SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 118 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान 3 ww. mone Maharaswamma wari कुम्भीकाऽनुशयी नाड्यो वृन्दौ पुष्करिकाऽलजी॥ विनाव्यविषयं दर्शयन्नाह-साव्या इत्यादि // 12-15 // प्रायशः क्षुद्ररोगाश्च पुप्पुटौ तालुदन्तजौ // 7 // सीव्या मेदासमुत्थाश्च भिन्नाः सुलिखिता गदाः 16 तुण्डिकेरी गिलायुश्च पूर्व ये च प्रपाकिणः॥ सद्योत्रणाश्च ये चैव चलंसन्धिव्यपाश्रिताः॥ बस्तिस्तथाऽश्मरीहेतोर्मेदोजो ये च केचन // 8 // सीव्यविषयं दर्शयन्नाह-सीव्या इत्यादि / मेदःसमुत्था इति . भेद्य विषयं दर्शयन्नाह-मेद्या इत्यादि / ग्रन्थयस्त्रय इति / ये केचन मेदोभवविकाराः / भिन्ना इति विदीर्णा इत्यर्थः / सुलिवातपित्तकफजाः / आदितो ये विसर्पाश्चेति वातपित्तश्लेष्मजाः। खिता गदा इति निरवशेषलिखिता इत्यर्थः / व्यपाश्रिता इति विदारिका क्षुद्ररोगेषु / अवमन्थक इति शूकदोषेषु / वृन्दा- विशेषेणाश्रिता इत्यर्थः / 'साध्याः' इति केचित् पठन्ति ॥१६॥विति एकवृन्दो वृन्दश्च कण्ठगतरोगेपु / पुष्करिका शुकदोषेषु / न शाराग्निविषैर्जया न च मारुतवाहिनः // 17 // पुप्पुटो तालुदन्तजाविति तालुपुप्पुटो दन्तपुप्पुटश्च / पूर्व ये च नान्तर्लोहितशल्याश्च प्रपाकिण इति भगन्दरादयः / वस्तिस्तथाऽइमरीहेतोरिति / ___अथ के न सीव्या इत्याह-नक्षारेत्यादि // 17 // अश्मरीनिमित्तमेव बस्तिमैद्यो नान्यहेतोः, अभेदे ध्रुवमरणादेदे च संशयात् // 5-8 // तेषु सम्यग्विशोधनम् // तेषु किं कर्तव्यमित्याह-तेष्वित्यादि ॥लेख्याश्चतस्रो रोहिण्यः किलासमुपजिद्विका // मेदोजो दन्तवैदों ग्रन्थिवाधिजिबिका // 9 // | पांशुरोमनखादीनि चलमस्थि भवेश्च यत् // 18 // भर्शासि मण्डलं मांसकन्दी मांसोन्नतिस्तथा // अहृतानि यतोऽमूनि पाचयेयुभृशं व्रणम् // रुजश्च विविधाः कुर्युस्तस्मादेतान् विशोधयेत् 19 लेख्यविषयं दर्शयन्नाह--लेख्याश्चतस्र इत्यादि / चतस्रो ___ कान् विशोधयेदित्याह-पांश्वित्यादि / अन्ये 'तृणादीनि'. रोहिण्य इति वातपित्तश्लेष्मसन्निपातोत्थाः, रक्तजा पुनरेकान्ता इति पठन्ति / कस्मादेते विशोध्या इत्याह-अहृतानीत्यादि साध्यवादिह नोक्ता / वम इति व्रणवर्त्म नेत्रवर्त्म चेत्यर्थः / // 18 // 19 // मण्डलं कण्डूकुष्ठादीनाम् / मांसकन्दी खल्यमांसाङ्कुरः ॥९॥वेध्याः सिरा बहुविधा मूत्रवृद्धिदकोदरम् // 10 // ततो व्रणं समुन्नम्य स्थापयित्वा यथास्थितम् // सीव्ये सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा 20 वेध्यविषयं दर्शयन्नाह-वेध्या इत्यादि // 10 // एण्या नाड्यः सशल्याश्च व्रणा उन्मार्गिणश्च ये // १"सीव्या मेदःसमुत्थाश्च भित्वा विलिखिता गदाः / कफप्र थिरल्पपालिः कर्णः सद्योव्रणाश्च ये // शिरोललाटाक्षिकूटकर्णीष्ठनाएप्यविषयं दर्शयन्नाह-एप्या इत्यादि / एण्या इति सागण्डकृकाटिकाबाहूदरस्फिक्पायुप्रजननमुष्कादिषु प्रदेशेष्वचलेषु लोहादिशलाकयाऽन्तरन्वेषणीया इत्यर्थः, शल्यस्थितिज्ञानार्थ, मांसवत्सु च सीव्येत् / जानुकूर्परसन्ध्यादिषु च प्रचलेष्वल्पमासेषु न सुखेनापकर्षणाय च / उन्मार्गी तिर्यग्गतिः // सीव्येत् / वायुनिर्वाहिणोऽन्तलोहितशल्याः सविषाश्च न सीव्याः। तत्र आहार्याः शर्करास्तिस्रो दन्तकर्णमलोऽश्मरी // 11 // | सीव्यं व्रणमभिसमीक्ष्य चलास्थिपांसुतृणरोमशुष्करक्तादीनपोह्योत्कृष्य शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे // यथास्थानं स्थापयित्वा स्वायुसूत्रबालानामन्यतमेन सीव्येत् , तृणा__ आहार्यविषयं दर्शयन्नाह-आहार्या इत्यादि / आहार्या इमन्तकमूतिसीनां वल्कलैः / सूच्यस्तु तिस्र उपदिश्यन्ते-ह्यङ्गुला आकर्षणीयाः / शर्करास्तिस्र इति मूत्रशर्करा पादशर्करा ध्यङ्गुला धनुर्वक्रेति / तत्र मांसलेष्ववकाशेषु व्यस्रा, सन्ध्यस्थिस्वल्पदन्तशर्करा चेति // 11 // मांसेष्ववकाशेषु च द्यगुला वृत्ता, पक्कामाशययोमर्मसु च धनुर्वक्राऽर्धसाव्या विद्धयः पञ्च भवेयुः सर्वजाहते // 12 // तृतीयाङ्गुला। गोफणिका तुन्नसेवनी वेलितकमृजुग्रन्थिश्चेति समासेन कुष्ठानि वायुः सरुजः शोफो यश्चैकदेशजः॥ सीवन विकल्पाः / तेषां नाममिरेवाकृतयः प्रायेण व्याख्याताः / तेषां प्रहारमासाद्योपयोग बुद्धा बन्धे न चातिसन्निकृष्टां विप्रकृष्टामल्पपाल्यामयाः श्लीपदानि विषजुष्टं च शोणितम् // 13 // अर्बुदानि विसर्पाश्च ग्रन्थयश्चादितश्च ते // ग्राहिणीमतिग्राहिणीं वा सूची पातयेत् / भवति चात्र-दूरे निपतिता त्रयस्त्रयश्चोपदंशाः स्तनरोगा विदारिका // 14 // बाधं संनिकृष्टेऽवलुञ्चनम् / अल्पग्रहात्तद्वदेव व्रणे कुर्यादतस्त्यजेत् // सु(२)पिरो गलशालूकं कण्टकाः कृमिदन्तकः॥ सम्यक् सीवितमवेक्ष्य मधुधृतैरजनमधुकरोधप्रियङ्गुशलकीफलरसाजदेन्तवेष्टः सोपकुशः शीतादो दन्तपुप्पुटः॥१५॥ नक्षौममसीचूर्णैः प्रतिसार्य बन्धेनोपचरेत् // भवन्ति चात्र लोका:पित्तामुक्कफजाश्चौष्ट्याः क्षुद्ररोगाश्च भूयशः॥ एतदष्टविधं कर्म" इत्यादिस्ताडपत्रपुस्तके पाठः। २'चलसन्धि. व्ययाश्रयाः' इति पा०। 3 'सूत्रादिभियथायोग्यतया सीव्येदिति 1 चक्रस्तु 'पञ्च मेदःसमुत्थाना' इति पठित्वा, गलगण्डग्रन्थ्य- योज्यम् / वेलितबन्धवद्वेलितकम् / व्यत्रत्वं बृहत्वं च मांसलापच्यर्बुदवृद्धयः' इति व्याख्यानयति। 2 'कण्टका जिहाकण्टका:' | वकाशस्य दूरवेध्यत्वात् / संध्यादीनामल्पवेध्यतया वृत्तत्वमरूपत्वं . इति चक्रः। | च / पक्काशयादावन्तःप्रवेशतया नका' इति चक्रः / भर्वदानि विलापदानि वा यश्चैकदेशात // 12 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy