SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अध्यायः 21] सुश्रुतसंहिता। 101 इदानीमग्निपित्तयो दविचारप्रतिपादकं ग्रन्थं निर्देष्टमाह,-रसमूत्रपुरीषाणि तत्रस्थमेव चात्मशक्त्या शेषाणां तत्रेत्यादि / तत्रेति पित्ताम्योर्भेदाभेदविचारे; 'तत्रेति तेषु मध्ये' पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं कइत्यन्ये; 'तत्रेत्यादानकर्मणि; विसर्गादान विपरित्यादिश्लोकेना- रोति, तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञाः यत्त दानं कर्म यदुक्तं तत् किं पित्तस्याग्नेति जिज्ञास्यम्' इत्यपरे। यकृत्प्लीह्रोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा, स जिज्ञास्यं ज्ञातुमेषणीयम् / आहोखित् अथवार्थे / इति संशये / रसस्य रागकृदुक्तः, यत् पित्तं हृदयस्थं तस्मिन् उत्तरमाह,-अत्रोच्यत इत्यादि / दहनं दाहः, पचनं पाक | साधकोऽग्निरिति संज्ञा, सोऽभिप्रार्थितमनोरथसाआहारादेः, आदिशब्दादजनदर्शनादीनि गृह्यन्ते / अग्निवदुप- | धनकृटुक्तः, यदृष्टयां पित्तं तस्मिन्नालोचकोऽग्निचारः अमिवयवहारः क्रियते-अन्तरग्निरिति, पित्तमन्तरग्नि- रिति संज्ञा, सरूपग्रहणाधिकृत, यत्तु त्वचि पित्त्रं रित्युपर्यत इत्यर्थः / न खल्वित्यादिसूत्रेण प्रत्यक्षेणैव पित्त- | तस्मिन् भ्राजकोऽग्निरिति संज्ञा, सोऽभ्यङ्गपरिषे. मग्निमरित्युक्तम् , अनुमानेनापि पित्तस्याग्नित्वं साधयन्नाह,-क्षीणे | कावगाहालेपनादीनां क्रियाद्रव्याणां पका छायानां ह्यग्निगुण इति ।-अग्नेर्गुणो यस्य तदग्निगुणं पित्तं, तस्मिन् च प्रकाशकः // 10 // क्षीणे; हि यस्मादर्थे / तत्समानद्रव्योपयोगात् अग्निसमोष्णती- अदृष्टहेतुकेन विशेषेणेति विशेषेण भेदेन; किंविशिष्टेन ? क्षणद्रव्योपयोगादित्यर्थः / 'अग्निगुणशब्देनोष्मा कथ्यते' इत्यन्ये; अदृष्टहेतुकेन प्राक्तनकर्महेतुकेनेत्यर्थः / पक्कामाशयमध्यस्थमिति तत्र तत्समानद्रव्योपयोगात् पित्तसमानद्रव्योपयोगादित्यर्थः / नाभिस्थम् / चतुर्विधमन्नपानं पचतीति अशीतं खादितं लीढं अतिप्रबुद्धे शीतक्रियोपयोगादिति 'पित्तमेवाग्निः' इति शेषः। पीतं च पचतीत्यर्थः / विवेचयति च पृथकरोति दोषरसमूत्रपुरीप्रत्यक्षानुमानाभ्यां पित्तस्याग्नित्वं प्रसाध्यागमेनापि प्रसाधय- षाणि / अत्र केचित् 'अन्नरसमूत्रपुरीषाणि'इति पठन्ति, नाह-आगमाचेति ।-आगमात् समस्तायुर्वेदशास्त्रतः। ननु, | 'वातमूत्रपुरीषाणि' इत्यपरे / अनुग्रहं करोति उपकारं करोति / यदि पित्ताम्योरभेदस्तत् कथं घृतं पित्तशमनमग्निदीपनम्, यत् पित्तं हृदयेत्यादि / सोऽभिप्रार्थितमनोरथसाधनकृदिति अजापयश्च; मत्स्यादयश्च पित्तवृद्धिं कुर्वन्ति नचाग्निदीप्तिकराः, धर्मार्थकाममोक्षलक्षणपुरुषार्थस्य साधक इत्यर्थः; कस्मात् ? हृददिवास्वप्नश्च पित्तप्रकोपणोऽप्यनिशमनः; तथेदमपि कथं स्यात्- | यस्थकफतमोऽपनोदविस्पष्टीकृतमनःप्रागुण्यात् / यदृष्टयां पित्तविषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणेति; 'समदोषः / मित्यादि आलोचको दर्शकः / लचीति अवभासिनीनामधेयायां समाग्निश्च' (सू. अ. 15) इत्यादिकमपि कथं स्यादिति / नैष बाह्यवचीत्यर्थः / अभ्यजेत्यादि / अभ्यशादीनां क्रियाद्रव्याणां दोषः, येनायमग्निः परमार्थतः पित्ताद्भिन्न एव सुश्रुतादिभिर-| क्रियानिमित्तानां कर्मनिमित्तानामित्यर्थः / छायानां च प्रकाशक ङ्गीकृतः / तदुक्तं,-"क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः। इति छायानां पाञ्चभौतिकीनां नीलादीनां, प्रकाशक उत्पादकः; पित्तं च केशान् पचति पलितं तेन जायते" (नि. अ. 17) चकारात् प्रभाणां च पाञ्चभौतिकीनां प्रकाशकः / ननु, इति / शरीरोष्मा अग्निः, स चात्र पित्ताद्भिन एवोक्तः / तथा- छायाप्रभयोः को भेदः? उच्यते,-"आसन्ना लक्ष्यते च्छाया ऽन्यदपि पित्तान्योर्भेदप्रतिपादकतन्त्रमुच्यते,-"द्रवं स्निग्ध- प्रभा दूरात् प्रकाशते / वर्णमाक्रमति च्छाया प्रभा वर्णप्रकामधोगं च पित्तं, वहिरतोऽन्यथा"-इति / अन्यान्यपि पित्ता- शिनी" (च. इ. अ. ७)-इति // 10 // ग्निभेदप्रतिपादकानि वाक्यानि सन्ति, तानीह विस्तरभयान भवति चात्रदेर्शितानि / यत् पुनरिहामिपित्तयोरभेदकथनं कृतं, तद्रसवीर्या पित्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च // दिगुणोपाधियुक्तस्य पित्तस्य चिकित्साद्वारेणानेश्चिकित्सा कार्येति उष्णं कटुरसं चैव विदग्धं चाम्लमेव च // 11 // दर्शनार्थम् ; अन्यथा रसादिगुणोपाधिरहितस्य वढेश्चिकित्सा कर्तुं | न पार्यत इति // 9 // इदानीं पित्तस्य चिकित्सोपयोगि खलक्षणं दर्शयन्नाह पित्तमित्यादि / तीक्ष्णं राजिकामरिचादिवत् / पूति विस्रगन्धि / तञ्चारष्टहेतुकेन विशेषेण पकामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति, विवेचयति च दोष- मन्नपचनरसमलविवेचनाभ्यन्तरानुग्रहशरीररक्षणादीनि करोतीति | भावः / शेषाणां पित्तस्थानानामिति तथा शरीरस्य चाग्निकर्मणेति इति, तथा 'पित्तोष्मा यः स पक्तिमान्' इति, तदपि पित्ताद्भिन्नस्य पञ्चभूताग्निसमधात्वग्निकर्मणा / सोऽभिप्रार्थितसाधनकृदुक्त इति तद्धर्मिणस्तेजसोऽग्नित्वं वदति / यच्छमनं पित्तस्य पित्तक्षपणैः योगवशाशित्वलामे अभीष्टसाधनं साधकेनाग्निना भवतीत्यागमः / पित्तवर्धनैश्च चर्धनं तद्भुतस्य पित्तशमकस्याग्निवर्धकत्वेन कट्वजीर्णवि- एतच्च परं साधककार्थ, तेन शौर्यादि च तस्य कार्य क्षेयम् / यदुक्तं दायम्लस्य च पित्तजननावान्तरव्यापारस्याप्युपघातकत्वेन प्रसिद्ध- | चरके-'अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि त्वादसिद्धम् / तस्माद्धर्मधर्मिरूपतयैवात्रामेद आचार्यस्य विवक्षितः। करोति; तद्यथा-पक्तिमपक्तिं दर्शनमदर्शनं मात्रामावत्वमूष्मणः इति चक्रः। प्रकृति विकृतिवर्णी शौर्य भयं क्रोधं हर्ष मोहं प्रसादमित्येवमादीनि 1 दर्शयिष्यामः' इति पा० / 2 'अदृष्टहेतुकेन विशेषेणेति | चापराणि द्वन्द्वानि' (च. सू. अ. 12) इति / क्रियाद्रव्याणामिति देहजनकेनादृष्टेन हि नाबादनेविशिष्टोऽयमग्निरारभ्यते, येनैवंविध- / क्रियोपनीतानां बहिःपरिमार्जनद्रव्याणाम्' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy