SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अध्यायः 26] सुश्रुतसंहिता। 123 - - पिडकाव्याप्तम् / सामान्यमभिधाय वैशेषिकं लक्षणमाह- शल्यं विजानीयात, सन्धिप्रनष्टे स्नेहवेदोपपवैशेषिकमित्यादि। चोषः चूष्यत इव वेदनाविशेषः, पिपासेत्यन्ये। नान् सन्धी प्रसरणाकुश्चनबन्धनपीडनैर्भृशमुपाचोषशोफवर्ज पाकाभावात् / स्नायुगत इत्यादि / स्नायुजालोत्क्षेपणं / चरेत् ; यत्र संरम्भो वेदना वा भवति तत्र शल्यं स्नायुसमूहस्योचं नयनं, संरम्भः श्वयथुः / स्रोतसां स्वकर्म- विजानीयात्, मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्त गुणहानिरिति रसादिवहानां स्रोतसां रसादिवहनादिकर्म, गुणाः परीक्षणं भवति // 12 // पुनरेषां वातादिवहानामरुणपीतसितरक्तादयो वर्णाः, तेषां हानि- | , खगादिप्रविष्टानां विज्ञानोपायं दर्शयनाह-तत्रेत्यादि / रित्यर्थः। धमनीस्थ इत्यादि / अङ्गमर्दः स्फुटनिका, हलासः संरम्भो रागशोथाभिसंभवः / आशु विसरतीति शीघ्रं विलीअसकृष्ठीवनम् / संहर्ष इति मारुतोपद्रवो रोमाञ्चप्रायो वेदना यते / मांसेत्यादि / क्रियाविशेषैः सहातुरमुपपादयेत् योजयेदिविशेषः; 'संहर्षः संघटनम्' इत्यन्ये / चेष्टोपरम इति आकुञ्चन त्यर्थः / कर्शितस्य आतुरस्येत्यर्थः / शिथिलीभूतमनवबद्धं प्रसारणादिहानिः / कोष्टगत इत्यादि / आटोपः सतोदो वात क्षुभ्यमाणं 'शल्यं' इति शेषः, क्षुभ्यमाणमिति चलदित्यर्थः / संक्षोभः, आनाहो वातमूत्रपुरीषादिनिरोधः। मर्मविद्धवचेष्टत इति एवमेवेति पूर्वोक्तन्यायेनेत्यर्थः / खण्डचक्रसंयुक्ते यान इति सिरादिमर्मविद्धे यानि लिङ्गानि भवन्ति तानीत्यर्थः; चेष्टते चेष्टां खण्डितचक्रसमन्विते रथ इत्यर्थः / आरोप्येति आरोह्येत्यर्थः, कुरुते / स्थूलशल्यानां लक्षणमभिधाय सूक्ष्मशल्यलक्षणमाह विषमेऽध्वनि निम्नोन्नतमार्गे इत्यर्थः / स्नेहस्खेदोपपन्नानि स्नेहसूक्ष्मगतिष्वित्यादि / अस्पष्टानीति अस्फुटानीत्यर्थः // 10 // खेदयक्तानीत्यर्थः / मर्मप्रनष्टे इत्यादि मर्माणि लगादिष्वष्टसु महान्त्यल्पानि वा शुद्धदेहानामनुलोमसन्निवि- व्रणवस्तुष्वेव' भवन्ति नान्यत्र भवन्तीत्यनन्यभावान्मर्मणां टानि रोहन्ति, विशेषतःकण्ठस्रोतःसिरात्वकृपेश्य- प्रनष्टशल्ये वगाद्युक्तमेव परीक्षणं कर्तव्यमित्यर्थः // 12 // स्थिविवरेषु; दोषप्रकोपव्यायामाभिघाताजीर्णेभ्यः प्रचलितानि पुनर्बाधन्ते // 11 // ‘सामान्यलक्षणमपि च हस्तिस्कन्धाश्वपृष्ठपर्वत को द्रुमारोहणधनुर्व्यायामद्रुतयाननियुद्धाध्वगमनलङ्घइदानीं शल्यप्रनष्टस्य हेतुं दर्शयन्नाह-महान्तीत्यादि / / शुद्धदेहानामिति वाताद्यदूषितदेहानां पाकाभावादोहन्तीत्यर्थः। नप्लवनप्रतरणव्यायामैजॅम्भोद्गारकासक्षवथुष्ठीवनअनुलोमसन्निविष्टानीति रोममानुकूल्येन प्रविष्टानीत्यर्थः / विशे | हसनप्राणायामैर्वातमूत्रपुरीषशुक्रोत्सर्गर्वा यत्र षत इत्यतिशयेन, कण्ठादिषु प्रविष्टानि शल्यानि 'रोहन्ति' इति। संरम्भो वेदना वा भवति तत्र शल्यं विजानी शेषः / केचित् 'महान्ति' इत्यत्र स्थाने 'मृदून्यल्पानि' इति | यात् // 13 // पाठं पठन्ति / यदि रूढान्यप्यदोषकराणि तत् किं तेषां। सामान्य विज्ञानोपायमपि दर्शयन्नाह-सामान्यलक्षणमित्या. विज्ञानेनाहरणेन चेत्याह-दोषप्रकोपेत्यादि // 11 // दि। अष्टखपि खगादिव्रणवस्तुष्ववस्थितशल्यस्य लक्षणं सामान्यतत्र, त्वक्प्रनष्टे स्निग्धखिन्नायां मृन्माषयवगो लक्षणम् / हस्तिस्कन्धादिभिः सहारोहणशब्दः प्रत्येकं संबध्यते। धूमगोमयमृदितायां त्वचि यत्र संरम्भो वेदना वा धनुर्व्यायाम इति धनुराकर्षणजनितश्रमः, द्रुतयानमिति शीघ्र. भवति तत्र शल्यं विजानीयात्, स्त्यानघृतमश्चन्द गमनं, नियुद्धं बाहुयुद्धं, लङ्घनमिति कुख्यादीनामुत्नुल्यातिकनकल्कैर्वा प्रदिग्धायां शल्योष्मणाऽऽशु विसरति मणं, प्लवनम् उत्पतनं, प्रतरणं नद्यादौ, व्यायामः शरीरायासजघृतमुपशुष्यति चालेपो यत्र तत्र शल्यं विजानी नकं कर्म / जुम्भेति पीतैकमारुतोच्छासस्य व्यात्तमुखेन परियात्; मांसप्रनष्टे नेहखेदादिभिः क्रियाविशेषैरवि | मोक्षणम् , उद्गारेति उद्गतस्य वायोरुद्गिरणमुद्गारः, कासेति रुद्धरातुरमुपपादयेत्, कर्शितस्य तु शिथिलीभूतम दोषदुष्टोदानानुगतप्राणवायोर्निर्गमनं भिन्नकांस्यध्वनिकं कासः, नवबद्धं क्षुभ्यमाणं यत्र संरम्भ वेदनां वा जनयति क्षवथुरिति ऊर्ध्वस्रोतोऽवस्थितप्राणोदानयोराकुलितयो सावितत्र शल्यं विजानीयात्; कोष्ठास्थिसन्धिपेशीविव. वरतो निर्गमनं क्षवथुः, ष्ठीवनं कफादेस्थूत्करणं, हसनं हासो रेष्ववस्थितमेवमेव परीक्षेत; सिराधमनीस्रोताना विकृताङ्गवचःकृत्यजातस्य हास्यरसस्य स्थायीभावोऽकपोलनायुप्रनष्टे खण्डचक्रसंयुक्त याने व्याधितमारोप्याशु सौष्ठस्पन्दनलक्षणः, प्राणायामेति प्राणवायोरायमनमवरोधनं विषमेऽभ्वनि यायात्, यत्र संरम्भो वेदना वा प्राणायामः, उत्सर्गशब्दो वातादिभिः सह प्रत्येकं संबध्यते, उत्सर्गः प्रमोचनम् / केचिद् 'यत्र संरम्भो वेदना वा' इत्यत्र भवति तत्र शल्यं विजानीयात्, अस्थिप्रनष्टे स्थाने 'उत्सगर्वा यत्र तोदादयस्तत्र शल्यं विजानीयात्' इति स्नेहखेदोपपन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमु. पाचरेत, यत्र संरम्भो वेदना वा भवति तत्र पाठं पठन्ति, व्याख्यानयन्ति च-आदिशब्दात् पाकरागशोथा दयः। श्यावं पिडकाचितमित्यादीनि पूर्वोक्तसामान्यलक्षणानि १'चेष्टोपरमश्चलसन्धिषु यः' इति चक्रः। 2 'कालान्तर- सन्निकृष्टानि; एतानि पुनर्हस्तिस्कन्धारोहणादीनि विप्रकृष्टानि, कोपे हेतुमाह-दोषेत्यादि / एतदेव च कालान्तरकोपित्वमन्विष्या- यत एतैरेव श्यावं पिडकाचितमित्यादि लक्षयितव्यम् ; इत्यनयोः हरणे इह वक्तव्ये कारणं अयम्' इति चक्रः। | सामान्यलक्षणपाठयोर्म पौनरुक्त्यम् // 13 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy