SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अध्यायः 27] मुश्रुतसंहिता। 127 - हस्तेनापहर्तुमशक्ये शल्ये किं विधानमिति दर्शयति- | वक्षःपतितेषु विशेषविधिमाह-हृदयमित्यादि / हृदयमहस्तेनेत्यादि / विशस्य छित्त्वा शस्त्रेणेत्यर्थः / केचित् 'हस्तेन भितो वर्तमानमिति हृदयसमीपे स्थितमित्यर्थः / उद्वेजितस्य चाहर्तुमशक्ये अविशस्य यन्त्रेणापहरेत्' इति पाठं मन्यन्ते / उद्विग्रहृदयस्य, शीतजलादुद्वेजनं च लमपरिहाराय / यथामातेषां मते अविशस्य अच्छित्त्वेत्यर्थः, हस्तेन चेति चकारेण गमिति येनैव मार्गेण प्रविष्टं तेनैवापहरेदित्यर्थः / तेनाशक्ये यत्राहरणाशक्यस्य शल्यस्य विशस्येत्युपलभ्यते // 10 // उपायान्तरं दर्शयन्नाह-दुरुपहरमित्यादि / दुःखेनोपहियते भवति चात्र तदुरुपहरम् / अन्यत इति अन्यस्मिन्नपि प्रदेशे / अपबाशीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत् // ध्यमानमिति मर्मपीडाकर, 'शल्यं' इति शेषः / पाटयित्वेति संरक्षेदस्य मर्माणि मुहुराश्वासयेच्च तम॥११॥ दारयित्वेत्यर्थः // 13 // शल्याहरणे उपद्रवचिकित्सासूत्रं निर्दिशन्नाह-शीतलेने- अस्थिविवरप्रविष्टमस्थिविदष्टं वाऽवगृह्य पादात्यादि / एनमिति शल्यातुरम् / अवसेचयेदिति सिञ्चदित्यर्थः / भ्यां यन्त्रेणापहरेत् , अशक्यमेवं वा बलवद्भिःसुपआश्वासयेदिति क्षीरतर्पणादिदानेन / बाहुल्येनामुं पाठं केचिन्न | पारिन रिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारकं प्रविभुज्य पठन्ति / गयदासेन तु पठित्वाऽयं पाठोऽत्रान्तरे व्याख्यातः, धनुगुणैबेवकतश्चास्य पश्चाङ्यामुपसंयतस्याश्वस्य युक्तश्चायं, तस्मात् पठनीय एव // 11 // वक्त्रकविके बनीयात्, अथैनं कशया ताडयेद्यथो. / ततः शल्यमुखत्य निलोहितं वणं कृत्वा खेदोई-नामयञ् शिरो वेगेन शल्यमुद्धरति दृढां वा वृक्षमग्निघृतप्रभृतिभिः संखेद्यावदह्य प्रदिह्य समि-शास्त्रामवनम्य तस्यां पूर्ववद्वकोद्धरेत् // 14 // धुभ्यां बढ़ाऽऽचारिकमुपदिशेत् / (सिरानायुवि- अववद्धशल्यस्य हस्तेनापहर्तुमशक्यस्य निर्हरणोपायं दर्शयलनं शलाकादिमिविमोच्यापनयेत्। श्वयथुग्रस्त- | माह-अस्थीत्यादि / अस्थिविवरप्रविष्टमिति अस्थिच्छिद्रान्तर्गवारकं समवपीज्य श्वय); दुर्बलवार कुशादि- तम् / विदष्टमिति अत्यासक्तम् / सुपरिगृहीतस्य आतुरस्येत्यर्थः / भिर्बड्डा।)॥१२॥ प्रविभुज्य वक्रीकृत्य / धनुर्गुणैरिति मूर्वार्कसूत्रमयैः / एकत . हृते शल्ये पश्चात्कर्म दर्शयन्नाह-तत इत्यादि / निर्लोहि एकस्मिन् प्रदेशे / अस्येति शल्यवतो नरस्य / पञ्चाङ्ग्यामिति तमिति अरुधिरवन्तम / संखेद्येति अतिनिःसृतशोणितमवेदनं बन्धविशेषे। उपसंयतस्य बद्धस्य / अश्वस्य घोटकस्य, वक्त्रं मुखं, सुखोष्णेन घृतेन, तदितरमग्निना संखेधेति संबन्धः / अवदधेति तत्र कविका कटकं, तत्र बनीयात् शल्यमिति संबन्धः / एनम् अग्निकृत्यान् व्रणान् दग्ध्वेत्यर्थः / प्रदिखेति लेपयित्वा, अखेद्य अश्वं, कशया सध्या, उन्नामयनिति उच्चैः कुर्वन् / पक्षान्तरमतिस्रुतशोणितं च / अत्र केचित् 'अवदह्य' इति न पठन्ति, | माह-दृढां वा वृक्षशाखामित्यादि / अवनम्य नमयित्वा, तस्या'प्रदिह्य' इत्यस्य स्थाने 'तर्पयित्वा' इति पठन्ति / अत्र केचिद्ग | मिति वृक्षशाखायाम् / अन्ये तु 'दृढां' इत्यस्य स्थाने 'पश्चाहीं' इरिकाप्रवाहेण भोजोक्तं 'सिरानायुविलग्नं शलाकाभिर्विमोच्या इति मन्यन्ते; तत्र पञ्चाङ्गीं पञ्चभिः शाखान्तरैर्युतां शाखां पनयेत्, श्वयथुप्रस्तवारङ्गं समवपीब्य श्वयधु, दुर्बलवारणं वदन्ति / अपरे तु पञ्चाङ्गी प्लक्षाश्वत्थोदुम्बरन्यग्रोधवेतसानाकुशादिभिर्बवा' इति पाठं पठन्ति, प्रवाहपठिता व्याख्यान मिति कथयन्ति / अन्ये त्वेवं पठन्ति 'अशक्यमेवं वा बलवद्भिः यन्ति च-वारजं शस्त्रनालम् , अवपीब्य श्वयथुमपनयेदिति सुपरिगृहीतस्य यन्त्रेण प्राहयिला शल्यवार प्रविभुज्य धनुर्गुणैसंबन्धः; कुशादिभिः बध्वा 'अपनयेत्' इत्यत्रापि योज्यते; बै?कतोऽश्ववककविके बनीयात्, अथैनं कशया ताडयेकुशा वंशवेत्रादिकम्बी / अयं च विधिस्तत्रान्तरादवसेयो न द्यथोनामयन्छिरो वेगेन शल्यमुद्धरति, नामितायां पञ्चाङ्गयां सुश्रुतसंहितायामस्ति, तत्रान्तरदर्शनालसैस्वत्रवानीय लिखित / वृक्षशाखायां वा पूर्ववदूद्धोद्धरेत्' इति // 14 // इत्यत्र न पठनीय एव // 12 // __ अंदेशोत्तुण्डितमष्ठीलाइममुद्राणामन्यतमस्य हृदयमभितो वर्तमानं शल्यं शीतजलादिमिरुद्धे प्रहारेण विचाल्य यंथामार्गमेव यन्त्रेण // 15 // जितस्यापहरेद्यथामार्ग; दुरुपहरमन्यतोऽपबाध्य लीनस्य यन्त्रस्य संबन्धो न भवतीत्यर्थः / यथामार्गेण दुरुपहरं छेदेन मानं पाटयित्वोद्धरेत् // 13 // मुखं विशालं कृत्वा हरणीयम् / तेत्र तथा छेदनं कर्तव्यं यथा 1 मर्मसंरक्षणं पानीयघृताभ्यङ्गतर्पणादिना' इति चक्रः / / सिरादिक्षणनेनान्यदेशापबाधो न भवति' इति चक्रः। 2 'खेदाई संवेद्य, अग्निना अवदा, घृतेन तर्पयित्वेति योज्यम् / 1 'बारङ्ग शस्त्रादिमयस्य शल्यस्य शिखाकारं' इत्यहणदत्तः / अत्रातिसुतरक्का घृततर्पणीयाः / तत्र भोज:-"अग्निकृत्या व्रणा ये तु 'वार शस्नमस्तके शिखाकारोऽवयवः' इति हेमाद्रिः। २'पञ्चाया तेष्वग्निमवचारयेत् / स्वेदयेत्सक्तुपिण्डीभिः स्वेदकृत्यान् समन्ततः॥ पञ्चानामङ्गानां चतुर्णा पादानां मुखसहितानां समाहारः पश्चाङ्गी तर्पयेत्तर्पणीयांश्च सुखोष्णेन च सर्पिषा' इति चक्रः। 3 'रुधिरवर्जि- बन्धविशेषः, तया पनाया बद्धस्य' इति अरुणदत्तः। 3 'भदे. तम्' इति पा०। 4 'हृदयभित इति हृदयसमीपे पार्श्वे इत्यर्थः / शोत्तुण्डितमिति पक्षे अच्छेदनीयदेशोत्तुण्डितमित्यर्थः / अस्थिहृदयोद्वेजनं च शल्यकार्यपीडापरिज्ञानार्थमित्येके / हृदयोजनेन देशोतुण्डितमित्यन्येः तत्रास्थिरोधोऽस्थ्युत्तण्डितत्वम्' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy