SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अध्यायः 21] सुश्रुतसंहिता / 103 शोणितस्य निदानलिङ्गचिकित्साज्ञानार्थं स्खलक्षणं दर्शय- कानि पुनस्तानीत्याह,-तत्र बलवद्विग्रहेत्यादि / बलवनाह,-अनुष्णेत्यादि / अनुष्णशीतमिति साधारणमित्यर्थः / द्भिर्विग्रहो बलवद्विग्रहः, मल्लादिभिः सह बाहुयुद्धादिः / अतिवित्रम् आमगन्धि / विदाहश्चास्य पित्तवदिति पित्तस्येव; पित्तस्य शब्दो व्यायामादिभित्रिभिः संबध्यते / व्यवायः स्त्रीसेवा / येन वस्तुना यथा च विदाहस्तेन वस्तुना तथा च विदाहः | अभिधातो लगुडादिप्रहारः / लङ्घनं रवेण गर्ताद्युत्क्रमणम् / शोणितस्यापीत्युक्तम् // 17 // प्लवनम् उत्प्लुत्योत्लुत्य गमनम् / प्रतरणं नद्यादीनां बाहुभ्यो तरणम् / अतिचर्या अत्यटनं, सा च गजादिभिः पदात्यन्तैः एतानि खलु दोषस्थानानि; एषु संचीयन्ते | प्रत्येकं संबध्यते / वल्लूरे शुष्कमांसम् / वरकः वरटिका कुधादोषाः / प्राक संचयहेतुरुक्तः। तत्र संचितानां खलु न्यविशेषः / उद्दालकः अरण्यकोद्रवः / नीवारः प्रसातिका, दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दो | धान्यमध्ये रक्तशूको भवति; 'उलजीधान्यम्' इति लोके / ष्मता चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति आढकी तुवरी / हरेणुः वर्तुलकलायः / कलायः त्रिपुटकः / लिङ्गानि भवन्ति / तत्र प्रथमः क्रियाकालः॥१८॥ निष्पावकः राजशिम्बिः / अनशनम् अल्पभोजनमुपवासश्च / प्रतिपादितं नियमयन्नाह-एतानीत्यादि / एषु संचीयन्ते | विषमाशनं बह्वल्पाकालभोजमम् / अध्यशन साजीर्णभोजनम् / दोषा इति एषु स्थानेषु दोषाः संचयं यान्तीत्यर्थः / कः | वेगविघातो वेगावरोधः, स च वातमूत्रादिभिः प्रत्येकं संबध्यते। पुनर्दोषाणां संचये हेतुरित्याह,-प्राक् संचयहेतुरिति ।-क्षवथुः छिक्का / बाष्पशब्देन रोदनजलं कथ्यते / आदिशन्दात् प्रागिति ऋतुचर्याध्याये / संचितानां वातादीनां यथासंख्यं लिङ्गं | क्षुदादिवेगविधातादयो गृह्यन्ते // 19 // दर्शयन्नाह,-तत्र संचितानामित्यादि / संहतिरूपा वृद्धिश्चयः, प स शीताभ्रप्रवातेषु धर्मोन्ते च विशेषतः॥ विलयनरूपा वृद्धिः प्रकोपः / स्तब्धपूर्णकोष्टतेति कोष्ठताशब्दः स्तब्धपूर्णाभ्यां प्रत्येकं संबध्यते, तेन स्तब्धकोष्ठतापूर्णकोष्ठते प्रत्यूषस्यपराह्ने च जीर्णऽन्ने व प्रकुप्यति // 20 // वायोलिङ्गं, पीतावभासता मन्दोष्णता च पित्तस्य, गौरवमालस्यं वातस्य प्रकोपहेतुं पृथनिर्दिशन्नाह,-स शीतेत्यादि / सः च श्लेष्मणः / एतानि स्तब्धपूर्णकोष्ठतादिलिङ्गानि सामान्येन सर्वे- वायुः / शीते शीतकाले। अत्रे मेघोपलक्षितकाले / प्रवाते षामेव संचितानामित्यपि केचिन्मन्यन्ते / चयकारणविद्वेषश्चेति प्रकृष्टवाते काले / घर्मान्ते वर्षाकाले / विशेषतः अतिशयेन / सामान्येन सर्वेषां वातादीनामिदं लिङ्गम् / 'चयकारणविद्वेषश्च' | आर्तवं कालमुक्लाऽऽह्निकमाह,-प्रत्यूषस्यपराह्ने चेति ।भुक्ताइति वाक्यं केचिन्न पठन्ति / केचिदाचार्या अस्याग्रे चयप्रको- पेक्षं कालमाह,-जीर्णेऽन्ने च प्रकुप्यतीति // 20 // पयोर्लक्षणं श्लोकेन पठन्ति 'स्वस्थानवृद्धिर्दोषाणाम्' इत्यादि / क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमअयं श्लोकोऽभावात् समग्रो न लिखित इति / तत्रेति तत्र नकदम्ललवणतीक्ष्णोष्णलघुविदाहितिलतैलपिचातादीनां संचये / प्रथमः क्रियाकालः आद्यः कर्मावसरः ॥१८॥ण्याककुलत्थसर्षपातसीहरितकशाकगोधौमत्स्या अत ऊर्ध्व प्रकोपोनि वक्ष्यामः। तत्र बलव- जाविकांसाधितक्रकूर्चिकामस्तुसौवीरकसुराविद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्र. काराम्लफलकट्वरप्रभृतिभिः पित्तं प्रकोपमापद्यते॥ पीडनाभिघातलङ्घनप्लवनप्रतरणरात्रिजागरणभार- पित्तप्रकोपणानि दर्शयन्नाह,-क्रोधशोकभयेत्यादि / आ. हरणगजतुरगरथपदातिचर्याकटुकषायतिक्तरूक्ष- | यासः शरीरपीडा / विदग्धं विदाहः, स च शोथरागाहारादिलघुशीतवीर्यशुष्कशाकवल्लूरवरकोद्दालककोरदूष- | कृतः / विदाहीति यदम्लोद्गारदाहतृष्णाप्रभृतीनुदीर्य कृच्छ्रात् श्यामाकनीवारमुद्गमसूराढकीहरेणुकलायनिष्पा | पाकमुपगच्छति तद्विदाहि / हरितकशाकमिति "कुठेरशिग्रुसुवानशनविषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छ रससुमुखासुरिभूस्तृणाः / चुक्राकथुक्रिका चेति वर्ग हरितकं दिक्षवथूबारबाष्पवेगैविघातादिभिर्विशेषैर्वायुः प्र 1 'घरदिका' इति पा० / 2 'प्रवाते इति प्रवातलक्षिते वर्षाकोपमापद्यते // 19 // काले / धर्मान्ते इति प्रावृषि / अत्र बलवद्विग्रहादयो वातं जनयन्त: प्रकृष्टमेव जनयन्तीति प्रकोपहेतवः, न पुनः पूर्वमृतुचयोक्तचयहे. १'संचीयन्त इति प्रकर्षेण चीयन्ते; तेनान्यत्रापि त्वगादिषु तुचितानामेवैते प्रकोपकाः, तथा सत्येतव्यतिरेकेणार्तवचयस्य कोपो न बाह्यदुष्टजलादिना चयः कारणसभवाद्भवति, सोऽल्पतया नेह कथ्यते। स्यात् ; आर्तवचयं विना चैषां वातविकारहेतुता सर्वदृष्टान्तघटिता। प्राक् संचयहेतुरुक्त इति एतच्च संचयकारणकथनमुक्तोदाहरणा-| तस्मादलवद्विग्रहादिभिः प्रबलतया दोषो जन्यमानो न प्रकोपहेत्वनुगुण्यात्, नतु तत्संचयकारणनियमात् ; येन मधुरस्निग्धाद्या-न्तरमपेक्षते / स्तोकस्तोकसेवितया ऋत्वादिकारणजनिताश्च दोषा हारादेः कफादिचयोऽस्ति अन्येष्वपि दुर्निवार एव / ' इति चक्रः / आशये लीनत्वात् प्रकोपकारणमपेक्षन्त एवेति ऋतुचर्येऽपि व्युत्पा२ 'प्रकोपकारणानि' इति पा० / 3 प्रपीडनेति हस्तलिखित- दितम् / एवं पित्तकफप्रकोपहेतुष्वपि भ्याख्येयम्' इति चक्रः। . पुस्तके न पच्यते / 4 वेगविघातादिभिर्वायुः' इति पा०।। 3 वराह इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy