SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अध्यायः 25] सुश्रुतसंहिता / मानानामन्यत्र लिङ्गं न भवति' इति कृत्वा यदुच्यते तन्त्रे वक्ष्यत इति संबध्यते; न पुनः ‘उत्तरे तन्त्रे' इति 'संख्या वातादयो ज्वरादीनां मूलानीति तन्न / अत्रोच्यते | चैषां पृथक् पृथग्' इत्यत्र संबध्यते / अन्ये तु व्याख्यानयन्ति -दोषान् प्रत्याख्याय ज्वरादयो न भवन्ति; अथ “विकारा ज्वरादीनामुपद्रवरूपतया तृट्छर्दिप्रभृतयः, तत्परिमाण चन (नित्यः) संबन्धः यथाहि विद्यद्वाताशनिवर्षा- मधिकमध्यहीनदेन विकारपरिमाणम् ; 'अष्टौ ज्वराः, षडतीण्याकाशं प्रत्याख्याय न भवन्ति, सत्यप्याकाशे कदा- साराः' इत्यादि संख्या च पृथक् पृथक् सर्वाबाधाश्च शारीरमानसा चिन्न भवन्ति,अथ च निमित्ततस्तत एवोत्पत्तिरिति; इति; सर्वमेतदुत्तरे तन्त्रे वक्ष्यते व्याख्यास्यत्याचार्यः" इति // 12 // तरङ्गबुद्वदादयश्चोदकविशेषा एवः वातादीनां इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्धसंग्रहाज्वरादीनां च नाप्येवं संश्लेषो न परिच्छेदःशाश्व- ख्यायां सूत्रस्थाने चतुर्विंशतितमोऽध्यायः // 24 // तिकः, अथ च निमित्तत एवोत्पत्तिरिति // 11 // प्रतिपाद्य व्याधीनां दोषाणां च कार्यकारणसंबन्धं पुनरन्यथा पञ्चविंशतितमोऽध्यायः। जिज्ञास्यमाह-भूय इत्यादि ।-भूयःशब्दः पुनरर्थे / जिज्ञास्यं | अथातोऽपविधशस्त्रकर्मीयमध्यायं व्याख्यास्यामः१ ज्ञातुमभिलषणीयम् / एतेनैतदुक्तं भवति-प्राक्किल ब्याधीनां वा-यथोवाच भगवान् धन्वन्तरिः॥२॥ तादिमूलवं जिज्ञासितम, अनान्यत् पुनरपि ज्ञातुमेष्टव्यमित्यर्थः; लेद्या भगन्दरा ग्रन्थिः सैष्मिकस्तिलकालकः॥ अन्ये भूयो बहुतरमिति व्याख्यानयन्ति / केचित् 'भूयोऽत्र वणवबिंदान्यर्शश्चर्मकोलोऽस्थिमांसगम् // 3 // जिज्ञास्यते' इति. पठन्ति / नित्यः संश्लेष इति सर्वदा अपृथक्वं, शल्यं जतुमणिर्माससंघातो गलशुण्डिका // यथा-सूर्यातपयोश्चन्द्रज्योत्स्नयोः पावकोष्णखयोरिति / सायमांससिराकोथो वल्मीकं शतपोनकः॥४॥ परिच्छेदो विश्लेषः पृथक्वं; यथा-पटकुविन्दकयोघंटकुम्भ- अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसकः // कारयोः कुण्डलसुवर्णकारयोरित्यादि / अथाप्यन्यथेति कोऽर्थः / तत्र पूर्व छेद्यकर्मण एव दर्शितत्वात्तद्भेदमेव दर्शयन्नाहअनित्यः संश्लेषः / पूर्वपक्षमाशङ्का समाधानमाह-अत्रोच्यत | छेद्या भगन्दरा इत्यादि / ग्रन्थिः श्लैष्मिक इति आमो न तु इत्यादि / प्रत्याख्यायेति परित्यज्येत्यर्थः / ननु, यदि दोषान् पक्कः / तिलकालक इति क्षुद्ररोगपरिपठितः; न तु शूकदोषोक्तः, परित्यज्य ज्वरादयो न भवन्ति, तर्हि संबन्धोऽस्तीत्या- तस्यासाध्यत्वात् / व्रणवत्र्मेति क्लिन्नो व्रणौष्ठः / अर्बुदानि सर्वाणि / शङ्कानिराकरणायाह-अथ च न संबन्ध इति ।-सर्वदा' | अर्शो वातिक श्लैष्मिकं च / चर्मकील इति गुदपार्श्ववर्ती मांसाइति शेषः। कथं न सर्वदा संबन्ध इत्यत्र दृष्टान्तमाह-विद्युद्वाते- करः / स्नाय्वादिभिः सह कोथशब्दः प्रत्येकं संबध्यते, कोथः त्यादि / आकाशशब्देनाकाशस्थो मेघ उच्यते; सत्यप्याकाश पूतीभावः / शतपोनक इति शूकदोषपठितः; अन्ये तु "भग. . इति विद्यमानेऽपि जलद इत्यर्थः / निमित्तत इति सामग्रीत |न्दरग्रहणेनाप्युपात्तस्य शतपोनकस्य पुनरुपादानमत्यन्तच्छेद इत्यर्थः / तत एवेति तस्याः सामग्या एवेत्यर्थः / अपरदृष्टान्त- नार्थम्, अनन्यप्रतीकारत्वात्" ॥१-४॥माह-तरङ्गबुद्धदादय इति ।-तरशः जललहरी / शाश्वतिक मेद्या विद्रधयोऽन्यत्र सर्वजाइन्थयस्त्रयः॥५॥ इति नित्य इत्यर्थः // 11 // आदितो ये विसश्च वृद्धयः सविदारिकाः॥ भवति चात्र प्रमेहपिडका: शोफा स्तनरोगोऽवमन्थकः॥६॥ विकारपरिमाणं च संख्या चैषां पृथक पृथक॥ षा पृथक्पृ थकू // 1 'अष्टविधशस्त्रकर्मण्यमध्याय' इति पा०1"अथातः शस्त्रकर्मविस्तरेणोत्तरे तन्त्रे सर्वाबाधाश्च वक्ष्यते // 12 // विधिविनिश्चयमध्यायं व्याख्यास्यामः // 1 // छेयास्तु भगन्दरार्थोऽधूइति सुश्रुतसंहितायां सूत्रस्थाने व्याधिसमु- ददुष्टवणनाडीचमकीलतिलकालकमेदोग्रन्थिश्लेष्मनिमित्ताश्चामयास्तथा देशीयो नाम चतुर्विशोऽध्यायः॥२४॥ मांससिरामायुकोथो मांसकन्दी मांसास्थिगतमपि शल्यमुत्साः 'विस्तरं निमित्तानि चैषां प्रतिरोगं वक्ष्याम' इति यदुक्तं प्राक् शतपोनको जतुमणिवल्मीकमनुषोऽधिमांसमांससंघातगलशुण्डिका तत् प्रतिपादय माह-विकारपरिमाणं चेत्यादि / विकारपरिमाणं इत्येवमादयो विकाराः // 2 // मेद्यास्तु सर्वजामृते विद्ध्यनुशयी प्रमेहवेति इयं समुदायसंख्या, तथा च 'व्याधीनां तु सहस्रं यच्छतं पिडका ग्रन्थयश्च विसर्पाश्चादितस्त्रयायो वृद्धयश्च विदारिकावमन्धी विशतिरेव च-' (उ.तं. भ. 66) इत्युत्तरे तन्त्रे वक्ष्यते / पुष्करिका नान्यः स्तनरोगाश्च सहोपदंशैः शोथाश्च सर्वसराः प्रायशः संख्या चैषां पृथक् पृथगिति इयमवयवसंख्या तथा च क्षुद्ररोगास्तालपुप्पुटतुण्डिकेरीगिलायुप्रभृतयोऽन्तःपूयशल्या ये च षडांसि, चतस्रोऽश्मयः, अष्टादश कुष्ठानीति निदानस्थाने मेदःसमुत्था अश्मरीहेतोर्वस्तिश्च // 3 // लेख्याश्चतस्रो रोहिण्यो वक्ष्यते / सर्वाबाधाश्च वक्ष्यत इति ज्वरातीसारशोषादयः / व्रणनेत्रवर्माशोंऽपिजिलोपजिलामासोच्छ्रायाः किलासा दन्तवैदर्भ: चकारोऽत्र भिन्नक्रमे / तेन विकारपरिमाणं च सर्वाबाधाश्चोत्तरे पश्च मेदोजाश्च // 4 // वेध्यास्तु सिरोदरवृद्धिप्रभृतयः // 5 // एष्यास्तु मस्वे सत्यपि नित्यातुरत्वेनालक्ष्यमाणत्वात् , ज्वरादीना वातादि- गतिमन्तो नाड्यः शल्यानि च // 3 // आहार्यास्तु दन्तान्त:लिस्वेनैवोपलम्भाञ्चेति भावः' इति हाराणचन्द्रः। शर्कराश्मरीमूढगर्भकर्णमलशल्यानि पादशर्कराध // 7 // विसाव्या 1 कुषिन्दकः तन्तुबायः / 2 अथवा भन्यथेति' इति पा विद्रधिः सर्वा भवेदन्यत्र सर्वजात् // 8 // " इति ताडपत्र पुस्तके पाठ।।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy