SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान प्रक्षालनानि न भन्यन्ते, तेषां मते मेहनदारणयोरवबद्धशल्यः शल्यमुच्यते / तच्छल्यमनुलोममानयेत् / कोऽर्थः ? अग्रेतने विषयत्वं, पीडनादीनां चतुर्णा यथासंभवमुक्तेष्वेवान्तर्भावः॥५॥ पराचीने प्रदेशे आनयेत् // 7 // सर्वशल्यानां तु महतामणूनां वा द्वावेवाहरणहेतू उत्तुण्डितं छित्त्वा निर्घातयेच्छेदनीयमुखम् // 8 // भवतः-प्रतिलोमोऽनुलोमश्च // 6 // यदा वनतिवेगाच्छल्यमग्रेतनप्रदेशेन निर्गतमुत्तुण्डितमुखं / च भवति तदा तस्य शल्यस्य छेदनीयमुखस्य छेद्यप्रदेशजटिपञ्चगतीनां शल्यानामपि सर्वेषाममार्गमार्गमेदेन द्विविधमा | तस्य पराचीनानुलोमहरणे कीदृशं विधानमिति दर्शयन्नाहहरणं दर्शयन्नाह-सर्वशल्यानामित्यादि / प्रवेशमार्गेणैवाहरणं उत्तुण्डितमित्यादि / उत्तुण्डितमूर्व निःसरन्मुखमिव / निर्घातप्रतिलोमं, तद्विपरीतं चानुलोमम् // 6 // येदिति इतस्ततश्चालयेद्धस्तेन मुद्गरादिना वा; ततश्चानुलोममातत्र प्रतिलोममर्वाचीनमानयेत्, अनुलोमं परा- हरेत् / छेदनीयमुखमिति कण्टकखर्जूरीपत्रप्रभृतिकम् , एतेनोचीनम् // 7 // त्तुण्डितं छेदनीयमुखं परान्निर्गतमुखं छेद्यप्रदेशजटितं च शल्यं प्रतिलोमानुलोमाहरणयोर्विषयमाह-तत्रेत्यादि / तत्रेति| पराचीनानुलोमाहरणविषय इत्युक्तं भवति // 8 // तयोमध्ये / अर्वाचीन मिति नातिदरप्रवेशात , निविष्टशल्यद्वारा- नीयमखानापि शिवा पेक्षया कायस्य पूर्वार्धस्थितं शल्यमर्वाचीनमुच्यते / तत्तु शल्यं कान्तरपतितानि च हस्तशक्यं यथामार्गेण हस्ते. प्रतिलोममानयेत् / कोऽर्थः ? पाश्चात्येऽर्वाचीनदेशे आनयेत्, नैवापहर्तु प्रयतेत // 9 // प्रवेशमार्गेणैवानयेत; अनुलोमेन परार्धेन निर्रियमाणमविद्धमपि किं छेदनीयमुखस्य सर्वत्रायं विधिर्नेत्याह-छेदनीयेत्यादि। बहुतर प्रदेश वेधयेत् ; तत्र मरणमुपद्रवा वा भवन्ति / अनु- वक्ष इति हृदयम् / हस्तेनाहर्तुं यच्छक्यते शल्यं तत् हस्तशआदि / पराचीनामति दूरप्रविष्ट; कायस्य पराधानगत क्यम् / यथामार्गेणेति प्रवेशमार्गेणेत्यर्थः / हस्तेनैवेति हस्तेनै-. वोद्धरेत् , न कदाचिन्मुद्रादिभिश्चालयेत् / प्रयतेत प्रयत्न 1 'यथा शल्यं प्रविष्टं तेनाहियमाणं प्रतिलोम, परामुखेनाहिय कुर्वीत / अन्ये तु 'अच्छेदनीयमुखानि तु' इत्यादि पाठं / ' माणमनुलोमम् / प्रतिलोमविषयोऽर्वाचीनं नातिदूरप्रविष्टं, तत्प्रवेश पठन्ति, व्याख्यानयन्ति च-न केवलमनुत्तुण्डितान्यनिर्घात्यमार्गेणैवाहरणीयम् , एवं च प्रतिलोमाहरणं भवति / पराचीनं तु मुखान्यपीति समुच्चीयते तुशब्देन, तानि कुक्ष्यादिपतितानि परानिर्गतमुखं तन्मुखेनैवाहर्तव्यं, तथा चानुलोमं भवति, तस्य पुनः | सर्वाण्येवाच्छेद्यलोदनिर्घात्याहरणीयानि / एतेनैतदुक्तं भवतिप्रवेशमार्गेणानयनेन स्थूलशल्याग्रेण पुनर्बहुदेशघट्टनं भवतीत्यभि पराचीनानामपि शल्यानामनुलोममाहरणीयानामपि प्रतिलोमप्रायः / अनिर्गतमुखमपि यथाऽनुलोमं पराचीनमाहियते तदाह मेवाहरणं कर्तव्यम् , अनुलोमाहरणे कुक्ष्यादिषु महान् छेदानुउत्तुण्डितमित्यादि / छेदनीयमुखं छेदनाईदेशमुखम् / एतच्च छेद बन्धो भवेत् / पर्युकान्तरपतितानि चेत्यस्याग्रे, “अनुत्तुण्डितयित्वाऽऽहरणं कर्णवतः शल्यस्य ज्ञेयम् / तद्धि प्रवेशमार्गेणाहिय-1 शल्यानि छेदनीयमुखानि च / अनिर्घात्यानि जानीयाद्भूयश्छेदामाणे बदुशरीरप्रदेश कर्णावष्टब्धं हिनस्ति, तेन पराग्भागमेव स्तोकं नुबन्धतः"-इति भोजसंहितोक्तं केचित् पाठं पठन्ति, स छेदयित्वा निहियते, तेन कर्णवतः शल्यस्याल्पोपघातेन निर्गमो | च प्रमादपाठः, निबन्धेष्वदर्शनात् // 9 // भवति / यानि त्वकर्णवन्ति परानिर्गतमुखानि तानि छेदनीयमुखा। __ हस्तेनैरापहर्तुमशक्यं विशस्य शस्त्रेण यरेणापन्यपि प्रवेशमार्गेणैव प्रतिलोमं हर्तव्यानि' इति चक्रः। 2 'नर्वाचीनं रेत॥१०॥ नामोत्तुण्डितं क्वचिदपि प्रतिलोममाहर्तुं युज्यते, नापि चातिदीर्घ तदनुलोमं छेदानुबन्धेन संघर्षप्रकर्षेण चाशङ्कितत्वात् , तदिदमुच्यते / 1 'उत्तुण्डितं शल्पं बुद्धदवदभिमुखीभूतम् इति अरुणदत्तः / उत्तुण्डितमिति / उत्तुण्डितमुद्गतकण्टकाचितमुखं, छिद्यतेऽनेनेति | 2 'कर्णवतोऽप्यच्छेद्यमुखस्य प्रतिलोमं प्रवेशमार्गेणैवाहरणमाहकृत्यल्युटोर्बाहुल्याच्छेदनीयं धारा मुखे यस्येति छेदनीय मुखं, तात्प- | अच्छेदनीयमुखान्यपीत्यादि / एतेषां मुखच्छेदे महती व्यापन्मरणं दिर्वाचीनं शल्यं छित्त्वा निर्घातयेदानुलोम्येनाहरणार्थ पराचीनं वा भवति / तेन प्रवेशमार्गेणैव कर्णमर्दनं कृत्वा यत्रेण वा कर्ण कर्तुमिति शेषः / अत्र छित्तेति शल्यदैर्ध्यपरिणाहसंघर्षकृतोपतापशङ्का- यत्रयित्वा छेदनीयं प्रच्छेदनं च कृत्वा प्रतिलोममेव हरणमत्रेत्यर्थः' जिहासार्थमिदं छेदनं तावत्यंशे कर्तव्यं यावत्यंशे छिन्ने सुखं शल्यं | इति चक्रः / 3 छेदनिर्घात्याहरणीयानि' इति पा० / 4 'शल्यापपराचीनं भवितुमर्हतीति सुधियो मन्यन्ते / न च विधिरयं सर्वत्र हरणं हस्तेनैव यथायोग्यतया प्रायः कर्तव्यं, तेनाशक्ये यत्रेणेत्याहसांप्रतं भवतीत्यत आह-छेदनीयेत्यादि / अपिशब्दः पूर्वपक्षव्यावृ- हस्तेनेत्यादि / विशस्येति यत्रप्रवेशनिरोधकं प्रदेशं शस्त्रेण छित्त्वा' स्यर्थः / हस्तशक्यमिति क्रियाविशेषण; कुक्ष्यावन्तरपतितानि कुक्ष्या- इति चक्रः।५ विमृष्य शस्त्रेण वा' इति पा०।६ 'अथाहरेत् करप्राप्यं दिमध्यपतितानि कुक्ष्यादिष्वर्वाचीनानीति यावत् , चकारादुत्तुण्डि. | करेणैवेतरत् पुनः। दृश्यं सिंहाहिमकरवर्मिकर्कटकाननैः // अदृश्य तानि शल्यानि छेदनीयमुखानि धारामुखान्यपि, यथामार्ग प्रतिलोमं व्रणसंस्थानाद्हीतुं शक्यते यतः / कङ्कभृङ्गाकुररशरारिवायसा. हस्तेनेवापहर्तुं यतेतेति समन्वयः' इति हाराणचन्द्रः / 'अप. ननैः // संदंशाभ्यां त्वगादिस्सं तालाभ्यां सुशिरं हरेत् / सुशिरखें नयेत्' इति पा०। | तु नलकैः शेषं शेषैर्यथायथम्' (वाग्भट. स. म. 28) /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy