SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अध्यायः 25] सुश्रुतसंहिता। 119 I RATrain- morancorecareewana शण भयार भ्यां स्वाय्वा बालेन वा पुनः॥ संक्षेपोक्तिरियं, विस्तरोऽस्य वक्ष्यत इति दर्शयन्नाह-एतमूर्वागुडूचीतानैर्वा सीव्येद्वेल्लितकं शनैः // 21 // | दित्यादि / अष्टग्रहणं पुनर्यदिह कृतं तच्चरकोक्तषसंख्यानिराकसीव्येन्द्रोफणिकां वाऽपि सीव्येद्वा तुन्नसेवनीम् // | रणार्थम् // 29 // ऋजुग्रन्थिमथो वाऽपि यथायोगमथापि वा // 22 // हीनातिरिक्तं तिर्यक च गावच्छेदनमात्मनः॥ देशेऽल्पमांसे सन्धौ च सूची वृत्ताऽङ्गलद्वयम् // एताश्चतस्रोऽष्टविधे कर्मणि व्यापदः स्मृताः॥३०॥ आयता व्यङ्गाला व्यसा मांसले चाऽपि पूजिता 23 तत्राष्टानामपि कर्मणां व्यापदं दर्शयन्नाह-हीनातिरिक्तमिधनुर्वका हिता मर्मफलकोशोदरोपरि // त्यादि / गात्रन्छेदनमात्मन इति शस्त्रकर्म कुर्वतः खशरीरइत्येतास्त्रिविधाःसूचीस्तीक्ष्णाग्राः सुसमाहिताः 24 छेदनमित्यर्थः / चतस्रो व्यापद इति; अन्ये तु 'एता हि तिम्र' कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः॥ इति पठन्ति, स तु प्रमादपाठः // 30 // नातिदुरे निकृष्टे वा सूची कर्मणि पातयेत् // 25 // अज्ञानलोभाहितवाक्ययोगदूरादुजो वणीष्ठस्य सन्निकृष्टेऽवलुश्चनम् // 26 // / भयप्रमोहैरपरैश्च भावैः॥ तत्र सप्तानां छेद्यादिकर्मणामवचारणस्यान्यत्र दार्शितत्वात् यदा प्रयुञ्जीत भिषक् कुशस्त्रं सीव्यस्य पुनरत्रैद विस्तरेण निर्दिशन्नाह-ततो व्रणमित्यादि / तदा सं शेषान् कुरुते विकारान् // 31 // समुन्नम्य उन्नतं कृत्वा / अश्मन्तकः अम्ललोटकसदृशो वृक्षः / व्यापदो हेतून् दर्शयन्नाह-अज्ञानेत्यादि / अहितवाक्ययोगः क्षीममिति क्षुमा अतसी तस्या इदं क्षौमम् / स्नायुरिति शणाकार | शत्रुवचनप्रयोगः / प्रमोहो वैचित्यम् / अपरैश्च भावैरिति उपधातुविशेषः, येन धषि नह्यन्ते / मूर्वा चौरस्नायुः, यया प्रयोजनव्यग्रत्वादिभिरित्यर्थः / कुशस्त्रमिति ईषच्छत्रम् / स पूर्वदेशे गुणान् कुर्वन्ति धनुषाम्। अन्ये कोविदारसदृशयुग्मपत्रां | शेषानिति स इति वैद्यः, शेषान् अपरानित्यर्थः // 31 // लताविशेषां मूर्वामाचक्षते / तानैरिति तन्दुभिरित्यर्थः / तं क्षारशस्त्राग्निभिरौषधैश्च वेल्लितकं वक्रम् / गोफणिका गोफणाकाराम् / तुन्नसेवनीमिति भियुञ्जानमयुक्तियुक्तम् // यथा वस्त्रं पाटितं तन्तुवायकाः सन्दधति तद्वत्तुन्नमेवनी जिजीविपुर्दूरत एव वैद्यं सीव्येत् / ऋजुप्रन्थिमिति ऋजुग्रन्थेः सदृशो बन्धो यस्यां विवजयेदुनविषाहितुल्यम् // 32 // सेवन्यां सा ऋजुग्रन्थिः / ज्योति त्रिधारेत्यर्थः / फलकोषः प्रागुक्ताज्ञानादिदोषदूषितं वैद्यं प्रत्यातुरः किं कुर्यादित्याहअण्डकोषः / सुसमाहिता इति सुहस्ता इत्यर्थः / परिमण्डला | तं क्षारशस्त्राग्निभिरित्यादि / तं तथाविधं भिषक्छाचरम् / अइति वर्तुला. इत्यर्थः / सन्निकृष्टे इति निकट इत्यर्थः / अवलुश्चयक्तियक्तं यथा भवतीत्यर्थः / जिजीविषुः जीवितुमिच्छुः / दूरत नमिति त्रुटनमित्यर्थः // 20-26 // एव वैद्यं विवर्जयेदिति तस्मै दर्शनमपि न दद्यात् // 32 // अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत् // तदेव युक्तं स्वति मर्मसन्धीन् प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूणैः समन्ततः॥२७॥ हिंस्यात् सिराः स्नायुमथास्थि चैव // शल्लकीफलचूर्णैर्वा क्षौमध्यामेन वा पुनः॥. मूर्खप्रयुक्तं पुरुषं क्षणेन ततो वणं यथायोगं बनाऽऽचारिकमादिशेत् // 28 // प्राणैर्वियुज्यादथवा कदाचित् // 33 // हीनव्यापदमभिधायातिरिक्तशस्त्रव्यापदं दर्शयन्नाह-तदेवेसीवनस्य पश्चात्कर्म दर्शयन्नाह-अथ क्षौमेत्यादि / क्षौमेण त्यादि / तदेव शस्त्रं, युक्तं प्रयुक्तं, तु पुनरर्थे, अतीति अतसीवस्त्रेण, पिचुना कार्पासतूलेन, आभ्यां द्वाभ्यां छन्नमि अतिशयेन, प्राणैर्वियुध्यादिति प्राणैः सह वियोगं कारयेदित्यर्थः / सुस्यूतमिति 'सम्यक्सीवितम्' इति लोके / प्रतिसार त्यर्थः // 33 // . येत् अवचूर्णयेदित्यर्थः / अवचूर्णनद्रव्याण्याह-प्रियङ्ग्वजनेत्यादि / अञ्जनं सौवीराजनम् / समन्तत इति सर्वत्रेत्यर्थः / / भ्रमःप्रलापः पतनं प्रमोहो क्षौमध्यामेनेति अतसीभववनभस्मना / आचारिकमादिशेदिति विचेष्टनं संलयनोष्णतेच॥ व्रणितोपासनीयोक्तमाचार कथयेदित्यर्थः / केचिदिह छेद्यादीनि 1 "पाटनं व्यधनं चैव छेदनं लेखनं तथा / प्रच्छानं सीवनं गद्येनैव पठन्ति यावत् 'बद्धवाऽऽचारिकमादिशेत्' इति॥२७॥२८॥ चैव षडिधं शस्त्रकर्म तत्" (च. चि. अ. 25) इति। 2 'स्वश रीरोच्छेदनम्' इति पा० / 3 'सशेषान्' इति हाराणचन्द्रः / प्रतदष्टविधं कर्म समासेन प्रकीर्तितम् // 4 'प्रमोहो शानवतोऽपि कर्मसमये संमोहः / ' इति चक्रः / चिकित्सितेषु कार्येन विस्तरस्तस्य वक्ष्यते // 29 // 5 'ईषदर्थोऽयं कुशब्दः क्रियाविशेषणम्' इति हाराणचन्द्रः / 1 'संस्यूतं' इति पा० / 2 'अत्र व्रणरोहे क्रमेण सूत्रच्छेदोऽपि 6 हाराणचन्द्रस्तु 'संलपनोष्णते च' इति पठति, 'संलपनं रहसि ज्ञेयः / यदुक्तं भोजे-"यदा मन्येत संश्लिष्टां पेश्या पेशी त्वचा | भाषणं, चित्तविभ्रमादस्पष्टमनन्यापेक्षिभाषणमित्येतत्' इति व्याख्यात्वचम् / तदा बन्धनमेकं दे त्रीणि वा मोक्षयेत् क्रमात्" इति चक्रः / नयति च /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy