SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 116 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान ज Norwayowwwmore आगन्तुश्चाष्टमः; एवमन्यदपि निमित्ततो व्याधीनां नानात्वं पर्वस्थूलमूलारुर्जन्मति स्थूलमूलानामरुषां व्रणानां पर्वसु जन्मेज्ञेयम् / एषामिति व्याधीनां, विकल्पो मेदः नानात्वमित्यर्थः / त्यर्थः / अन्ये खत्र 'पर्वगौरवस्थूलमूलारुर्जन्म' इति पठन्ति / दृष्यजन्मसंज्ञा लक्षणया भवतीति दर्शयन्नाह-दोषदूषितेष्व- मजदोषानभिधाय शुक्रदोषान् दर्शयति-क्लैब्याप्रहरेत्यादि / त्यर्थमित्यादि / दोषैरेव दूषितेषु धातुष्वत्यर्थं दोषजेषु विकारेषु क्लैब्यमिति षण्ढतेत्यर्थः / अप्रहर्ष इति स्त्रीविषयेऽनभिलाषः / रसजादिसंज्ञा; यथा-घृतदग्धस्तैलदग्धस्ताम्रदग्धो लोहदग्ध तदोषा इति शुक्रदोषा इत्यर्थः / शुक्रजानुक्त्वा मलायतनदोषाइति। अत्र घृतादिशब्देन घृतादिस्थो वहिर्लक्ष्यते, एवं रसादिजो| नाह-वग्दोषा इत्यादि / खग्दोषाः कुष्टानि / कर्णनासामुखाव्याधिरित्यत्र रसादिस्थितवातादिदोषा लक्ष्यन्ते // 8 // क्षिमलायतनेष्वन्येषु च प्रजननाद्यपत्यपथेष्वप्रवृत्तिः 'सम' तत्र, अन्नाश्रद्धारोचंकाविपाकाङ्गमर्दज्वरहृल्ला- उच्यते / मलायतनदोषानभिधायेन्द्रियायतनदोषानाह-इन्द्रिसतृप्तिगौरवहृत्पाण्डुरोगमार्गोपरोधकार्यवैरस्या- याणामप्रवृत्तिरित्यादि / समासः संक्षेपः / दोषधातुमलसंसर्गा सादाकालजवलीपलितदर्शनप्रभृतयो रसदोषजा | दिति यत् प्रागुक्तं व्याधिनानासकारणं, तथाऽऽयतनविशेषादिति विकाराः; कुष्ठविसर्पपिडकामशकनीलिकातिलका- | यद्वितीयं व्याधिनानात्वकारणमुक्तम् , एतद्वयमपि संक्षेपेणाभिलकन्यच्छव्यङ्गेन्द्रलुप्तप्लीहविद्रधिगुल्मवातशोणि- धाय निमित्ततश्चेति यदुक्तं तृतीयं व्याधिनानात्वकारणं तदभिताशेऽर्बुदाङ्गमर्दासृग्दररक्तपित्तप्रभृतयो रक्तदो- धातुमाह-विस्तरमित्यादि / निमित्तानि वातादयः तत्कारणानि पजाः, गुदमुखमेद्पाकाच; अधिमांसार्बुदार्थोऽ- | बलवद्विग्रहादीनि मिथ्याप्रयुक्तानि स्नेहादीनि च; ज्वरे तद्यथाघिजिह्वोपजिह्वोपकुशगलशुण्डिकालजीमांससंघा- | कामज्वरः क्रोधज्वरो मृत्पाण्डुरोग इत्यादि; तथाऽतीसारे तौष्ठप्रकोपगलगण्डगण्डमालाप्रभृतयो मांसदो- 'गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः' ( उ. त. अ. 40) षजाः; ग्रन्थिवृद्धिगलगण्डार्बुदमेदोजौष्ठप्रकोपमधु. इत्यादि प्रतिरोगं निर्दिष्टानि / प्रतिरोगं वक्ष्याम इति रोगे रोगे मेहातिस्थौल्यातिवेदप्रभृतयो मेदोदोषजाः; अध्य- वक्ष्यामः // 9 // स्थ्यधिदन्तास्थितोदशूलकुनखप्रभृतयोऽस्थिदोष- / भवति चात्रजाः, तमोदर्शनमूच्छीभ्रमपर्वस्थूलमूलारुर्जन्मने- कुपितानां हि दोषाणां शरीरे परिधारताम् // . . त्राभिष्यन्दप्रभृतयो मज्जदोषजाः क्लैब्याग्रहर्षशुक्रा- यत्र सङ्गः खवैगुण्याव्याधिस्तत्रोपजायते // 10 // श्मरीशुक्रमेहशुक्रदोषादयश्च तदोषाः; त्वग्दोषाः वातादीनां शरीरे प्रसरतां स्थानसंश्रयस्य व्याधिनानालकारसङ्गोऽतिप्रवृत्तिरयथाप्रवृत्तिर्वा मलायतनदोषाः; | णस्य हेतुं दर्शयन्नाह-कुपितानामित्यादि / खवैगुण्यात् स्रोतोइन्द्रियाणामप्रवृत्तिरयथाप्रवृत्तिवेन्द्रियायतनदो- वैगुण्यादित्यर्थः // 10 // पाः इत्येपै समास उक्तः, विस्तरं निमित्तानि चैषां भूयोऽत्र जिज्ञास्यं, किं वातादीनां ज्वरादीनां च प्रतिरोगं वक्ष्यामः॥९॥ | नित्यः संश्लेषः परिच्छेदो वा? इति; यदि नित्यः चिकित्साविशेषविज्ञानार्थ सुखसाध्यवादिकर्मबोधार्थ च संश्लेषः स्यात्तर्हि नित्यातुराःसर्व एव प्राणिनः स्युः प्रत्येकं रसादिधातुविकारान् दर्शयितुमाह-तत्रानाश्रद्धारोच अथाप्यन्यथा वातादीनां ज्वरादीनांच, 'अन्यत्र वर्तकेत्यादि / अन्नाश्रद्धा अन्नविद्वेषः / अङ्गमर्द इति वेदनाविशेषः 1 यदुक्तं चरके 'अरुषां स्थूलमूलानां पर्वजानां च दर्शनम्' 'स्फुटनिका' इति लोके / हल्लासो हृदयोत्लेदोऽसकृत्ष्ठीवनम् / (च.सू. अ. 28) इति / 2 'स्वबैगुण्यात्' इति पा० / 3 ‘एवं दोषअगसाद इति अङ्गानामनुत्साहः। रसदोषजा इति दोषदूषितर- धातुसंसर्गाम् विकारानभिधाय उवरादिना सह वातादीनां संसर्गमाहसजाताः / रसजानभिधाय रक्तजानभिधातुमाह-कुष्ठेत्यादि / भूयोऽत्रेत्यादि / ज्वरादयो वातादिकार्य, कार्य च समवायिकारणेन रक्तजानुक्खा मांसजानाह-अधिमांसेत्यादि / मांससंघात इति नित्यसंबळ, कारणं तु नावश्यं कार्येण यथा-तन्तुस्त्वनुत्पार्थिव पट मांसतानो नाम मुखरोगेषु; 'मांसोच्छ्रायः सामान्य एव' | भवितुमईति, किंतु न पुनस्तन्तुं बिना पटः इत्येवमाकारा ज्वराइत्यन्ये / मांसजान् कथयित्वा मेदोजानाह-प्रन्थीत्यादि / दयो दोषेविति दर्शयन्नाह-दोषानित्यादि / अत्र दृष्टान्ते 'आकाशं मेदोजानुक्ताऽस्थिजानाह-अध्यस्थ्यधिदन्तेत्यादि / अध्यस्थीनि प्रत्याख्याय' इति वचनमकारणस्याकाशस्य विद्युदादिव्यापकतया अधिकास्थीनीत्यर्थः / अधिदन्ता इति अधिका दन्ता इत्यर्थः / उक्तम् / तरजादादयश्वोदकविशेषा इति दोषव्याभिवत् कार्यकारणतोदशूलाभ्यां सहास्थिशब्दः प्रत्येकं संबध्यते / अस्थिदोषान- तया तुल्य एव दृष्टान्तः / निमित्त एवेति ज्वरादिजनकवातादिभिधाय मज्जजानाह-तमोदर्शनेत्यादि / तमोदर्शनम् अन्ध- कारणात् / तत एव वातादेर्भवति नान्यतश्चेत्येवकारार्थः' इति कारदर्शनम् / मूछों चेतनाच्युतिः / भ्रमः चक्रारूढस्येव / चक्रः। 4 'अथवा' इति पा० / 'अथेति पक्षोपन्यासार्थम् / 1 'अरोचकस्वाहारेश्छायां सत्यामन्नस्य मुखप्रवेशने अस्वाद- वातादीनां ज्वरादीनां चान्यथा परिच्छेदेऽपि 'अन्यत्र वर्तमानानां स्वावदोषः' इति च / 1 अत्र 'रक्तदोषाः' इति, 'रक्तदोषात' भावानामन्यत्र लिङ्गद भवति' इति कृत्वा इति न्यायात् 'वाताइति च पा० / एवमप्रेऽपि 'मांसदोषाः', 'मांसदोषात्' इत्यादि सेयम्।। दयो ज्वरादीनां मूलानि' इति यदुच्यते 'सर्वेषां च व्याधीना' 3 इत्येव पति पा०। 4 बिस्तरनिमिचानि च' इति पा०। हलादिमा प्रागुक्तेन मन्थसंदर्भण, तमोपपाते, प्राणिनां वातादि.
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy