________________ अध्यायः 24 ] सुश्रुतसंहिता। 115 % 3 Adamaramcwwwwwer पञ्चमं व्याधिभेदं निर्दिशन्नाह-कालबलप्रवृत्ता इत्यादि / विकारजातं विश्वरूपेणावस्थितं सत्त्वरजस्तमांसि कालः शीतोष्णवर्षलक्षणः षड्तुकः / के पुनस्त इत्याह-न व्यतिरिच्यन्ते, एवमेव कृत्स्नं विकारजातं शीतोष्णवातवर्षातपप्रभृतिनिमित्ताः; ते पुनर्जाड्यदाहकम्पा- | विश्वरूपेणावस्थितमव्यतिरिच्य वातपित्तश्लेष्माणो दयः, तथा वणज्वराश्च / अत्र व्यापन्नतुकृतानां पूर्वोद्धृतान्न- | वर्तन्ते / दोषधातुमलसंसर्गादायतनविशेषान्निपानौषधिभिरुपचारः, यथाखं च व्याधिविहितं भेषजम् , मित्ततश्चैषां विकल्पः / दोषदूषितेष्वत्यर्थ धातुषु ऋतुव्यापत्प्रशमनं च, दैवव्यपाश्रयं च होमादि; अव्यापन्नतु- संज्ञा-रसजोऽयं, शोणितजोऽयं, मांसजोऽयं, कृतानां पुनर्यथादोषं यथारोगमेवोपचारः / षष्ठं व्याधिभेदं मेदोजोऽयं, अस्थिजोऽयं, मजजोऽयं, शुक्रजोऽयं निर्दिशन्नाह-देवबलप्रवृत्ता इत्यादि / दैवबलप्रवृत्ता इति देव- व्याधिरिति // 8 // शक्तिजाता इत्यर्थः / के पुनस्त इत्याह-ये देवद्रोहादित्यादि / कथं पुनः सर्वव्याध्युपरोध इत्याह-सर्वेषां च व्याधीनामिदेवगोगुरुसिद्धानां द्रोहात् / अभिशप्तका इति ऋषीणामाको त्यादि / मूलमिति कारणमित्यर्थः / तल्लिमखादिति वातादिलिङ्गशजाः / आथर्वणकृता अथर्ववेदप्रणीताभिचारिकमन्त्रः कृता त्वात् / लिङ्गं तु वातादीनां रौक्ष्याल्पस्नेहादयः, तथा तोददाहकमारणात्मका व्याधयः / उपसर्गजा इति उपसृज्यन्त इत्युपसर्गाः ण्ड्वादीनि कार्याणि च / दृष्टफलत्वादिति वातादिहरौषधैर्वातादिपीडितजनसमीपोत्पन्ना ज्वरादयः / विद्युदशनिकृता इति व्याधेरुपशमनदर्शनात् / आगमाञ्च सविंशत्येकादशशतानां लताकार। तिर्यपतन्ती वह्निरूपा विद्युत्, मुशलवदधःपतन व्याधीनां कार्यभूतानां वातपित्तश्लेष्माणो हि कारणम् / यथाहि शीलो मारणात्मकोऽशनिः / संसर्गजा इति देवादिद्रोहकजन कृत्स्नमित्यादि / विकारजातमिति विकारसमूह; विकाराश्चात्र त्रयोसंपर्कजा इत्यर्थः / आकस्मिका इति विनव संसर्ग प्राक्तनकर्म विंशतिर्महदाद्याः / विश्वरूपेणावस्थितमिति जगद्रूपेण व्याप्य पीडितत्वेन जाता इत्यर्थः / उपसर्गजसंसर्गजयोरयं विशेषः स्थित मित्यर्थः / न व्यतिरिच्यन्त इति न पृथग्भवन्तीत्यर्थः / उपसर्गजा ज्वरादिरोगपीडितजनसंपर्काद्भवन्ति; संसर्गजाश्च एवमेव कृत्स्नं विकार जातमित्यादि विकारजातमिति रोगसमूहम् / देवादिद्रोहकजनसंपर्काद्भवन्ति / 'देवद्रोहादभिशप्तका'' इत्यत्र अव्यतिरिच्यति अपरित्यज्येत्यर्थः / एतेन तल्लिङ्गवादित्यादिना कचित् 'उपसर्गाभिशापाभिचाराभिषङ्गजा' इति पठन्ति, स | | अनुमानप्रत्यक्षागमोपमानानि चत्वारि प्रमाणान्युक्तानि / ननु, चाभावान्न लिखितः / सप्तमं व्याधिमेदं दर्शयन्नाह-खभाव- मा साटिबलप्रवत्तादयोनेके व्याधय इ बलप्रवृत्ता इत्यादि / खभावबलप्रवृत्ता इति प्रकृतिशक्तिजाता दोषेत्यादि / दोषधातुमलसंसर्गादिति संसर्गः संयोगः: तद्यथाइत्यर्थः / के पुनस्त इत्याह-क्षुत्पिपासेत्यादि / कालजा इति / कालजा हात वातादिदोषरसधातुसंसर्गाज्वरादयो रसाधिष्ठानाः, वातादिदोषये समये प्राप्ता भवन्ति / अकालजा असमये जाता इत्यर्थः / / रसधातुपुरीषमलसंसर्गादतीसारादयः, वातादिदोषरसादिदूष्यतत्र कालजाकालजयोहेतुभेदेन मेद इति दर्शयति-तत्र मूत्रमलसंसर्गाद्विशतिर्महाः, तथा वातादिदोषरक्तधातुसंसर्गापरिरक्षणकृता इत्यादि / परिरक्षणं रक्षाप्रयत्नः, तस्मिन्नपि | द्वातरक्तरक्तपित्तविद्रधिरक्तगुल्मादयः / आयतनविशेषादिति परिरक्षणे ये भवन्ति ते कालजाः; अत एव कालकृतानां नोप आयतनानि स्थानानि, तेषां विशेषो मेद इत्यर्थः; तद्यथाचारोऽस्ति, याप्यतैवास्ति भोजनपानरसायनादिभिः, आत्यन्ति सप्तखायतनेषु पञ्चषष्टिर्मुखरोगाः, चक्षुरिन्द्रियायतनेषु षट्सकप्रतीकारो वा खभावव्याधिचिकित्सितोक्तरसायनविधिना / प्ततिर्नेत्ररोगाः / निमित्ततश्चेति निमित्तानि वातादयः; तयथाअपरिरक्षणकृता इति अपरिरक्षणं. रक्षणेऽप्रयत्नः, तस्मिन् ये प्रत्येक वातादिज्वरात्रयः, सान्निपातिक' एकः, द्वन्द्वजास्त्रया, भवन्ति ते अकालकृताः। तेषां च यथादोषं यथारोगं च प्रतीकारः / एते आधिदैविका इति एते क्षुत्पिपासादयो 'तत्राभिघातजो वायुः प्रायो रक्तं प्रदूषयन्' (च. चि. अ. 3) देवमधिकृत्य भवन्तीत्याधिदैविकाः / केचित् “एत आधि- इत्यादि / तथा 'आगन्तुरन्वेति निजं विकार' (च. सू. म. 19) दैविकाः" इत्यमुं पाठं न पठन्ति / तेषां मते खभावबलप्रवृत्ताः इति / मानसेऽपि कामादौ दोषकोपो भवत्येव, यदुक्तं-'कामशोकक्षुत्पिपासादय आध्यात्मिकमध्ये निपतन्ति / तत्र तेष्वेव सप्तसु य आध्यात्मिकमध्य निपतान्त / तत्र तष्वव सप्तसु | भयाद्वायुः' (च. चि. अ. 3) इत्यादि / दृष्टफलत्वादिति वातादिव्याधिभेदेषु सर्वव्याध्युपरोधं दर्शयन्नाह-अत्र सर्वव्याध्युपरोध क्रियया सर्वविकारेषु साध्येषूपशयरूपफलदर्शनात् / आगन्तावपि इति / अत्रेति अत्रोक्तसप्तविधव्याधी, उपरोधः संग्रहः // 7 // कालानुबन्धादोषक्रियया फलं भवति / आगमाञ्चेति 'नास्ति रोगो . सर्वेषां च व्याधीनां वातपित्तश्लेष्माण एव मुलं: विना दोषैः' (सू. अ. 35) इत्यादि, चरकेऽप्युक्तं-'विकारो धातुवैषम्यं' (च. सू. अ. 9) इति / अत्र दृष्टान्तमाह-यथेत्यादि / तल्लिङ्गत्वादृष्टफलत्वादागमाच्च / यथा हि कृत्स्नं | | विकारजातमिति महदादीनि सप्त, एकादशेन्द्रियाणि, पञ्चार्थाः, तथा 1 'मूलमिति कारणम् / आगन्तुकारणे मानसे च कथं वातादि- तद्विकाराश्च गोपटादयः / विश्वरूपेणेति स्थावरादिविश्वरूपतया, भूलत्वमित्याह-तल्लिङ्गत्वादिति; वातादिलिङ्गयुक्तवादित्यर्थः / आ- सत्त्वरजस्तमसामेव हि प्रकृतिरूपाणां महदादि सर्व परिणाम इति गन्तावपि हि वातादिलिङ्ग शरीरक्षोभादवश्यं भवति, परं तत् | सांख्यनयः / विश्वरूपेणेति ज्वरातिसारव्रणादिरूपेण / ' इति चक्रः। कियन्तमपि कालं वातादिचिकित्साप्रयोजनकं न भवति; यदुक्तं- 1 विकल्पा भवन्ति' इति पा०।