SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहास्यव्याख्यासंवलिता [सूत्रस्थान दुर्भावा; तं प्रतिरोगं वक्ष्यामः। तत्र पूर्वरूपगतेषु व्यक्तिमभिधाय मेदं कथयन्नाह-अत ऊर्ध्वमित्यादि / चतुर्थः क्रियाकालः॥ 33 // एतेषां शोफादीनामित्यर्थः / अवदीर्णानां विदरणंगतानां भिमा नामित्यर्थः / अवदीर्णलं च शोफादीनां विशेषलक्षणं, तब मेदः। / प्रसूतानां पुनर्दोषाणां स्रोतोवैगुण्याद्यत्र सङ्गः स स्थानसंश्रयः, व्रणभावमापन्नानामिति यत एव विदीर्णा अत एव व्रणवं तं निर्दिशनाह,-अत ऊर्ध्वमित्यादि / तत्र स्रोतोवैगुण्याद्यत्र गता इत्यर्थः / ज्वरातीसारप्रभृतीनां च दीर्घकालानुबन्ध इति सक्का यान् यान् रोगान् कुर्वन्ति तांस्तान् निर्देष्टुमाह-ते यथा व्यक्तिप्रस्तावे ज्वरादीनां संतापसरणपूरणादिकं सामान्ययदोदरसनिवेशमित्यादि / सनिवेशं सम्यस्थितिम् / प्रभृति लक्षणमुक्तं, तथाऽत्र भेदप्रस्तावाद्विशेषलक्षणं दीर्घकालानुबन्धो प्रहणात् प्रवाहिकाविलम्बिकाभृतयः / जत्रु ग्रीवामूलम् / ज्वरादिजातिषु मेद इति ज्ञातव्यः / केचिदत्र 'दीर्घकालानुबन्धो खब्यांसशोणितस्था इति वशब्देनात्र रसो विवक्षितः / मेदो न प्रतिव्याधिजातिषु संभवतीति वातादिलक्षणमेदाद्भिनख मेदः' गतदोषव्याधिपाठानन्तरं 'अस्थिगता विद्रध्यादीन्' इति पाठो | इत्याचक्षते, यथा-अष्टानां ज्वराणामित्यादि / अत्र पक्षे दीर्घयुक्तः, सूत्रे चादर्शनात् समग्रो न लिखितः / मजशुक्रगतानां कालानुबन्ध इति खरूपकथनम् , एतेन संचयादिष्वप्रतीकारादीर्घदोषाणां व्याधयो न निर्दिष्टाः, खल्पलात् कादाचित्कवाचेति / कालानुबन्धोऽसाध्यता च भवतीत्युक्तम् / पूर्वासु गतिष्वप्रतीसर्वाङ्गगता इत्यादि सर्वाङ्गरोगः सर्वाङ्गवातव्याधिः, प्रमेहपाण्डु कारेऽपि प्रतीकारावसरोऽस्त्येव, अत्र तूत्तरगत्यभावात् पश्चात् रोगशोषादयो वा। सूक्ष्मसात् स्थानसंश्रयस्य न पृथगुक्तं लक्षणं, प्रतीकाराशा नास्त्यैवेति दर्शयन्नाह,-तत्राप्रतिक्रियमाण नापि क्रियाकाल इति। अभिसंनिविष्टानाम् अत्यर्थ सनिवेशं | इत्यादि / तत्रेति मेद इत्यर्थः // 35 // कृतवताम् / पूर्वरूपप्रादुर्भाव इति 'व्याधेः' इति शेषः / किं तत् पूर्वरूपमिति पृष्टो व्याधिमेदबाहुल्येन पूर्वरूपमेदबाहुल्यात् भवति चात्रसाक्षानिर्देशेन दर्शयितुमशक्यमित्यतिदेशेन दर्शयन्नाह-तं संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम् // प्रतिरोगं वक्ष्यामः; तं पूर्वरूपप्रादुर्भावं, रोगे रोगे प्रतिवक्याम | व्यक्ति मेदं च यो वेत्ति दोषाणां स भवेदिषक 36 इत्यर्थः, न प्रतिदोषं चयादिलिङ्गवदित्यर्थः / पूर्वरूपगतेष्विति दाष चयादालावादत्यथः / पूवरूपगतावात अतीतं संक्षिप्य संग्रह प्रतिपादयबाह-संचयं च प्रकोपं गतेषु ज्ञातेषु; 'पूर्वरूपेषु वर्तमानेषु' इति केचित् पठन्ति / चेत्यादि / चकारेण संचयादिहेतुस्थानाद्यनुक्तं सर्व समुच्चीयते 36 चतुर्थः क्रियाकाल इति चतुर्थश्चिकित्सावसरः / चिकित्सा चात्र दोषस्य दूष्यस्य चेत्युभयाश्रिता // 33 // संचयेऽपहृता दोषा लभन्ते नोत्तरा गतीः। ते तूत्तरासु गतिषु भवन्ति बलवत्सराः॥ 37 // अत ऊर्व व्याघेर्दर्शनं वक्ष्यामा-शोफोर्बुदप्रन्थि यथापूर्व प्रतीकाराल्पत्वं यथोत्तर प्रतीकारबाहुल्यं दर्शयविधिविसर्पमभृतीनां प्रव्यक्तलक्षणता ज्वराती नाह-संचयेऽपहृता दोषा इत्यादि / तेषामपहरणं च बहुदोषे सारप्रभृतीनां च / तत्र पञ्चमः क्रियाकालः // 34 // शोधनं, मध्यदोषे लङ्घनपाचनम् , अल्पदोषे संशमनमिति // 37 // व्याधेः प्रव्यकं रूपं व्यकिः, तां दर्शयमाह-अत ऊर्ध्वमि. सर्व वैलिभिर्वाऽपि द्वाभ्यामेकेन वा पुनः॥ त्यादि / व्याधेदर्शनं व्याभ्युपलब्धिः, शोफादीनां ज्वरादीनां च प्रब्यक्तलक्षणता व्यषिः, प्रव्यफलक्षणता च व्याधिजातिलक्षण संसर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति // 38 कपनं तपथा-शोफार्बुदादीनां खयांसस्थानस्य दोषस्य इदानीं संसर्गे सन्निपाते च प्रसराभिहितेंऽशांशबलविकसंघातता, तथा संतापलक्षणो ज्वरः, सरणलक्षणोऽतीसारः, पेनानुबन्धानुबन्धिभावं चिकित्सार्थ दर्शयन्नाह-सवैभवपूरणलक्षणमुदरमिति / अत्र व्याधेः प्रत्पनीकैव चिकित्सा // 34 // निभिर्वेत्यादि / अनुधावति अनुलमो भवति / कोऽसौ ? दोषः, अत ऊर्वमेतेषामवदीर्णानां प्रणमावमापनानां किंविशिष्टः कुपितः, कैः कृत्वा ? भावैः, कोऽर्थः ? खभावैः षष्ठः क्रियाकाला, ज्वरातिसारप्रभृतीनांव दीर्घ रुक्षोष्णस्निग्धादिभिः, कतिसंख्योपेतैः? त्रिभिः, न केवलं कालानुबन्धः / तत्राप्रतिक्रियमाणेऽसाध्यतामप- त्रिभिः द्वाभ्यामेकेन वा; एतेन त्र्यादिखभावकुपितोऽप्रधानोऽनुयान्ति // 35 // बन्धभूतः पंधानदोषमार्गानुलमो भवतीत्युक्तम् / कमनुधावति ? इत्याह-दोषं, किविशिष्टं ? क्रुद्ध प्रकोपं गतं, कैः कृखा ? 'व्यानेजातिईमूगाच पूर्वरूपेण लक्ष्यते / भाषः निमारमकत्वं च --- लक्ष्यते लक्षणेन 'इति / पूर्वरूपगतेधु पूर्वरूपावलागतेषु व्याषि. 1 मत एव' इति पा० / 2 व्यक्तिमेदावपि दोषाणां दृश्यजनमोम्मुखेषु दोषेषु' इति चक्रः। विशेषादिसहितानामवस्थामेदौ, येन दोष एव दृष्यविशेषसमूछितो 1 "शोथश्वेह व्रणशोथ उच्यते, उत्तरकालमस्याक्वीणतामिषा-व्याषिः, तथा तझेदोऽपि दोषमेद एवेति सुव्यक्तं यो वेत्ति दोषाणानात् / प्रत्यक्तलक्षणता व्याधीनां व्यक्तिरिसर्थः / प्रवक्तलक्षणेहि मिति' इति चक्रः / 3 क्रियाकालानामुत्तरोत्तरगरीयस्वमाह-संचग्याविरुत्पनो म्यज्यते, साचण्यापिण्यत्तिाध्यारम्भकदोषलिावती येडपहता दोषा इत्यादि / बलवत्तरा इति पूर्वापेक्षया द्विस्वविवक्षया सवा प्रातिसियापिलिजपती च तिकः। | निर्देशः' इति चकः / 4 प्रथानं दोषमप्रेऽनुमः' इति पा /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy