SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 128 निबन्धसंग्रहाख्यव्याख्यासंवलिता / सूत्रस्थान - कुक्ष्याद्यच्छेदनीयप्रदेशोत्तुण्डितानामस्थ्यादिविदष्टानां यथा- सहितम् / सहसा लाक्षिपेदिति शल्यनिर्गमनार्थम् / दन्तधावमार्गापहरणोपायं दर्शयन्नाह-अदेशेत्यादि / यथामार्गमेवनकूर्चकेनेति दन्तधावनानां करञ्जकादीनां कुट्टिताग्रं कूर्चकं, यन्त्रेणेति 'अपहरेत्' इति शेषः / 'अस्थिदेशोत्तुण्डितं' इत्यन्ये तेनापहरेदित्यर्थः / प्रणुदेद्वाऽन्तरिति बहिरनिर्गच्छदन्तः प्रणुदेत् पठन्ति // 15 // प्रवेशयेदित्यर्थः / 'केशोन्दुकं. इत्यादि केचित् पाठं पठन्ति / / विमंदितकर्णानि कर्णवन्त्यनाबाधक आहृतकण्ठशल्यस्य पश्चात्कर्म दर्शयन्नाह-क्षतकण्ठाये. ण्डितानि पुरस्तादेव // 16 // त्यादि // 19 // कर्णवतामाहरणं दर्शयन्नाह-विमृदितेत्यादि / कर्णवद्य- उदकपूर्णोदरमवाशिरसमवपीडयेद्धनीयाच्छल्यं तदनाबाधकरप्रदेशोत्तुण्डितं यदा भवति तदा विमृदित- द्वामयेद्वा भस्मराशी वा निखनेदामुखात् // 20 // कर्णिकं कृत्वा, कोऽर्थः ? संकुचितकर्णिकं कृत्वा, पुरस्तादेव, उदकं यदाऽन्तर्निविष्टं जलमृतादीनामुदरे भवति तदा तस्याकोऽर्थः ? अग्रेतने प्रदेशे एव, 'आकर्षयेत्' इति शेषः // 16 // पहरणोपायं दर्शयन्नाह -उदकेत्यादि / अवाक्शिरसमधोमुखीजातषे कण्ठासक्ते कण्ठे नाडी प्रवेश्याग्नितप्तांच कृतम् , अवपीडयेदुदरं, धुनीयात् कम्पयेत् , वामयेत् घर्ष गैरवाशिरसमेव, निखनेत् प्रवेशयेत् , आमुखादिति मुखपशलाका, तयाऽवगृह्य शीताभिरद्भिः परिषिच्य / र्यन्तम् // 20 // स्थिरीभूतं शल्यमुद्धरेत् // 17 // जातुषशल्यस्य विधानं दर्शयन्नाह-जातुष इत्यादि / जातषे ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनवबद्धं लाक्षामये / कण्ठासक्ते गललग्ने। नाडीमिति ताम्रादिरचितनलिका स्कन्धे मुष्टिनाऽमिहन्यात्, स्नेहं मद्यं पानीयं वा स्थिरीभूतामुत्पन्नगाढताम् / शिशवो जातुषैः शल्यैः क्रीडन्ति, ते पा पाययेत् // 21 // यदा प्रभादानिगिलन्ति तदाऽयं विधिर्वेदितव्यः / अन्ये तु जातु- कण्ठासक्तनासाहरणोपायमाह-ग्रासशल्य इत्यादि / अनवर पाणि सिरादिष्वेव घ(ज)टितानि मन्यन्ते // 17 // युद्धमिति अज्ञातं यथा भवति / अभिहन्यादिति प्रहारं दद्या.. अजातुषं तु जतुमधूच्छिष्टप्रलिप्तया शलाकया दित्यर्थः // 21 // पूर्वकल्पनेत्येके // 18 // ___ बाहुरजुलतापाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोपयित्वा स्रोतो निरुणद्धि, लालानावं अजातुषे कण्ठासक्ते विधिमाह-अजातुषमित्यादि / जतु फेनागमनं संज्ञानाशं चापादयति; तमभ्यज्य संवेद्य लाक्षा, मधूच्छिष्ट सिक्थकम् , पूर्वकल्पेनेति शीतोदकस्थिरी-शिरोविरेचनं तस्मै तीक्ष्णं विदध्यासं च वातघ्नं भूतमित्यर्थः // 1 // दद्यादिति // 22 // . 'पस्थिशल्यमन्यद्वा तिर्यकण्ठासक्तमवेक्ष्य केशो | बाहरज्वादिपीडितकण्ठप्रकुपितवायुश्लष्मापहरणोपायमाहऐडुकं दृढेकदीर्घसूत्रबद्धं द्रवभक्तोपहितं पाययेदा- बाहित्यादि / पाशशब्दो बाह्वादिभिः सह प्रत्येकं संबध्यते / कण्ठात् पूर्णकोष्ठं च वामयेत, चमतश्च शल्यै केचिदमुं पाठं न पठन्ति // 22 // शसक्तं शात्वा सूत्र सहसा त्वाक्षिपेत् ; मृदुना वा | दन्तधावनकचंकेनापहरेत् प्रणुदेद्वाऽन्तः। क्षतक- भवन्ति चात्रण्ठाय च मधुसर्पिषी लेढुं प्रयच्छेत्रिफलाचूर्ण वा शल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान् // मधुशर्कराविमिश्रम् // 19 // तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् // 23 // अस्थ्यादिशल्यस्यात्यन्तं कण्ठासक्तस्याहरणमुद्दिशन्नाह-अ कर्णवन्ति तु शल्यानि दुःखाहार्याणि यानि च // स्थिशल्यमित्यादि / केशोण्डुकं बालकृतं बिटुकम् / उपहितं | आददीत भिषक् तस्मात्तानि युक्त्या समाहितः 24 एतैरुपायैः शल्यं तु नैव निर्यात्य॑ते यदि // 1 'विमृदितकर्णानि कर्णवन्तीत्यच्छेदनीयमुखपतितानि; छेद- मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् // 25 // नीय मुखे. तु देशे कर्णवतामनुलोममेव छेदयित्वाऽऽहरणपाह-शोथपाकी रुजश्चोग्राः कुयोच्छल्यमनाहृतम् // . अनाबाधाकरेत्यादि' इति चक्रः। 2 'केशानां समूहः केशोन्दुकम्' वैकल्यं मरणं चापि तस्माद्यत्नाद्विनिहरेत् // 26 // इति अरुणदत्तः / 'केशोन्दुकः केशपुजः' इति हेमाद्रिः / 'उण्डुकं नाम विशेषेण प्रसादकिट्टतः परिणामिमलाश्रयः स्थूलक्षुद्रानयोरन्तरा / इति सुश्रुतसंहितायां सूत्रस्थाने शल्यापनयनीयो लस्थो गोलः, वक्ष्यति च-'उण्डुकस्थं विभजते मलं मलधरा कला' / नाम सप्तविंशतितमोऽध्यायः॥२७॥ इति, तथा च केशोऽयमुण्डुकमिवेति केशोण्डुकं 'पुरुषव्याघ्रः' इति- 1 लेहं सुखोदकं वा' इति ताडपत्र पुस्तके पाठः / 2 पाशवत् ; 'उपमितं व्याघ्रादिभिः सामान्यप्रयोगे' इति पूर्वनिपात: केश- शल्ये तु' इति पा०। 3 'दुःखान्याहरणे विदुः' इति पा० / गुडक' इति निष्कर्षः' इति हाराणचन्द्रः / / 4 'निर्हार्यते' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy