________________ अध्यायः 26 ] सुश्रुतसंहिता। 121 धर्मार्थों नायुच्छेदनम्' (सू. अ. 5) इत्यादयो दोषाः / दोषपरिहारं तत्र शल्यस्य खकीयलक्षणबोधार्थ निरुक्तिं दर्शयन्नाहदर्शयन्नाह-तस्मादित्यादि // 42 // शलेत्यादि / 'शल' 'श्वल' आशुगमन इति 'शल' 'श्वल' आशुमातरं पितरं पुत्रान् बान्धवानपि चातरः॥ गतौ धातू, अनयोराशुगमनमित्यर्थः, तयोराद्यस्य शलधातोः अप्येतानभिशत वैद्य विश्वासमेति च॥४३॥ शल्यमिति रूपं निष्पद्यत इत्यर्थः; 'शल' हिंसायां धातुः, तस्य विसृजत्यात्मनाऽऽत्मानं न चैनं परिशङ्कते॥ शल्यमिति रूपम्' इति केचित् पठन्ति; अपरे 'शल' रुजायाम्' इदानी वैद्यं प्रत्यातुरेण किं कर्तव्यमित्याह-मातरमित्यादि। शत कर्तव्यमित्याह-मातरमियाना इति पठन्ति // 3 // अत्र श्लोके प्रथमोऽपिशब्दः समुच्चये, द्वितीयस्तु संभावनायाम् / तद्विविधं शारीरमागन्तुकं च // 4 // विसृजति ददाति / आत्मना खयमेव / आत्मानं शरीरम् / तस्य चिकित्सोपयोगिभेदं दर्शयन्नाह-तदित्यादि // 4 // एनं वैद्यम् // 43 // सर्वशरीराबाधकरं शल्यं, तदिहोपदिश्यत तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् // 44 // इत्यतः शल्यशास्त्रम् // 5 // वैद्य नैवंविधे आतुरे विश्वस्ते यत् कर्तव्यं तदाह-तस्मादि- कथं पुनः शल्यशास्त्रमेतदुच्यत इत्याह-सर्वशरीरेत्यादि।त्यादि / एनमातुरमित्यत्र संबन्धः / साध्वेकपुत्रवत् पालयेदि- सर्वशरीरे येन आबाधा भवति तत् शल्यं; तदिहोपदिश्यते त्यर्थः // 44 // कथ्यतेऽतः शल्यशास्त्रमेतदित्यर्थः // 5 // मित्यर्थ सतां ग्रहणमुत्तमम् // तंत्र शारीरं दन्तरोमनखादि धातवोऽनमला प्राप्नुयात् स्वर्गवासं च हितमारभ्य कर्मणा॥४५॥ दोषाश्च दुष्टाः; आगन्त्वपि शारीरशल्यव्यतिरेकेण सम्यक्पालने महदेव फलं भवतीति दर्शयन्नाह-धर्मार्था- यावन्तो भावा दुःखमुत्पादयन्ति // 6 // वित्यादि / सतां ग्रहणमुत्तममिति शिष्टानां मध्ये ग्रहणमुपादान- शारीरागन्तुकयोर्भेदमाह-तत्रेत्यादि / आदिशब्दात् कैश्चित्. मुत्तमं भवतीत्यर्थः // 45 // श्मश्रुपूयपक्ष्माणि गृह्यन्ते / धातवो रसादयः; मला मूत्रपुरीषककर्मणा कश्चिदेकेन द्वाभ्यां कश्चित्रिभिस्तथा // र्णमलखेदनेत्रविट्प्रभृतयः, दोषा वातादयः / परमेते धावविकारः साध्यते कश्चिञ्चतुर्भिरपि कर्मभिः 46 नमलदोषा दुष्टाः सन्तः शल्यभूताः; अमुमेवार्थ केचिद्दुष्टाश्चेति चकारात् कथयन्ति / धातवोऽन्नमला इत्याद्यसमस्तानां पृथगुइति सुश्रुतसंहितायां सूत्रस्थानेऽष्टविधशस्त्र पादानं यत् कृतं तदुपधातुग्रहणार्थम् / आगन्तुशल्यं प्रतिकर्मीयो नाम पञ्चविंशोऽध्यायः॥