SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अध्यायः 22] सुश्रुतसंहिता। भावः, कतिसंख्यैः ? इत्याह-सर्वैः, कोऽय: समस्तैः रूक्षो- मारुतम्"-(उ. अ. 4.) इति / सल्यं, समसचिपासमाचित्य व्यानिग्धादिमिः, एतेन सर्वभावक्रुद्धः प्रधानभूतो व्यक्तलिशोऽ- तत्रोक्तं, न पुनरन्याम् द्वादशेति न दोषः // 39 // नुबन्ध्यो दोष उक्तः / क्व ? संसर्गे, कोऽर्थः ? दोषद्वयसंयोगे। वृणोति यमाडेऽपि व्रणवस्तु न नश्यति॥ अत्राप्येवमुक्तं भवति-यदा किल दोषद्वयसंसर्गो भवति तदा __ आदेहधारणातस्माद्रण इत्युच्यते बुधैः // 40 // प्रधानस्यानुवन्ध्यभूतस्य दोषस्य चिकित्सा कर्तव्या, तत्प्रशमादेवाप्रधानस्यानुबन्धभूतस्य प्रशमो भविष्यतीति; यदा तु इति सुश्रुतसंहितायां सूत्रस्थाने व्रणप्रश्नाध्यायो नामैकविंशोध्यायः // 21 // सर्वैर्भावः कुप्यन्ति तदा सर्वे प्रधानभूताः परस्परमनुबन्ध्यभूताच भवन्ति, एवं च समसन्निपातो भवति, तदा पित्तम- कथं पुनरयं शरीरैकदेशोत्थो दोषसंघातो व्रण इत्युच्यत पचरणीयम् / अन्ये तु सर्वैर्भावैरित्यत्र 'भावा व्याधिहेतवःः ते इत्याह-वृणोतीत्यादि / स वृणोति आच्छादयति यस्मात् चाहारविहारदेशकालाश्चत्वारः' इति वर्णयन्ति / अपरे तु तस्मात् 'प्रण' इति; अथवा व्रणवस्तु व्रणचिह्न, रूढेऽपि न रसगुणवीर्यविपाकांश्चतुरो भावान् कथयन्ति / द्रव्यगुणकर्माणि नश्यति तथैवास्ते, आदेहधारणात् यावज्जीवं, तस्मात् 'व्रण' भावा इति चरकव्याख्यातारो भट्टारकहरिचन्द्रप्रभृतयः | इति // 40 // प्रतिपादयन्ति / अन्ये तु 'सर्वैर्भागैः' इति पठन्ति / तत्र, इति श्रीडल्हाहणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतवातस्य रूक्षलघुविशदविष्टम्भा भागाः, पित्तस्य तीक्ष्णद्रवपूति- व्याख्यायां सूत्रस्थाने एकविंशोऽध्यायः॥२१॥ नीलपीता भागाः, श्लेष्मणः शीतगुरुपिच्छिलस्निग्धादयो भागाः; तत्र वातादयो यदा सर्वैत्रिभिाभ्यामेकेन वा भागेन कुप्यन्ति तदा तावद्भिस्तविपरीतैर्भागैश्चिकित्सा कर्तव्या / तत्र श्लेष्मणः द्वाविंशतितमोऽध्यायः। क्षये बलवद्विप्रहादिभिः क्रियमाणे यदा रूक्षो भागो वातस्य अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्याकुप्यति तदा निग्धेनैकेन भागेन तद्विपरीतेन प्रतिकर्तव्यः; स्यामः॥१॥ यदा तु रूक्षशीतौ द्वौ भागौ कुप्यतस्तदा स्निग्धोष्णाभ्यां द्वाभ्यां यथोवाच भगवान् धन्वन्तरिः॥२॥ भागाभ्यां चिकित्स्य इत्यादि / सवैति खयमूह्यम् / संसर्गे - आदिशब्दः प्रतिज्ञायां लुप्तनिर्दिष्टो द्रष्टव्यः। तेन व्रणावादिदोषद्वयसंयोगे इत्यर्थः / एतेनैतदुक्तं भवति-यदा कुद्धं दोषं विज्ञानीयमित्यर्थः / एतेन वेदनादयोऽपि संगृहीताः॥१॥२॥ कुपितोऽनुगच्छति तदा संसर्गो भवति। स च संसर्गो द्विधा | भवति-प्रकृतिसमसमवेततया, विकृतिविषमसमवेततया च त्वब्यांससिरानावस्थिसन्धिकोष्ठमर्माणीत्यष्टौ तत्र यदा वायुपित्तयोः संसर्गस्तदा शोषणात्मकतया खभाव वणवस्तूनि / अत्र सर्ववर्णसनिवेशः॥३॥ सदृशेन पित्तेन वायुः समवेत इति प्रकृतिसमसमवेत उच्यते, लगित्यादि / व्रणवस्तूनि व्रणाधिष्ठानानि / अत्र एण्वित्यर्थः / यदा तु पित्तश्लेष्मणोः संयोगस्तदा पित्तमुष्णं शीतेन श्लेष्मणा | व्रणसंनिवेगे व्रणावस्थानम् // 3 // युक्तमतः खभावविपरीतेन समवेत इति विकृतिविषमसमवेत तत्र, मायकवस्तुसनिवेशी त्वग्मेदी प्रणा सूपउच्यते // 38 // चरः, शेषाः खयमवदीर्यमाणा दुरुपवारा॥४॥ संसर्गे यो गरीयान स्यादुपक्रम्यः स वै भवेत्॥ वृणोति छादयति, आदेहधारणादिति उत्पन्नो व्रण आदेहशेषदोषाविरोधेन सन्निपाते तथैव च // 39 // धारणं वृणोति / कथं वृणोतीत्याह-यस्माद्रूढेऽपि व्रणवस्तु व्रणकिणमासंसर्गसन्निपातयोश्चिकित्सासूत्रमाह-संसर्गे इत्यादि / देहधारणान्न नश्यति, तेन व्रणकार्येण किणेन धारणप्रकर्षाद्रणसति गरीयानिति गुरुतरः / कथमुपक्रमणीय इत्याह-शेषदोषा- फलति' इति चक्रः। 2 'आदेहधारणाज्जन्तोर्बणस्तस्मान्निरुच्यते' विरोधेनेति ।-यथा न कुप्यतीत्यर्थः / संसर्गकियां सनिपाते. इति ताडपत्रपुस्तके पाठः। 3 'व्रणवस्तूनि व्रणोपादानभूतानि प्यतिदेएमाह-सन्निपाते तथैव चेति / ननु, यदि शेषदोषा-द्रव्याणि' इति हाराणचन्द्रः / 4 'यदपि रक्तमेदोमज्जादि विरोधेन संसर्गे यो गरीयान् सोपक्रम्यस्तर्हि कथामिदमुच्यते.- व्रणेऽवदृश्यते, तदपि सिरानावाश्रयत्वेनैव व्रणे भवति, न तु "शमयेत् पित्तमेवादौ ज्वरेषु समवायिषु / दुर्निवारतमं तद्धि तदधिकरताचाश्रयत्वेनेत्येके / अन्ये तु सिरया रुधिरं, स्नायुसंबन्धेन ज्वरार्तेषु विशेषतः" (उ. अ. 39); तथा,-"समवाये हि मेदः, अस्मा च तात्स्थ्यान्मज्जा गृह्यते' इति वदन्ति' इति चक्रः। दोषाणां पूर्व पित्तमुपाचरेत् / ज्वरे चैवातिसारे च, सर्वत्रान्यत्र | 5 'आयत्वेन त्वचि लब्धायामेकग्रहणं मांसादिगतवणानामपि | पाककाले त्वग्विदरणेनाचत्वगामयत्वस्य लम्बस्स निरासार्थम् / 1 'सर्वभागक्रुद्धः' इति पा०। 2 'गरीयानित्यभिधानेन | त्वचमेवैकां मेत्तुं शीलमस्येति त्वग्मेदी / एतच्च त्वगायानयत्वं वैशैभूयसा प्रकोपगरीयस्त्वं चिकित्साभेदप्रयोजनं दर्शयति / उपक्रम्यः पिकदुष्टया देयम् / तेन सर्वत्रैव 'पचत्यतः शोणितमेष पाकः' स इति प्राधान्येनोपक्रम्यः' इति चकः / इत्येनेन रक्तपाकामिधानं सर्वगामितया रक्तव युक्तम्' इति चकः
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy