________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान नीलं सामावस्थायाम् / पीतं निरामावस्थायाम् / कटुरसं प्रकृ- कसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलतिस्थं पित्तम् / विदग्धं चाम्लमेवेति विरुद्धपाकोपपन्नं पुनर-म्बनं करोति; जिह्वामूलकण्ठस्थो जिढेन्द्रियस्य सौम्लरसं भवति, 'विदग्धाजीर्णसंसृष्टमम्लरसं भवति' इत्यन्ये, म्यत्वात् सम्यग्रसज्ञाने वर्तते; शिरःस्थः स्नेहसंतर्पविदग्धं पित्तमम्लपित्तमिति रोगविशेष केचिन्मन्यन्ते / 'द्रव'- णाधिकृतत्वादिन्द्रियाणामात्मवीर्येणानुग्रहं करोस्थाने केचित् 'सरम्' इति पठन्ति // 11 // ति; सन्धिस्थः श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसभत ऊध्र्व श्लेष्मस्थामान्यनुव्याख्यास्यामः। तत्र, ध्यनुग्रहं करोति // 14 // भामाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वा- स तत्रस्थ एवेत्यादि / सः श्लेष्मा / तत्रस्थ आमाशयस्थः / दृर्ध्वगतित्वात्तेजसः, चन्द्र इव आदित्यस्य, चतु- खशक्त्या आत्मवीर्येण / उदककर्मणेति क्लेदनपूरणादिना / द्वितीविधस्याहारस्याधारः; स च तत्रौदकैर्गुणराहारः यस्थानस्य कर्म दर्शयन्नाह,-उरःस्थ इत्यादि / त्रिकसन्धारणमक्किनो भिन्नसंघातः सुखजरो भवति // 12 // मिति त्रिकं शिरोबाहुद्वयसन्धानस्थानम् / आत्मवीर्येणेति . अत ऊर्ध्व मित्यादि / अनुव्याख्यास्यामः अनु क्रमेण व्याख्या- प्राकृतगुणेन / हृदयावलम्बनं हृदयस्य खकार्यसामर्थ्यं करोति / स्यामः; येनैव क्रमेण पित्तस्थानान्युक्तानि तेनैव क्रमेणेत्यर्थः / स्नेहसंतर्पणाधिकृतवात् स्नेहने संतपणे चाधिकृतत्वात् ; अथवा प्रागामाशयः श्लेष्मस्थानमुक्तः, तमेव प्रथमं दर्शयन्नाह,- स्नेहेन संतर्पणं तत्राधिकृतत्वात् / अन्ये तु व्याख्यानयन्तितत्रामाशय इत्यादि / तत्रेति श्लेष्मस्थानेषु पञ्चसु मध्ये, 'स्नेहो मस्तकमज्जा, तस्य संतर्पणं, तत्राधिकृतखात्' / इन्द्रियाणां उपरिष्ठात् उपरि। कस्मात् कारणात् पित्ताशयोपरीत्याह- श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानाम् / अनुग्रहं करोति खकार्यसामर्थ्य तत्प्रत्यनीकत्वादिति ।-तस्य पित्तस्य प्रत्यनीकत्वात् प्रतिपक्ष- जनयति / सन्धिस्थः श्लेष्मेत्यादि स्पष्टम् // 14 // खाद्, विकूलत्वादित्यर्थः / द्वितीयं हेतुमाह, ऊर्ध्वगतिला भवति चात्रच तेजस इति / एतेनैतदुक्तं भवति-यदि हि पार्श्वयोरधो | श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च / वाऽऽमाशयो भवेत्तदोदकस्याधोगामिलान्निष्प्रत्यनीकलं, ततश्च | मधुरस्त्वविदग्धःस्थाद्विदग्धोलवणःस्मृतः॥१५॥ निष्प्रत्यनीकोऽग्निः शरीरमेव दहेदिति / प्रत्यक्षेण पित्ताशयस्योपरि कफाशयं साधयित्वा, उपमानेनापि साधयन्नाह-चन्द्र | इदानीं कफलिङ्गज्ञानार्थ चिकित्सार्थ च लक्षणं दर्शयन्नाह,इवादित्यस्यति / प्रत्यक्षोपमानाभ्यां पित्ताशयस्योपर्यामाशयं श्लेष्मा श्वेत इत्यादि / शीत एव चेति चकारो मृदुस्थिरादिप्रसाध्यानुमानेनापि साधयन्नाह,-चतुर्विधस्याहारस्याधारः; गुणसमुच्चयार्थः / अविदग्धः अपक्को मधुररसो भवति / विदग्धः चतुर्विधस्याशितपीतलीढखादितस्य, आधारः स्थानम् / तेजस्ता पक्को लवण इति / अन्ये खन्यथा व्याख्यानयन्ति-अविदग्धः वदूर्ध्वगामि, यदि चाध आमाशयो भवेत्तदा चतुर्विधमाहारं न प्रकृतिस्थोऽप्रदुष्टो मधुररसः श्लेष्मा भवति, विदग्धो विकृतिस्थः पचेत्, पचति च तेनानुमीयते-आमाशयः पित्ताशयस्यो- | प्रदुष्टो लवणरसः; अथवा विदग्धानपाकालवण इति // 15 // पर्यवेति / स चेति चतुर्विधाहारः। औदकैर्गुणरिति द्रवस्नेहा- शोणितेस्य स्थानं यकृत्प्लीहानी, तच्च प्रागभिदिभिः; द्रवगुणैर्भिन्नसंघातः, स्नेहेन प्रक्लिन्न इति बोद्धव्यम् / हितं; तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं सुखजरो भवति सुखेन परिणामं गच्छतीत्यर्थः // 12 // करोति // 16 // माधुर्यात् पिच्छिलत्वाञ्च प्रक्लेदित्वात्तथैव च // तदेवं दोषान् प्रथमदर्शनोक्तानभिधाय 'शोणितचतुर्थैः' आमाशये संभवति श्लेष्मा मधुरशीतलः॥१३॥ इत्यस्य दर्शनस्याभिप्रेतं शोणितम्थानं दर्शयन्नाह,-शोणितस्येअथ के औदका गुणा इत्याह-माधुर्यादित्यादि / माधुर्यात् त्यादि / प्रागभिहितं शोणितवर्णनीय उक्तस् // 16 // पिच्छिलत्वाच प्रक्लेदिलात्तथैव चेति 'आहारस्य' इति शेषः / / भवति चात्रचकारद्वयेन द्रवस्नेहादयो गुणा अनुक्ता अपि समुच्चीयन्ते / अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णतः संभवतीति प्रकुप्यति, न पुनरभूतप्रादुर्भावेण, कफस्य रसधातुत शोणितं गुरु वितं स्याद्विदाहश्चास्य पित्तवत्॥१७॥ एवोत्पन्नलात् // 13 // 1 स्वशक्त्येति अदृष्टाहितप्रभावेन / अनुग्रहश्चाप्लावनेन / त्रिकর কাছ ৰ হায় হাত লাগান। शरीरस्य चोदककर्मणाऽनुग्रहं करोति; उरःस्थस्त्रि | मिह पृष्ठास्थिवाद्यसंघानस्थानम् / जिह्वेन्द्रियस्य रसशाने श्लेष्मा सौम्यत्वाद्वर्तते कारणं भवति / इन्द्रियाणि हि स्वजातीयाभिव्यक्तमेव 1 'तत्प्रत्यनीकत्वादिति तेजोरूपपित्तप्रत्यनीकत्वात् , तथोर्ध्वगति- | विषयं गृह्णन्ति; यथा तैजसं चक्षुरालोकसहकृतमेव रूपं गृह्णान्ति; एवत्वाच्च तेजसो जाठराग्नेः / एतेन दृष्टत्वेन श्लेष्माधारतया पित्तप्रति- माप्यं रसनं कण्ठगतश्लेष्माभिव्यक्तमेव रसं गृह्णातीत्यर्थः / श्लेष्मणा बन्धाकाशयो निवेशितः। चन्द्र वादित्यस्येति विषयसाधर्म्यमात्रेण। शिरःस्थेनेन्द्रियाण्यनुग्रहादात्मकार्य कुर्वन्ति' इति चक्रः। 2 'शोणितत्रामाशये औदकगुणाविर्भाव औदकश्लेष्माशयमहिम्ना सेयः' इति तस्थानं प्रागमिहितं' इति पा० / 3 अनुष्णशीतमिति सौम्याग्नेयत्वा-. चक्रः / 2 'एव' इति हस्तलिखितपुस्तकेषु न पठ्यते / | च्छोणितस्य / विदाहश्चास्य पित्तवदिति दुष्टपित्तवदित्यर्थः' इति चक्रः।