________________ 100 निबन्धसंग्रहाल्यव्याख्यासंवलिता [ सूत्रस्थान वातादीनां चिकित्सोपयोगि खलक्षणं दर्शयितुं निरुक्तिं कुर्व- श्लेष्मण इत्यादि / उरः स्तनयोरन्तरालं, पूर्वोक्तं चेत्यामामाह-तत्रेत्यादि / गतिगन्धोपादानार्थस्य 'वा'धातोः 'हसिमृग्रि- शयः / चकारात् परतन्त्रोक्तं मेदः समुच्चीयते / एतानि ण्वाऽमिदमिलूपूधुर्विभ्यस्तन्' ( उ. 3 / 86) इति सूत्रोत्पन्ने स्थानानि प्रायेण प्रकृतिस्थानामेव दोषाणां भवन्तीत्याह,-एता. 'तन् प्रत्यये वात इति रूपम् / एतेन च तत्खरूपत्वं वातस्य दर्शि- नीत्यादि / अव्यापन्नानाम् अकुपितानाम् // 7 // तम् / संतापार्थस्य 'तप'धातोरचिप्रत्यये अकारस्येत्वे वर्णविपर्यये भवति चात्रतस्य च द्वित्वे कृते पित्तमिति रूपम् / एतेन पित्तस्य खाभाविक विसर्गोदानविक्षेपैः सोमसूर्यानिला यथा // संतापलक्षणं दार्शतम् / आलिङ्गनार्थस्य 'श्लिष'धातोर्मनिन्प्रत्यये धारयन्ति जगद्देहं कफपित्तानिलास्तथा // 8 // ('सर्वधातुभ्यो मनिन्' उ. 4 / 145) गुणे च कृते श्लेष्मेति विसर्गादानेत्यादि / विसर्गादानविक्षेपैः कर्मभिर्यथासंख्येन रूपम् / एतेन श्लेष्मणः सन्ध्यादियोजकत्वं दर्शितम् // 5 // चन्द्रादित्यवाता यथा जगद्धारयन्ति, तथा कफादयस्त्रयो यथादोषस्थानान्यत ऊर्ध्व वक्ष्यामः-तत्र समासेन संख्येन विसर्गादिभिः कर्मभिदेहं धारयन्तीति समुदायार्थः / वातःश्रोणिगुदसंश्रयः तदुपर्यधोनामे पक्काशयः, विसर्गः सर्जनं 'बलस्य' इति शेषः; आदानं ग्रहणं बलस्यैव; पक्कामाशयमध्यं पित्तस्य; आमाशयः श्लेष्मणः॥६॥ विक्षेपः शीतोष्णादीनां विविधप्रकारेण प्रेरणम् // 8 // तत्र कस्य दोषस्य किं स्थानं तदाह,-दोषेत्यादि / 'दोष- तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्निः ? स्थानानि' इत्येतस्य स्थाने 'तेषां स्थानानि' इति केचित् पठन्ति, | आहोस्वित् पित्तमेवाग्निरिति ? / अत्रोच्यते-न खल तत्रापि स एवार्थः / तत्रेति दोषेषु मध्ये, समासेन संक्षेपेण; पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते, आग्नेयत्वात् विस्तरेण तु स्थानानि वातस्य नाभिमध्यहृदयकण्ठसर्वाङ्गसन्ध- पित्ते दहनपचनादिवभिप्रवर्तमानेऽग्निवदुपचारः योऽपि वातव्याधौ वक्ष्यन्ते / श्रोणिः कटिः, श्रोणिश्च गुदं च | क्रियतेऽन्तरग्निरिति; क्षीणे ह्यग्निगुणे तत्समाश्रोणिगुदं, तत् संश्रयः स्थानं यस्य स तथा / पक्कामाशययो- नद्रव्योपयोगात्, अतिवृद्धे शीतक्रियोपयोगात्, मध्यं पित्तस्थानं वक्ष्यति; अतः पक्वाशयमेव प्राग्दर्शयन्नाह,- आगमाच्च पश्यामो न खल पित्तव्यतिरेकादन्यो- . तदुपर्यधो नाभेः पक्वाशय इति ।-तदुपरि श्रोणीगुदयोरुपरी-| ऽग्निरिति // 9 // त्यर्थः / पित्तस्थानं दर्शयन्नाह,-पक्कामाशयमध्यं पित्तस्यति / १'विसर्गः सौम्यांशविसर्जनं चन्द्रस्य कफस्य च, आदानं समासेनेत्यत्रापि संबध्यते / तेनायमर्थः-पक्कामाशयमध्यं | सौम्यांशशोषणं पित्तस्य सूर्यस्य च, विक्षेपश्च बहिरन्तश्चाचितपित्तस्थानं संक्षेपेण, विस्तरेण तु यकृतलीहहृदयदृष्टिवगिन्द्रि धातुव्यूहनादि वायोः साधारणम्' इति चक्रः / 2 'न खलु पित्तयाण्यपि पित्तस्य स्थानानीति / कफस्थानं निर्देष्टुमाह, व्यतिरेकेणान्योऽग्निर्लभ्यत इत्यनेन पित्ताम्योर्भेदप्रतिपादकागभावं आमाशयः श्लेष्मण इति ।-'स्थानम्' इति शेषः / यत्राशित दर्शयति / यत्तु 'तीक्ष्णः पित्तेनाग्निः' इति भेदावभाषकं वचनं तद्यपीतादिकं पच्यते स आमाशयः / तथा च मुनिः,-"नाभि | थाश्रुतार्थ न भवतीति भावः / एतदेव पित्तस्याग्निव्यपदेशं सोपपस्तनान्तरं जन्तोरामाशय इति स्मृतः" (च. वि. अ. 2) त्तिकमाह-क्षीणे इत्यादि / पित्ताग्योभेदे प्रमाणाभावं दर्शयित्वा इति / अत्रापि समासेनेति संबध्यते; तेन विस्तरेणोरःशिरःक स्वपक्षसाधकममेदमाह-क्षीणे हीत्यादि / अग्नेर्गुणोऽन्नपाचकलक्षित ण्ठसन्धयोऽपि श्लेष्मस्थानम् // 6 // ऊष्मा, तस्मिन् क्षीणे; तत्समानं पित्तसमानं कटुतीक्ष्णोष्णं नागअतः परं पञ्चधा विभज्यन्ते / तत्र वातस्य वात रादि / अतिवृद्धे इत्यग्निगुणे एव / शीतक्रियोपयोगादित्यनेन पित्ते प्रत्यव्याधौ वक्ष्यामः, पित्तस्य यकृत्प्लीहानौ हृदयं दृष्टि नीकक्रियातः प्रशमनं दर्शयति / एतेन 'अग्नित्वेन व्यवहियमाणं तेजः स्त्वक पूर्वोक्तं च; श्लेष्मण उरः शिरः कण्ठो जिह्वा पित्तानुमेयरूपं, पित्तवर्धनपित्तक्षयकरैर्वृद्धिर्हासयोगित्वात् , प्रदेशामूलं सन्धय इति पूर्वोक्तं च एतानि खलु दोषाणां न्तरस्थपित्तावयववत्' इत्यनुमानं दर्शितं भवति / अत्रैव साध्ये आगमं स्थानान्यव्यापमानाम् // 7 // प्रमाणमाह-आगमाच्चेति / आगमश्च यथा-'कानकं राजतं तानं कृष्णावातादीनां प्रधानानि स्थानानि निर्दिश्याप्रधानानि निर्देष्ट- | यस्त्रपुसीसकम् / चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात्' (सू. माह-अतः परमित्यादि / विभज्यन्ते प्रकटीक्रियन्ते वातादीनां | अ. 26) इति, तथा 'षष्ठी कला पित्तधरा' इत्यादिना अग्न्याधारा स्थानानीत्यर्थः / कानि पुनर्वातस्य स्थानानीति पृष्ट आह,- ग्रहण्युक्ता भोजेऽपि तस्मात्तेजोमयं पित्तं पित्तोष्मा यः स पक्तितत्र वातस्येत्यादि / वातव्याधाविति 'निदाने' इति शेषः / मान्' इत्यागमादमेदो ज्ञेयः। पारमार्थिकामेदे हि तीक्ष्णः पित्तेनाग्निपित्तस्य पञ्चस्थानान्याह,-पित्तस्येत्यादि / यकृत् कालखण्डं, रिति कार्यकारणभावो न स्यात्, तथा 'कटजीर्णविदाह्यम्लक्षाराद्यैः प्लीहा वामपाश्रियं मांसखण्ड; हृदयं कमलमुकुलाकारमधोमुखं, पित्तमुल्वणम् / आप्लावयद्धन्त्यनलं' (च. चि. अ. 15) इति दृष्टिः कृष्णतारकान्तर्वर्तिनी मसूरदलमात्रा / चकारात् परत- चरकवचनविरोधः, तथा 'पित्तशमनं घृतमग्निमेधे करोति' इत्युत्रोक्तं लसीकाद्यनुक्तं समुच्चीयते / पित्तेन खिन्नमांसात् सव- | क्तमसंगतं स्यात् , तथा 'समदोषः समाग्निश्च' (सू. अ. 15) इति / दुदकं 'लसीका' इत्युच्यते। कफस्य पञ्चस्थानानि निर्दिशन्नाह,- वचनमसंगतं स्यात् / यदप्यभेदसाधकं 'पित्ततेजःप्रतापनात्'