SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 122 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं www.www.www.www.wecome स्वाल्लोहस्य; लोहानामपि दुर्वारत्वादणुमुखत्वादर- ऋजुगतिविशेषोऽप्रदेशादागतस्य शरस्य / अन्ये तु व्यत्ययेन प्रयोजनकरत्वाच्च शर एवाधिकृतः। स च द्विविधः पञ्चगतिपाठं पठन्ति, किंचिदन्यथा व्याख्यानयन्ति; तच्चास्माकर्णी, श्लक्ष्णश्च; प्रायेण विविधवृक्षपत्रपुष्पफ- | भिर्विस्तरभयान्न लिखितम् / अन्ये तु 'शरीरे सर्वशल्यानां' लतुल्याकृतयो व्याख्याताः, व्यालमृगपक्षिवक्रस- इत्यादिपाठं पठन्ति // 8 // दृशाश्च // 7 // तोनि वेगक्षयात् प्रतिघाताद्वा स्वगादिषु वणव. तंत्रापि प्रसिद्धशल्यमेदान् दर्शयितुमाह-अधिकारो ही- स्तुष्ववतिष्ठन्ते, धमनीस्रोतोऽस्थिविवरपेशीप्रभृ. त्यादि / अधिकारो योग्यवं शल्यत्वेन लोहादिषु / लोहादिभिर्मय-तिषु वा शरीरप्रदेशेषु // 9 // शब्दः प्रत्येकं संबध्यते / तेषां मध्ये लौहस्य प्राधान्यं दर्शय- यथा शल्यानि शरीरे स्थितिं कुर्वन्ति तथा हेतुं दर्शयन्नाहमाह-तत्रापीति; तेषामपि मध्ये / विशेषत अतिशयेन / तानीत्यादि / तानि शल्यानि मर्मावरणेषु सन्नाहादिषु प्रतिघाताद्वेगलोहेष्वेवेति 'अधिकारः' इत्यनुवर्तते / कथं पुनर्लोहेष्वेवाधि- निवृत्तरित्यर्थः / खगादिष्वित्यत्रादिशब्दान्मांससिरानायुसन्धिकार इत्यत्र हेतुमाह-विशसनार्थोपपन्नबालोहस्येति; मार- कोष्ठास्थिमर्माणि गृह्यन्ते। अवतिष्ठन्त इति 'शल्यानि' इति शेषः / णार्थयुक्तखालोहस्येत्यर्थः / लोहेष्वपि कुन्तादिभेदेनानेकप्रकारेषु शल्यावस्थाने खगादिभ्योऽधिकमपि स्थानं संभवतीति पक्षाशरस्यैव प्राधान्यं दर्शयन्नाह-लोहानामित्यादि ।-लोहाना- न्तरमाह-धमनीत्यादि / धमन्यादिभिस्त्रिभिः सह विवरशब्दः मपि कुन्तादीनामपि मध्य इत्यर्थः / शरः काण्डः, अधिकृत प्रत्येकमभिसंबध्यते विवरं छिदं, पेशी मांसखण्डः, वाशब्देन इति योग्य इत्यर्थः / अन्ये तु 'दुर्वारखात्' इत्यत्र 'निर्वाहिलात्' पक्षान्तरं सूचयति / शरीरप्रदेशेध्विति धमन्यादय एव शरीरइति पठन्ति, व्याख्यानयन्ति च-देशाद्देशान्तरमापणशीलखा- प्रदेशास्तेष्वित्यर्थः / अवतिष्ठन्ते शल्यानीति संबध्यते // 9 // दित्यर्थः; अन्ये तु 'निर्वासिखात्' इति पठन्ति, तत्रापि स तत्र शल्यलक्षणमुच्यमानमुपधारय / तद्वि. एवार्थः / तस्य शरस्यापहरणोपयोगिभेदं दर्शयन्नाह-कर्णी- विधं-सामान्यं, वैशेषिकं च / श्यावं पिडकाचितं त्यादि।-कणीति कर्णयुक्तः, श्लक्ष्णः अकर्ण इत्यर्थः / 'कर्णवान्' शोफवेदनावन्तं मुहर्मुहुः शोणितानाविणं बुद्रुद. इत्यन्ये पठन्ति, तत्रापि स एवार्थः / तदाकृतीनामानन्त्येन वदुन्नतं मृदुमांसंच वणं जानीयात् सशल्योऽयदर्शयितुमशक्यत्वात् संक्षेपेण सदृशनानाविधवस्खाकृतिसारूप्येण (मिति; सामान्यमेतल्लक्षणमुक्तम् / वैशेषिकं तुदर्शयन्नाह–प्रायेणेत्यादि / प्रायेणेति बाहुल्येनेत्यर्थः / विविधः त्वगते विवर्णः शोफो भवत्यायतः कठिनश्च; वृक्षपत्राकृतयः पिप्पलपत्रकरवीरपत्राद्याकाराः, पुष्पाकृतयो मांसगते शोफाभि(ति)वृद्धिः शल्यमार्गानुपसंरोहः मालतीकुमुदोत्पलपत्राद्याकाराः, फलाकृतय एलाद्याकाराः ।पीडतासहिष्णताचोषपाको चपेश्यन्तरस्थेऽप्येतस्थावरैराकृतिं प्रतिपाद्य जङ्गमैदर्शयन्नाह-व्यालवक्रसदृशाः; देव चोषशोफवर्ज; सिरागते सिराध्मानं सिराशूलं सिंहव्याघ्रादिमुखसदृशाः सर्पफणाकारा वा; मृगवकसदृशाः| सिराशोफश्चः सायगते सायुजालोत्क्षेपणं संरम्भशृगालमार्जारादिमुखसमानाः; पक्षिवक्रसदृशाः काककङ्कादिवक्र श्चोग्रा रुक च; स्रोतोगते स्रोतसां खकर्मगुणहानिः, संदृशाः // 7 // धमनीस्थे सफेनं रक्कमीरयन्ननिलः सशब्दो निर्गसर्वशल्यानां तु महतामणूनां वा पञ्चविधो च्छत्यङ्गमर्दः पिपासा हल्लासश्च, अस्थिगते विविधगतिविशेष ऊर्ध्वमधोऽर्वाचीनस्तिर्यगृजुरिति // 8 // वेदनाप्रादुर्भावः शोफश्च; अस्थिविवरगतेऽस्थिपूर्ण शराणामाहरणोपयोगिगतिभेदान् दर्शयितुमाह-सर्वशल्या- ताऽस्थिनिस्तोदः संहर्षो बलवांश्च; सन्धिगतेऽस्थिनामित्यादि / तत्र, ऊर्ध्वगतिविशेषोऽधस्तादागतस्य शरस्य, वश्चेष्टोपरमश्च; कोष्ठगत आटोपानाहौ मूत्रपुरीषाअधोगतिविशेष उपरिष्टादागतस्य शरस्य, अर्वाचीनगतिविशेषः हारदर्शनं च व्रणमुखात्म र्मगते मर्मविद्धवचेष्टते। पश्चादागतस्य शरस्य, तिर्यग्गतिविशेषः पार्थाभ्यामागतस्य शरस्य. सुक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि | भवन्ति // 10 // 1 'कर्णवान्' इति पा० / 2 'मुख्यशल्यशब्दविषयं चिकित्सा | लगादिशल्यानां लक्षणानि निर्दिशन्नाह-तत्रेत्यादि / तत्र मेदार्थ पृथक्कुर्वन्नाइ-अधिकारो हीत्यादि' इति चक्रः / 3 'निर्वाहि | तेषु खगादिष्वित्यर्थः / लक्षणं चिह्नम् / उपधारय शृणु / तत्र त्वात् शरीरप्रवेशनीयत्वात् ; 'निर्वासित्वात्' इति पाठान्तरे काला | प्रथमं सामान्यलक्षणमाह-श्यावमित्यादि / पिडकाचितमिति न्तरावस्थायित्वादित्यर्थः। दूरप्रयोजनकरत्वं दूरे स्थितेन धात्ववगाहकेन शरेण वेदनानिष्पादनादित्यर्थः' इति चक्रः / 4 'फलाकृतय 1 तानि यदा वेगक्षयात्.........शरीरप्रदेशेषु, तत्र शल्यइति शरस्य अप्रवृद्धफलादिसादृश्यमित्यर्थः / व्यालमृगपक्षिमुखे- लक्षणमुच्यमानमुपधारय' इति हाराणचन्द्रसंमतः पाठः / प्रतित्यनेन उद्धृतदंष्ट्राकृतिता शरस्योच्यते' इति चक्रः / 5 'शरीरे घातादिति अस्थ्यादिना वेगप्रतिबन्धात् ; वेगक्षयस्तु स्वत एव / सर्वशल्यानां गतयः पञ्चथा स्मृताः / ऋज्वागतमवाञ्चीनं तिर्य- पेशीशब्देन पेश्योर्मध्यम् , अत एव व्रणवस्तुगृहीतमांसादस्य गूलमधोगतम्' इति ताडपत्रपुस्तके पाठः / भेदः / प्रभृतिग्रहणात सिराभ्यन्तरग्रहणम् / ' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy