________________ अध्यायः 28] सुश्रुतसंहिता / 129 . शल्याकृतीनामानन्त्यादनुक्तमपि कर्तव्यं दर्शयन्नाह-शल्या- तोनि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात् // कृतीत्यादि / स्थानानि शिरोऽक्षिकर्णनासाहृदयादीनि / कर्णवतां गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसंभवात् // 4 // दुराहरवं दर्शयन्नाह-कर्णवन्तीत्यादि / आददीतेति संगृह्णीयादित्यर्थः / युक्त्येति योगेन, न तु हीनयोगातियोगमिथ्यायोगैः। ___अवश्यमेवारिष्टस्य मरणभवनं दर्शयन्नाह-तानीत्यादि / समाहितः सावधानः / अवश्यं निर्हरणीयस्य शल्यस्योक्तैः प्रकारैरनाहरणेऽनुक्तोपायमनुक्तयन्त्रकरणसूत्रमुद्दिशन्नाह -एतैरि-| | मुमूर्षोः मर्तुमिच्छोः प्राणिन उद्गतान्यपि प्रकटितान्यप्यरिष्टान्यत्यादि / नैव निर्यात्यते यदीति नैव निष्कास्यते यदीत्यर्थः / जर्मनुष्यैर्न गृह्यन्ते न ज्ञायन्ते / कुतो हेतोरित्याह-सौक्ष्म्यामत्या निपुणया वैद्य इति मत्या निपुणया खकर्मणि प्रवीणया दिति; परमाणुवत् / प्रमादाद्वेति मदिरामदमत्तस्य वस्तुन्य विबुद्ध्या युक्तः / यत्रयोगैश्च निर्हरेदिति योगैः संयोगैः, योगैश्चेति मर्श इव / आशु व्यतिक्रमादिति यदैवारिष्टमुत्पन्नं तदैव मर णादिति, उत्पलशतपत्रव्यतिमेदवत् ; अन्ये खाशुव्यतिक्रम चकारादनुक्तगुणादिबन्धनादि समुच्चीयते / शल्यस्यानाहरणे दोषं दर्शयन्नाह-शोथपाकावित्यादि / अमुं श्लोकं केचिदत्र न यैदैवारिष्टमुत्पन्नं तदैव निवर्तत इति मन्यन्ते / न वसंभवादिति पठन्ति, न्यायचन्द्रिकायां तु पठितखावश्यं पठनीय न पुनरसंभवान्न गृह्यन्ते, अपितु संभवन्त्यप्यरिष्टान्युक्तैः कारणैरज्ञैर्न गृह्यन्त इत्यभिप्रायः / दोषजमरिष्टमधिकृत्य अरि-एव // 23-26 // टेन मरणस्य नियतवं दर्शयन्नाह-ध्रुवमित्यादि // ४॥इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने सप्तविंशतितमोऽध्यायः // 27 // ब्राह्मणैस्तत् किलामलैः॥ रसायनतपोजप्यतत्परैर्वा निवार्यते // 5 // रिटेऽपि मरणनिवृत्तिमुपायविशेषैराह-ब्राह्मणैरित्यादि / ___ अष्टाविंशतितमोऽध्यायः।। किलशब्दोऽत्रागमार्थ सूचयति; एवं किल आगमे प्रतिपादितअथातो विपरीताविपरीतवणविज्ञानीयमध्यायं | मित्यर्थः / अमलैरिति रागादिदोषरहितैः / ब्राह्मणेभ्योऽपरानपि व्याख्यास्यामः॥१॥ दर्शयन्नाह-रसायनतपोजप्येत्यादि।-रसायनपरा इति खभायथोवाच भगवान् धन्वन्तरिः // 2 // वव्याधिनिवारणविशिष्टौषधचिन्तकाः, ते रसवीर्योषधप्रभावेण फलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा // मरणं निवारयन्ति / तथा तपःपराः तपखिनः, तेऽपि विशिष्टख्यापयन्ति भविष्यत्त्वं तथा रिष्टानि पञ्चताम् // 3 // | तपःप्रभावेण मरणं निवारयन्ति / जप्यपराः सिद्धमत्रचिन्तकाः, .. नियतानियतमेदेन द्विविधमरिष्टं प्रकाशयितुमाह-फला- तऽपि मन्त्रशक्तियुक्ताः पञ्चत्वं निषेधयन्ति / एतच्च नियतानिय मीत्यादि / अत्र यथा पुष्पं फलस्य भविष्यत्त्वं ख्यापयति.| तरिष्टविषयं ज्ञेयम् // 5 // कोऽर्थः ? पुष्पं फलं भविष्यतीति; यथा च धूमोऽग्निं ख्यापयति, नक्षेत्रपीडा बहुधा यथा कालं विपच्यते // यथाऽम्बुदो जलवृष्टिम् , एवमरिष्टानि पश्चतां मृत्युं ख्यापयन्ति; तथैवारिष्टपाकं च ब्रुवते बहवो जनाः // 6 // 'भाविनीम्' इति शेषः / अरिष्टन्यत्र मरणलक्षणानि / ननु, अत्र किमर्थ पुष्पधूमाम्बुदा इति बहवो दृष्टान्ता उक्ताः कथं पुनः कालान्तरे पश्चविंशतिवषोदावरिष्टपीडा भवती- एकेनैव गतार्थत्वात् / उच्यते, पुष्पाम्बुदो हेतू फलजलबष्टयो - त्याह-नक्षत्रेत्यादि ।-विपच्यते फलतीत्यर्थः / पाकं फलम // 6 // पकावनियती, न ह्यवश्यं कारणेन कार्य कर्तव्यमेव; इत्यनेनानियतदृष्टान्तेन दूतादिनिमित्तजमरिष्टमनियतमुक्कं; धूमात् कार्या | 1 'अरिष्टस्य मरणादवश्यं प्राग्भावमाह-तानि सौम्यादित्यादि / दमेः कारणस्य यज् ज्ञानं तनियतम्, एतेन नियतदृष्टान्तेन सौक्ष्म्यात् कण्टकादि सदपि सूक्ष्मजिज्ञासां विना नोंपलभ्यते / तथा दोषजमरिष्टं नियतमुक्तम् ; इत्यनियतनियतभेदेन द्विविधमरिष्टं प्रमादादनवहितैः सदपि नोपलभ्यते / आशु व्यतिक्रमादिति भूत्वा प्रकाशयन्ति बहवो दृष्टान्ता इति न दोषः // 1-3 // क्षणेन नाशात्, एतदपि सर्वथाऽवधानं विना नोपलभ्यते; यथा विद्युदादि क्षणमात्रस्थायिभूतमपि नोपलभ्यते / न त्वसंभवादित्यनेन . 1 'पूर्वाध्यायैः समासविस्तराभ्यां व्रणानुद्दिश्यातुरोपक्रमणी. मरणेऽवश्यंभावित्वमुक्तं, चरकेऽप्युक्तं 'मरणं चापि तन्नास्ति यन्नायाध्याये चिकित्सा सूत्रयितव्या; सा तु सारिष्टत्वागतायुषि न रिष्टपुरःसरम्' (च. ई. अ. 2) / तथा रिष्टेऽपि मरणनियममाहसिध्यति, अतोऽरिष्टशानार्थ रिष्टप्रतिपादकाध्यायेषु सामान्यारिष्ट- ध्रुवमित्यादि / 2 तदैव' इति पा० / 3 'नक्षत्रपीडेति जन्मकाल'खरूपाभिधायकतया विपरीतव्रणविशनीयोऽभिधीयते / विपरीतो स्थितग्रहविशेषैर्नक्षत्रपीडा यथा कालान्तरभाविमरणसूचिका कालाव्रणः साध्यादन्यः सारिष्टतया विवक्षितः' इति चक्रः / 'विप- | न्तरेणैव पच्यमानदुष्टमरणं गमयति; तथाऽरिष्टान्यपि कानिचित् रीतव्रणविज्ञानीयं' इति ताडपत्रपुस्तके पाठः। 2 'धूम इह चिरकालपच्यमानमारककर्मजन्यानि चिरमाविमरणव्यजकानीति काष्ठमन्थनजन्यः वडेश्च पूर्वभावी विवक्षितो भाविवडिगमकतया | वाक्यार्थः / अरिष्टपाकमिति रिष्टकारणमारककर्मप्रपाकम् / इति इति चक्रः। चक्रः / 4 'कालात्' इति पा० / 5 'बहुधा' इति पा०। सु० सं० 17