SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ अध्यायः 29] सुश्रुतसंहिता। 131 D owww प्राणमांसक्षयश्वासकासारोचकपीडिताः॥ | गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः॥६॥ प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु // 20 // | वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः॥ गन्धादिवेकृतं समाप्य, उपद्रवासाध्यत्वं प्रसङ्गतो युक्त्यागतं प्रथमं दूतदर्शनमधिकृत्याह-पाखण्डेत्यादि।-पाख(ष)ण्डाः दर्शयन्नाह-प्राणेत्यादि / प्राणक्षयः शक्तिलक्षणबलक्षयः, | कापालिकादयः, आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतयः, वर्णा मांसक्षय उपचयलक्षणबलक्षयः // 20 // ब्राह्मणादयः। सपक्षा इति तद्यथा-कापाली कापालिकस्य, क्रियाभिः सम्यगारब्धा न सिद्ध्यन्ति च ये व्रणाः॥ ब्रह्मचारी ब्रह्मचारिणः, विप्रो विप्रस्येत्यादयः / कर्मसिद्धये कार्य सिद्ध्यर्थम् / त एव विपरीता इति कापालिकस्य ब्रह्मचारी, ब्रह्मवर्जयेत्तानपि प्राक्षः संरक्षन्नात्मनो यशः // 21 // चारिणः कापालीत्यादि / कर्मविपत्तये इति चिकित्सितनाशाय / इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीत नपुंसकमिति न पुमान् न च स्त्री। स्त्रीति योषिदित्यर्थः / बहव वणविज्ञानीयो नामाष्टाविंशतितमोऽध्यायः॥२८॥ इति प्रभूता इत्यर्थः / नैककार्या इति नेकस्मिन् कार्ये ये दूताः अनुक्तमप्यशेषारिष्टमुपगृहन्नाह-क्रियाभिरित्यादि // 21 // समागता इत्यर्थः / असूयका इति परस्परं कलहं कुर्वाणाः / इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्ध गर्दभोष्ट्ररथप्राप्ता इति गर्दभोष्ट्रयुक्तेन रथेनागता इत्यर्थः / प्राप्ता संग्रहाख्यायां सूत्रस्थानेऽष्टाविंशतितमोऽध्यायः // 28 // | वा स्युः परम्परा इति आगता वा भवेयुः, परम्परा पङ्किः, एतेन पद्धिं कृत्वा यदाऽऽगच्छन्तो भवन्तीत्युक्तम् / वैद्यं य उपएकोनत्रिंशत्तमोऽध्यायः। सर्पन्तीत्यादि ये दूता एवंगुणविशिष्टा वैद्यमुपसर्पन्ति समीपमा गच्छन्ति, ते गर्हिता एवेति संभावनीयाः / अत्र चशब्द अथातो विपरीताविपरीतस्वप्ननिदर्शनीयमध्यौयं एवकारार्थः, अपिशब्दः संभावनायाम् // 5 // ६॥व्याख्यास्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ पाशदण्डायुधधराः पाण्डुरेतरवाससः // 7 // आर्द्रजीर्णापसव्यैकमलिनोद्धस्तवाससः॥ अथात इत्यादि / खप्नशब्दानन्तरं लुप्तादिशब्दनिर्देशान्नक्षत्र न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्ररूपिणः // 8 // वेलातिथिनिमित्तशकुनानिलदेशवैद्यवाग्देहमनश्चष्टा अपि गृह्यन्ते // 1 // 2 // वेषमधिकृत्याह-पाशेत्यादि / पाशो दीर्घः पशूनां बन्धनो दूतदर्शनसंभाषा वेषाश्चेष्टितमेव च // रज्जुवलयः, दण्डो लौहादिवलयैर्निबद्धो दीर्घनिष्ठुरकाष्ठयष्टिः, आयुधानि खड्गशक्त्यादीनि / पाण्डुरेतरवासस इति कृष्णपीतरऋक्षं वेला तिथिश्चैव निमित्तं शकुनोऽनिलः // 3 // तवस्त्राः / आईजीर्णापसव्यैकमलिनोद्धस्तवासस इति आर्द्र * देशो वैद्यस्य वाग्देहमनसां च विचेष्टितम् // स्तिमितं, जीर्ण पुरातनम् , अपसव्यं दक्षिणाश्रितमुत्तरीयवासः, कथयन्त्यातुरगतं शुभं वा यदि वाऽशुभम् // 4 // | एकम् एकवस्त्रधारिणं, मलिनमधोतं, उद्धस्तं पाटितं वस्त्रम् / अत्राध्याये निर्देश्यान् दूतादीनुपदर्शयन्नाह-दूतेत्यादि / न्यूनाधिकाङ्गा इति न्यूना हस्ताद्यवयवैहीनाः; अधिकाझा इति दूतशब्दोऽत्र दर्शनसंभाषवेशचेष्टितैः सह संबध्यते / गमनाय एकविंशत्यङ्गल्यादियुक्ताः। उद्विग्ना इति भीताः / विकृता इति प्रश्नाय वाऽऽगतः पुरुषो दूतः / चेया चात्र कायकृतो व्यापारः, पङ्गकुब्जवामनादयः। रौद्ररूपिण इति भैरवोद्धतकर्कशाः (भयाऋक्षाणि आदीनि, वेला मध्याहादिकाः, तिथयः चतुभ्योदयः, वहरूपिणः)॥७॥८॥ निमित्तं संपादिदर्शनं, देशो वैद्यस्य भूमिभागः, वाग्देहमनसां | रूक्षनिष्ठुरवक्तारस्त्वमङ्गल्याभिधायिनः॥ च विचेष्टितमपि वैद्यस्यैव / आतुरगतमिति आतुराश्रितमित्यर्थः। खनाः पश्चानिर्देश्याः // 3 // 4 // _दूतसंभाषामधिकुर्वन्नाह-रूक्षेत्यादि / रूक्षं मैत्रीरहितं पोख(ष)ण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये // | वचः, निघुरं कठोरवचनम् / अमङ्गल्याभिधायिन इति गतमृतत एव विपरीताः स्युर्दूताः कर्मविपत्तये // 5 // नष्टरुदितेत्यादिवचनममङ्गलम् ॥नपंसकं स्त्री बहवो नैककार्या असूयकाः॥ छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् 9 वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः॥ - 1 'मेषजविकारयुक्तौ रिष्टमाइ-क्रियाभिरित्यादि / चरके उपद्रवाश्च मेषजविकारयुक्तिश्च रिष्टाधिकरणतयोक्ता' इति चक्रः / 2 'विपरीत स्रोतोवरोधहृद्गण्डमू?र कुक्षिपाणयः // 10 // स्वप्ननिदर्शनीयं व्याख्यास्यामः' इति ताडपत्रपुस्तके पाठः / 'विप कपालोपलभस्मास्थितुषाङ्गारकराश्च ये // रीताविपरीतदूतशकुनस्वप्ननिदर्शनीयमध्यायं' इति हाराणचन्द्र- / 1 'आगच्छन्तः' इति पा० / 2 मलिनध्वस्तवाससः' इति संमतः पाठः। 3 'गेहे' इति पा०। 4 'निमित्तं पूर्णकुम्भादि, | पा० / 3 अयं पाठो हस्तलिखितपुस्तके न पठ्यते / 4 वादाशकुनः पक्षी' इति चक्रः। 5 'पाषण्डा वेदबाह्याश्रमाः सौगता- श्चाप्यमाङ्गल्या.' इति पा०। 5 'रुदन्तः स्तनयोस्तथा' इति दयः' इति चक्रः / ताडपत्रपुस्तके पाठः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy