________________ 108 निबन्धसंग्रहाख्यव्याख्यासंवलिता सूत्रस्थान तेषा मध्ये एकस्मिन्नेव वस्तु ने व्रणस्य सुखोपचर्यत्वं दर्शय- तस्य दोषोच्छ्रायेण षट्त्वं विभज्य यथावं प्रतीमाह-तत्रेत्यादि / आयैकवस्तुसनिवेशीति लक्सन्निवेशी- कारे प्रयतेत // 7 // त्यर्थः / खम्भेदीति पुनर्नियमार्थम् / एतेन त्वगाश्रितमांसमेदी प्रायेण दुष्टेष्वेव व्रणेषु स्रावा भवन्ति, अतस्तेषां दुष्टवणाना न सूपचरः / अन्ये तु 'आद्यैकवस्तुसन्निवेशी वग्मेदी च' लक्षणमाह-तत्रातिसंवृत इत्यादि / अतिसंवृतः अतिसंकुचितो इत्यनयोः पदयोर्मध्ये एकतरपदेनैव त्वग्वस्तु प्राप्यते किं पदद्व वातेन / अतिविवृतो व्यात्तमुखः पित्तशोणितेन / काठिन्यं वायेनेति यत् पदद्वयं तद्धन्याधिक्यादथाधिक्यं बोधयति. तेन तेन / अतिमार्दवं कफेन; अन्ये पित्तशोणितेन मार्दवमिच्छन्ति / विकृताकृतयोऽपि त्वग्मेदिनो व्रणाः सूपचरा इत्यधिकोऽर्थ उक्तो उत्सन्न उन्नतमांसः, अवसन्नो हीनमांसो निम्नाकारः, एतौ भवति' इति मन्यन्ते / अपरवस्तुसन्निवेशिनः किविशिष्टा रक्तपित्तन; अन्ये वातेनोत्सन्नावसन्नलमिच्छन्ति; 'अत्रोत्सन्नत्वं इत्याह-शेषा इत्यादि / शेषा इति मांसाद्यधिष्टानाः / खय कफेन' इति केचित् / अतिशैत्यं कफवातात् / अत्यौष्ण्यं मवदीर्यमाणा इति आलेपस्रावणादिभिर्विना स्वयमेव पक्काः रक्तपित्तात् / कृष्णादयो वर्णा यथासंभवं वातादिभिर्जेयाः / पश्चाद्भिना इत्यर्थः // 4 // भैरवः अनवधारितलिङ्गः / पूतिपूयमांससिरास्नायुप्रभृतिभिः पूर्ण तत्रायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृ- इति पूतिशब्दः प्रत्येकं पूयादिभिरभिसंबध्यते। 'पूतिमांससितिसमासः, ‘शेषास्तु विकृताकृतयो दुरुपक्रमा रास्नायुप्रतिपूर्ण' इत्येके पठन्ति; पूतिमांससिरास्नायुप्रतिपूर्णत्वं भवन्ति // 5 // तत्नाविलं च यथासंभवं वेदितव्यम् / उन्मार्गी तिर्यग्गतिः / यथा सावज्ञानं चिकित्साहेतुस्तथा व्रणाकृतिरपीति तां उत्सङ्गी ऊर्ध्वगतिः; अन्ये पूयोपेक्षावदारितमांसादिदेशवेनातिदर्शयन्नाह-तत्रायत इत्यादि / आयतो दीर्घः, चतुरस्रश्चतु- निनलादुत्सङ्गतुल्यवादुत्सङ्गः, सोऽस्यास्तीति उत्सङ्गी उन्मार्गी कोणः, वृत्तो वर्तुलः, त्रिपुटकस्त्रिकोणः, इतिशब्द उपसंहारे उत्सङ्गीति कफेन / अमनोज्ञदर्शनगन्ध इति अमनोज्ञदर्शनोऽदोषजव्रणाकृतीनां; समासः संक्षेपः / शेषा इति उक्तेभ्योऽन्ये मनोज्ञगन्धश्चेत्यर्थः; अमनोज्ञदर्शनगन्धलं रक्तपित्तेन, अन्ये अर्धचन्द्रखस्तिकाद्या व्रणाकृतयो विकृता इत्यर्थः // 5 // दोषत्रयेण मन्यन्ते / अत्यर्थ वेदनावानिति वातेन / दाहपाकरा गकण्डूशोफेत्यादि, अत्र दाहादिभिः सहोपद्रुतशब्दः प्रत्येक सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवता सुभिष- संबध्यते: अत्र दाहपाकरागोपद्रुतत्वं पित्तरक्तेन, कण्डूपद्रुतलं भिश्वोपक्रान्ताः; अनात्मवतामशेश्वोपक्रान्ताःप्रदु- कफेन. शोफोपद्रुतत्वं वातेन, पिडकोपनत्वं दुष्टशोणितास्रावश्च ध्यन्ति, प्रवृद्धत्वाद्दोषाणाम् // 6 // रक्तपित्तेन, दीर्घकालानुबन्धिवं दोषत्रयेण / दीर्घकालानुबन्धी व्रणिनामात्मवतां भिषजां गुणसंपदोऽपि चिकित्साहेतव इति चेति चकारेण रोप्यादयो दुष्टव्रणविशेषा गृह्यन्ते / रोप्यलक्षणं दर्शयन्नाह-सर्व इत्यादि। आत्मवतां पथ्याहारविहारसेविनाम् / तु "बहिः शुद्ध इवाभाति स व्रणो रोप्य उच्यते" (च.चि. अ. अनात्मवतामिति अहिताहार विहारसेविनाम् / अज्ञैश्चोपक्रान्ता २५)-इति चरकेणोक्तम् / व्रणदुष्टौ चिकित्सासूत्रं दर्शयइति चकारेणात्मवतां सुभिषम्भिरुपक्रान्तानामपि कुष्ठिप्रमेहिणां नाह-तस्यत्यादि / तस्य व्रणस्य उच्छ्रायेण औत्कय्येन घट्वं तथा कदाचिच्छुक्रप्रवृत्तिमात्रादेव व्रणदुष्टिरनुक्ता समुच्चीयते / वातपित्तकफरक्तसन्निपातागन्तुभेदतः / यथाखं खस्य दोषस्याकुतः पुनरनात्सवतामज्ञमिषगुपक्रान्तानां व्रणानां दुष्टिरि-नतिक्रमेण / प्रतीकारे चिकित्सिते, प्रयतेत प्रयत्नं कुर्वीत / स्याह-प्रवृद्धलादोषाणामिति / अन्ये त्वेवं योजयन्ति-'न अन्ये. त्वत्र 'दोषोच्छायमवेक्ष्य' इति पठन्ति // 7 // केवलम रुपक्रान्ता एवं प्रदुष्यन्ति, अपि तु प्रवृद्धखाच अत ऊर्व सर्वनावान् वक्ष्यामः-तत्र घृष्टासु दोषाणाम्' इति / 6 // |छिन्नासु वा त्वक्षु स्फोटे भिन्ने विदारिते वा तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽतिमृदुरु- सलिलप्रकाशो भवत्यानावः किंचिद्विस्रः पीतावरसन्नोऽवसन्नोऽतिशीतोऽत्युष्णः कृष्णरक्तपीतशु-भासश्च: मांसगतः सर्पिःप्रकाशः सान्द्र: श्वतः क्लादीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांस- पिच्छिलश्च; सिरागतः सद्यश्छिन्नासु सिरासु सिरानायुप्रभृतिभिः पूर्णः पूतिपूयास्राव्युन्मार्ग्यु- रक्तातिप्रवृत्तिः पक्कासु च तोयनाडीभिरिव तोयात्सङ्गयमनोशदर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाक- गमनं पूयस्य, आस्रावश्चात्र तनुर्विच्छिन्नः पिच्छिरागकण्डूशोफपि इतोऽत्यर्थ दुष्टशोणिता- लोऽवलम्बी श्यावोऽवश्यायप्रतिमश्च; सायुगतः स्रावी दीर्घकालानुबन्धी चेति दुष्टवणलिङ्गानि / स्निग्धो धनः सिंघाणकप्रतिमः सरक्तश्च; अस्थिग.१'अत्रातिसंवृतातिकठिनातिमात्रावसन्नात्यर्थवेदनावानिति वाते- 1 तस्य- दोषोच्छायमवेक्ष्य' इति ताडपत्रपुस्तके पाठः / म, अतिविवृतात्युषणरक्तपूतिमांससिरालायुप्रतिपूर्णपूतिपूयानाध्यम- | 2 'वेतोऽवसन्नवाऽतिस्थूलवाऽतिपिजरः / नीलः श्यावोऽनीशदर्शनगन्धात्यर्थदाहपाकरागवेदनावानिति पित्तेन, शेषाः कफेन। तिपिटको रकः कृष्णोऽतिपूतिकः // रोप्यः कुम्भीमुखश्चेति प्रदुध उन्मागी मुखाई मुखान्तरवान् , उत्सनः कोटरः' इति च द्वादश स्मृताः' इति चरकः (चि. अ. 25) / सिरानायुप्रभृतिभिरवः प्रतिपयमा मासश्च; मांसगतकाचद्वितः पीता +