________________ अध्यायः 27] सुश्रुतसंहिता। 125 Ramaanaaman wwwwwwwwwwwws H IRRORAORA विष्टितं विविधप्रकारं स्थितम् / राजग्रहणं प्रधानसंग्रहार्थम् / विदह्यमानं पातयित्वा प्रकोथात्तस्य पृयशोणितकर्तुमिति प्रतीकारं कर्तुमित्यर्थः, अर्हति योग्यो भवति / 'यो वेगागौरवाद्वा पतति / पक्कमभिद्यमानं मेदयेहारवेत्त्यधिष्ठितं शल्यं' इति केचित् पठन्ति // 23 // येद्वा / भिन्नमनिरस्यमानं पीडनीयैः पीडयेत् पाणि भिर्वा / अणून्यक्षशल्यानि परिषेचनाध्मोपनैर्वालइति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्धसं वस्त्रपाणिभिः प्रमार्जयेत् / आहारशेषश्लेष्महीनाणुग्रहाख्यायां सूत्रस्थाने षड्विंशतितमोऽध्यायः // 26 // शल्यानि श्वसनोत्कासनप्रधमनर्निर्धमेत् / अन्न शल्यानि वमनाङ्गुलिप्रतिमर्शप्रभृतिभिः / विरेचनैः सप्तविंशतितमोऽध्यायः। पक्वाशयगतानि / व्रणदोषाशयगतानि प्रक्षालनैः / अथातः शल्यापनयनीयमध्यायं व्याख्यास्यामः // 1 // वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहणमुक्तम् / मारुतोयथोवाच भगवान् धन्वन्तरिः॥२॥ दकसविषरुधिरदुष्टस्तन्येष्वाचूषणमास्येन विषाशल्यं द्विविधमवबद्धमनवबद्धं च // 3 // णैर्वा / अनुलोममनववद्धमकर्णमनल्पवणमुखमय स्कान्तेन / हृद्यवस्थितमनेककारणोत्पन्नं शोक: अवबद्धमनवबद्धं चेति तत्रावबद्धं विशेषेणाऽऽसक्तम् ; अन्ये शल्यं हर्षेणेति // 5 // तु “अस्थ्यादिप्रविष्टमवबंद्धम्, इतरदनवबद्धम्” इति मन्यन्ते // 1-3 // __खभावादिहेतोर्विषयमाह-तत्राश्रुक्षवथूदारेत्यादि / तत्र तेषां पश्चदशानां मध्ये / एतैरथुप्रभृतिभिः स्वभावबलं खभावतत्र समासेनानवबद्धशल्योद्धरणाथै पञ्चदर्श शक्तिः, ततः प्रवृत्तैरागतैर्हेतुभिर्नयनादिभ्यः शरीरप्रदेशेभ्यो हेतून वक्ष्यामः तद्यथा-स्वभावः, पाचनं, भेदनं, रजःप्रभृति शल्यं पततीत्यर्थः / पाचनविषयमाह-मांसावदारणं, पीडनं,प्रमार्जनं, निर्मापनं, वमन, विरेचनं, गाढमित्यादि / अवगाढम् अभ्यन्तरगतम् / अविदह्यमानम् प्रक्षालन, प्रतिमर्शः, प्रवाहणम् , आचूषणम्, अय अपच्यमानम् / प्रकोथात्तस्येति पूतिभावान्मांसस्येत्यर्थः / स्कान्तो, हर्षश्चेति // 4 // भेदनदारणयोर्विषयमाह-पक्कमित्यादि / पीडनविषयमाह'तत्रानवबद्धस्यैव प्रथममजीकृतस्य परिसंख्याय हेतून् / | भिन्नमित्यादि / अनिरस्यमानम् अनिष्क्रामन्तम् / प्रमार्जनपरिहरणे दर्शयन्नाह-तत्रेत्यादि / तत्रेति तयोर्मध्ये / खभावः | विषयमाह-अणूनीत्यादि / अक्षाणि इन्द्रियाणि / परिषेचनं प्रकृतिः; पाचनमिति अपक्वशल्यस्य पाचनद्रव्यैः पाकविधानं; | धाराभिषेचनम् / आध्मापनम् अक्षिषु मुखमारुतस्य प्रापणम् / भेदनमिति वृद्धिपत्रादिभिः शस्त्रैः स्फोटनं; दारणमिति चिर निर्मापनविषयमाह-आहारशेषेत्यादि ।-भुजानस्य नासान्त'बिल्वादिभिर्मिश्रकोक्तैरौषधर्विदारणं; पीडनमिति 'द्रव्याणां पि-रादिस्थितमन्नमाहारशेषः / हीनानां पतितानां भ्रष्टानां शल्यानाच्छिलानां' (सू. अ. 37) इत्यादिमिश्रकोक्तैर्द्रव्यैः कृत्वा पीज्यते मल्पावयवा हीनाणुशल्यान्युच्यन्ते / श्वसनं श्वासः, उत्कास यत् प्रमार्जनमिति बालवस्त्रादिभिः प्रोञ्छन; निमोपनमिति | उत्कृष्टं कासनम् / निर्धमेत् निष्कासयेत् / वमनप्रतिमर्शयोर्विषप्रधमनम् , एतदुक्तं भवति पिप्पलीकट्फलादिचूर्णस्य नाड्या यमाह-अनशल्यानीत्यादि / अन्नशल्यं वमनेन पतति, नासान्तःप्रापणं, प्रतिमर्शः अङ्गुल्यादिघर्षणं; प्रवाहणं वि(नि) अङ्गुलिप्रतिमर्शन च; अङ्गुलिप्रतिमर्शः अडल्यादिघर्षणम् / कुन्थनम् : आचूषणं मुखझैः कृत्वा यचूष्यते; अयस्कान्तः विरेचनविषयं दर्शयन्नाह-विरेचनैः पक्वाशयगतानीति ।पाषाणविशेषः, यद्यप्ययस्कान्त इति सामान्येनोपात्तस्तथाऽप्यत्र पक्वाशयगतानि 'शल्यानि' इति शेषः / प्रक्षालनविषयमाहकर्षको ग्राह्यः; हर्षस्तुष्टिः // 4 // | व्रणेत्यादि / व्रणदोषः पूयः, स एव शल्यं, व्रणाशयगतान्यन्यातत्राश्रुक्षवल्दारकासमूत्रपुरीषानिलैः स्वभावब- | न्यपि शल्यानीत्यर्थः / प्रवाहणविषयमाह-वातेत्यादि / सङ्गः लप्रवृत्तैर्नयनादिभ्यः पतति / मांसावगाढं शल्यम- अप्रवृत्तिः / चूषणविषयमाह-मारुतेत्यादि / अयस्कान्तविषय | माह-अनुलोममित्यादि / हर्षविषयमाह-हृद्यवस्थितमित्यादि। 'पूर्वाध्यायोक्तविधिना शातस्य शल्यस्य निर्हरणार्थ शल्यापन- केचिदनवबद्धशल्यहरणमध्ये भेदनदारणपीडनवमनविरेचनबनीयोऽमिधीयते' इति चक्रः / 2 'अस्थ्यादिखदष्टं' इति पा० / 3 ताडपत्रपुस्तके 'नव हेतून वक्ष्यामः' इति पठ्यते, तत्र भेदन- 1 'अक्षिशल्यानि अक्षिगतशल्यानि / प्रवाहणम् अधःप्रेरणम्' दारणपीडनधमनविरेचनप्रक्षालनानि न पठ्यन्ते / एवां व्याख्यान- इति चक्रः। 2 'परिषेचनोपधमनैः' इति ताडपत्रपुस्तके पाठः / ग्रन्थे (5 सूत्रे )ऽपि भेदनदारणपीडनवमनविरेचनप्रक्षालगानां ब्या- 3 'आहारशेषं कण्ठगतं श्लेषसिङ्घाणकं निश्वासोत्कासनाभ्यां निर्थख्यानं न पठ्यते ताडपत्रपुस्तके। 'मेदनदारणपीडनवमनविरेचन- मेत् , एतन्निर्थमनं नाम / अन्नशल्यानि वमनाङ्गुलिस्पर्शनप्रभृतिभिः प्रक्षालनानि प्रतिक्षिप्यावशिष्टानि ये पठन्ति तेषां भेदनदारणे पाच- प्रमृज्योद्धरेत् , एष प्रतिमशों नाम' इति ताउपत्रपुस्तके पाठः / नोत्तरकर्मतया पाचने, पीडनं प्रमाजने, वमनं प्रतिमशें, विरेचनं 4 'विरेचनैर्वा प्रवाहणेनोद्धरेत्, एतत्प्रवाहणं नाम' इति ताडपत्रप्रपाहणं प्रक्षालनं च परिषेके(प्रमार्जने )ऽन्तर्भावनीयम्' इति चक्रः। पुस्तके पाठः /