२५॥ पादयन्नाह-आगन्वपीत्यादि / भावा इति पदार्थास्तृणकाष्ठ. . साध्योऽपि व्याधिरनेककर्मसाध्यो भवतीति दर्शयन्नाह पाषाणलोहलोष्ट्रप्रभृतयः॥ 6 // कर्मणेत्यादि / कर्मणेति छेद्यादिकेन स्नेहादिकेन वा; अपिशब्दात् अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयषु पञ्चादिभिरपि / केचित् 'धर्मार्थी' इत्यादिश्लोकमध्यायान्ते / तत्रापि विशेषतो लोहेष्वेव, विशसनार्थोपपत्रपठन्ति // 46 // तथा च शलस्य हिंसाया निमित्तं संयोगो यस्य तत् शल्यम् / यत्प्रत्यइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत. यात् शल्यमिति रूपसिद्धिः / अस्य दयी प्रवृत्तिः; एका निरुत्त्या व्याख्यायां सूत्रस्थाने पञ्चविंशतितमोऽध्यायः // 25 // शल्यं सर्वव्याधीनाह, यदुक्तं-'यत्किंचिदाबाधकर तत्सर्व शल्य संशितम्' इति; अपरा तु रूढ्या शरादौ वर्तते / तत्र निरुक्त्यर्थमेव / षड्विंशतितमोऽध्यायः। परिगृह्याह-तद्धिविधमित्यादि / ' इति चक्रः / 'शलति 'शल' गतौ अथातःप्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः॥ / (भ्वा. 843) अन्न्यादित्वात् (उ. 4 / 112) यः' इति अमरयथोवाच भगवान् धन्वन्तरिः॥२॥ व्याख्यायां भानुदीक्षितः। शल' हिंसायां धातुः, तस्य यत्प्रत्ययस्य अथातः प्रनष्टशल्येत्यादि // 1 // 2 // शल्यमिति रूपं भवति' इति ताडपत्रपुस्तके पाठः। 'शल,' 'श्वल' आशुगमने धातू तयाराद्यस्य माहीत्वा सर्वाबाधविषयतया उपदेश इति भावः' इति,चक्रः। 2 'तत्रे. 1 'इत्यतः शल्यशास्त्रमिति अस्मिञ्छास्त्रे निरुत्यर्थमेव शल्यस्य शल्यमिति रूपम् // 3 // त्यादिना शारीरशल्यविवरणे दन्तनखरोमादीनामादौ ग्रहणं दन्तादिषु 1 'कीर्तिप्रीत्यर्थ इति पा० / 2 'पूर्वाध्यायेऽन्तःशल्यम्' इत्यु- रूढ्यर्थशल्यशब्दस्यापि योगात्। तथाहि-दन्तश्चलितः शारीरं शल्यम् , कम् , अतस्तेषामन्तःस्थितशल्यानां शानार्थ प्रनष्टशल्यविशानीयोs- | अभ्यगात्रप्रविष्टं मुख्यं शल्यं च भवति। एवमुक्तरूपो नखः, तथा अक्षिभिधीयते / प्रनष्टमापाततोऽनुपलभ्यमानम्' इति चक्रः / 3 'तत्र | प्रतिपक्ष्मरोम शारीरं शल्यम् , अन्यत्र शरीरप्रदेशे व्रणान्तर्गतं मुख्यं च शल्यनिरूपगमेव दर्शयितुमुखतो निरुत्तया शल्यरूपमाह-शल | शल्यमिति / अन्नं दुष्टं शल्यमेव आबाधकरत्वात् / धात्वादयोऽपि दुष्टाः हिंसायामित्यादि / अत्र शलधातोश्चौरादिकणिजन्तात् एरच्' (पा. शल्यम् / आगन्तुशल्योदाहरणे शारीरन्यतिरेकेणेति मानसशोकादिअ. 3 / 356) इत्यचा 'शल' इति रूपं, तेन शलनं हिंसनं शल: शल्यस्यापि ग्रहणार्थम्' इति चक्रः / 3 'लोहमयेष्वेव' इति पा० / सु० 2016