विह्वलम् / वैद्यं य उपसर्पन्तीवामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः॥ त्यादि इत्थंभूतं वैद्यं ये दूता उपसर्पन्ति ते गर्हिता निन्दिता याम्यां दिशि प्राञ्जलयो विषमैकपदे स्थिताः॥१४॥ भवन्तीत्यर्थः // 15 // १६॥वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः॥ वैद्यस्य पैञ्ये दैवे वा कार्ये चोत्पातदर्शने // 17 // चेष्टितमधिकृत्याह,-छिन्दन्त इत्यादि / वस्त्रान्तो दशाही- | मध्याह्ने चार्धरात्रे वा सन्ध्ययोः नस्य वस्त्रस्यान्तम् , अनामिका पवित्राङ्गुलिः, केशा मस्तकवालाः, वेलामधिकृत्याह-वैद्यस्येत्यादि / पैञ्ये पितृकार्ये / देवे रोमाणि शरीरोद्भवा वालाः, दशाः सदशस्य वस्त्रस्य प्रान्ताः / देवकार्ये / उत्पातदर्शन इति उत्पातानां भूमिदिव्यान्तरीक्षाणां स्रोतोवरोधेत्यादि स्रोतोवरोधादिषु निक्षिप्तपाणयः; स्रोतः | दर्शने // १७॥कर्णादिछिद्रम् , अवरोधः स्कन्धदेशः, हृत् कमलमुकुलाकारमधो कृत्तिकासु च // मुखं, मण्डो गलः, मूर्धा मस्तकम् , उरः कण्ठहृदयान्तरालः, आश्लेषामघामूलपूर्वासु भरणीषु च // 18 // कुक्षिर्वक्षणपार्थान्तरालः / कपालोपलेत्यादि / करशब्दः कपा- | ___ नक्षत्रमधिकृत्याह-कृत्तिकाखित्यादि // 18 // लादिभिः प्रत्येकं संबध्यते, तेन कपालादिकरा इत्यादि बोद्धव्यं |. यः | चतुझं वा नवम्यां वा षष्ट्यां सन्धिदिनेषु च // कपालो मृद्भाण्डखण्डः, उपलः पाषाणः, भस्मेति दग्धकाष्ठादि वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः // 19 // क्षारः, अस्थि हई, तुषा धान्यादित्वचः, अङ्गारोऽभस्मसास्कृतो दग्धकाष्ठखण्डः / विलिखन्तो महीमिति विलिखन्तो नखा- ताथमधिकृत्याह-चतुथ्योमित्यादि / सन्धिदिनानि देवप्रेदिना विदारयन्तः पृथिवीमित्यर्थः / किंचिन्मुञ्चन्त इति किंचि तकार्याहाणि // 19 // दूस्तु हस्तेन गृहीतं मुश्चन्तः / लोष्टमेदिन इति मृत्पिण्डस्फो- खिन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः॥ टनशीला इत्यर्थः / दिग्धागा इति लिप्ताङ्गा इत्यर्थः / रक्तस्रगनु- | गर्हिताः पित्तरोगेषु दूता वैद्यमुपागताः // 20 // लेपना रक्तमालाधारिणो रक्तविलेपनाश्चेत्यर्थः / फलमित्यादि / त एव कफरोगेषु कर्मसिद्धिकराः स्मृताः। असारमिति अभ्यन्तरसारवर्जितम् / अन्यच तद्विधमिति अन्य- | एतेने शेषं व्याख्यातं बुङ्मा संविभजेत्तु तत् // 21 // दपि वस्तु पक्कमसारं च / नखै खान्तरं वाऽपि करेण चरणं | रक्तपित्तातिसारेषु प्र हेषु तथैव च। तथेत्यत्र 'गृहीला' इति संबन्धः / उपानदित्यादि / -उपानत् प्रशस्तो जलरोधेषु दुतवैद्यसमागमः // 22 // पादहिता, चर्महस्ता वेति चर्ममयसवादिधारिणः / विकृतव्याधि. विज्ञायैवं विभागं तु शेषं बुध्येत पण्डितः॥ पीडिता इति गलत्कुष्ठादिविकृतव्याधिपीडिताः / वामाचारा इति विशिष्टरोगेषु विशिष्टवेलादि दर्शयन्नाह-खिन्नेत्यादि / बिपरीतव्यवहाराः / श्वासिन इति श्रमजनितश्वासयुक्ताः / स्विन्नाभितना दर | खिन्नाभितप्ता दुता ज्वलनस्य समीपतः सन्निधानाद्यदा वैद्य विकृतेक्षणा इति पुष्पितनेत्रादयः / याम्यां दिशि दक्षिणस्यां मध्याह्न उपसर्पन्ति तदा गर्हिता इति संबन्धः / एतेन शेषमिदिशि, प्राजलयः प्रसारिताजलयः। विषमैकपदे स्थिता इति त्यादि शेषं वातरोगे शीतप्रवातादिष्विति ज्ञेयम् , अशुभमित्यर्थः / विषमे एकस्मिन् स्थाने ऊर्वीभताः / उपसर्पन्ति समीपं रक्तपित्तेत्यादि / जलरोधेषु जलनिरोधयुक्तप्रदेशेषु / विज्ञायेगच्छन्ति // 9-14 // त्यादि / शेषं बुध्येतेति उदावर्तमूत्रकृच्छ्रादौ जलवेगदर्शनादिकं दक्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम् // - प्रशस्त मिति जानीयात् // २०-२२॥ज्वलयन्तं पवन्तं वा क्रूरकर्मणि चोद्यतम् // 15 // शुक्लवासाः शुचिौरः श्यामो वा प्रियदर्शनः // 23 // नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम् // स्वस्यां जातौ खगोत्रो वा दूतः कार्यकरः स्मृतः॥ प्रकीर्णकेशमभ्यक्तं खिन्नं विक्लवमेव वा // 16 // गोयोनेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः // 24 // वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः॥ चेष्टितमेव चेति चकारेणानुक्काऽपि वैद्यचेष्टा समुच्चीयते. 1 'नवम्यामथ षष्ठयां वा पक्षसन्धिदिनेषु च' इति ताडपत्र पुस्तके पाठः। 2 'एतेन शेषं व्याख्यातमिति व्याधिसमानगुणे तां दूतदर्शने निर्दिशन्नाह-दक्षिणेत्यादि ।-दक्षिणाभिमुख. देशादौ दूतदर्शनं विगर्हितं, विपरीतगुणे च प्रशस्तं; तेन वातरोगे मिति दक्षिणदिङ्मुखम् / देशे प्रदेशे / अशुचौ अपवित्रे / / हुताशनं ज्वलयन्तम् अग्निं ज्वालयन्तम् / पचन्तमिति पार्क | प्रवातादि निन्दितं, निवातादि प्रशस्तमित्याधूछमित्यर्थः' इति चक्रः। 3 'गोयानं गोवाह्यशकटः, एतच्च प्रशस्ततरत्वादुक्तं, तेनानिषिद्धम१'अध्वजनितश्वासयुक्ताः' इति पा० / | श्वादियानमप्यविरुद्धमेव' इति चक्रः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy