SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अध्यायः 21] सुश्रुतसंहिता। वेन, पृषतमांसं वा तेनैव / तथा मैरेयमाध्वीकाभ्यां बालोपो. सहकारितया देहजनका अभिप्रेता इत्यर्थः / शरीरसंभवे दक्या वा भत्स्यान् / नेक्षुविकृतीः सर्वा मत्स्यैः सह / सर्पिगुंड- वातादीनां हेतुख प्रतिपाद्य स्थितिकारणवं दर्शयन्नाहकाकमाचीमधुमूलकानि नैकध्यम् / मधुना वाराह, दना कौक्कुटं, तैरेवेत्यादि / तैरेव वातपित्तश्लेष्मभिः, अव्यापनैः प्रकृतिमद्येन बलाकां, तिलकल्केन चोपोदिकां सिद्धाम् / न पिप्पली स्थैरित्यर्थः / अधोमध्योर्ध्वसन्निविष्टैरिति यथाक्रमेण वातपित्तमत्स्यवसया, प्रियङ्ग्वनुलिप्तो न पायसमश्नीयात्' इति / अस्याग्रे | कफैः / दृष्टान्तमाह-अगारमिवेत्यादि / –अगारं गृहम् / च 'तरतमयोगयुक्तांश्च भावान्' इत्यादिसूत्राणि पठति, तानि च | एकीयमतमाह-अतश्च त्रिस्थूणमाहुरेके / चकारोऽयं त्रिस्थूपूर्वसूत्ररेव समानानीति नेह प्रदर्शितानि // 23-29 // णमित्यत्र योज्यः, तेनायमर्थः-त्रिस्थूणमिति च अत एवं इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत हेतोरेके आचार्या आहुः / देहविनाशहेतुलमपि वातादीनां व्याख्यायां सूत्रस्थाने विंशतितमोऽध्यायः // 20 // निर्दिशन्नाह-त एव च व्यापन्ना इत्यादि / चकारोऽत्र भिनक्रमे, तेनायमर्थ:-त एव वातादयः, व्यापन्नाश्च विकृतिस्थाः, प्रलयहेतवो विनाशहेतवो 'भवन्ति' इत्यध्याहारः / अन्ये तु एकविंशतितमोऽध्यायः। 'प्रलयेऽपि' इत्यपिशब्दं पठन्ति / शल्यशास्त्रे व्रणारम्भाधिष्ठाअथातो व्रणप्रश्नमध्यायं व्याख्यास्यामः॥१॥ नभूतखात् कस्यचिदृष्यस्य प्राधान्यं दर्शयन्नाह-तदित्यादि / यथोवाच भगवान् धन्वन्तरिः॥२॥ एमिरेव वातपित्तकफैः / शोणितचतुरिति ननु, पूर्व शोणित अथात इत्यादि / व्रणविषयः प्रश्नो यस्मिन् स व्रणप्रश्नः / मनुपात्त, तत्कथमिह संभवादिषु शोणितस्याविरहितत्वमुक्तं ? व्रणशब्देनात्र वावादय उच्यन्ते, व्रणकारणखात्; तेन वाता- सत्यं, परमिह शोणितोपादानं कुर्वनेकीयमतमिदमिति दर्शयति. दिविषयः प्रश्नो यस्मिनित्युक्तम् / अन्ये तु व्रणमाश्रित्य प्रश्नो तेन व्रणपाके दर्शनद्वयं भवति; तथाहि,-'नर्तेऽनिलादस्ति व्रणप्रश्नः, स विद्यते यस्मिन्नित्यर्थ उत्पन्नस्य ईयप्रत्ययस्य लोपं रुजा' (सू. अ. 17) इत्यादिना व्रणपाके दोषा एव व्याप्रियन्त कृत्वा व्रणप्रश्नमिति रूपं पठन्ति / तेनात्र व्रणारम्भकाणां वाता- इति दर्शितं, 'कालान्तरेणाभ्युदितं तु पित्तं' (सू. अ. 17) दीनां संख्यास्खलक्षणकर्मादीनि व्रणस्य च निरुक्त्यादि च वक्त- इत्यादिना पुनः शोणितचतुर्था एव व्रणपाके व्याप्रियन्त इति / व्यमित्यर्थः सिद्धः // 1 // 2 // अविरहितं संयुक्तमित्यर्थः // 3 // वातपित्तश्लेष्माण एंव देहसंभवहेतवः / तैरेवा- भवति चात्रव्यापरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्य- | नर्ते देहः कफादस्ति न पित्तानच मारुतात् // तेऽगारमिव स्थूणाभिस्तिसृभिः, अतश्च त्रिस्थूण- शोणितादपि वा नित्यं देह पतैस्तु धार्यते // 4 // माहुरेकेत एव च व्यापन्नाःप्रलयहेतवः। तदेमि एतदेव द्वितीयदर्शनं श्लोकेनापि दर्शयन्नाह-नर्ते इत्यादि। रेव शोणितचतुर्थैः संभवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति // 3 // ननु, वातादिक्रम परित्यज्य कफादिक्रमेण सूत्रणं कस्मादिह कृतम् ? उच्यते-देहस्योर्ध्वमूलखमधःशाखवं प्रतिपादितम्, व्रणकारणानि वातादीनि प्रथमं संख्यादिभिर्निर्दिशनाह ऊर्ध्वभागे च कफाधिष्ठानमस्ति, तेनेह कफ एवं प्रथम वातपित्तश्लेष्माण इत्यादि / देहसंभवहेतवो देहोत्पत्तिहेतवः / दर्शितः / तदुक्तं-"ऊर्ध्वमूलमधःशाखं त्रिस्थूणं पञ्चदैवतम् / ननु, शुक्रशोणिते देहोत्पत्तिहेतू ? तत् कथं वातादयो देहसं क्षेत्रज्ञाधिष्ठितं विद्वान् यो वै वेद स वेदवित्" इति / न भवहेतवः कथ्यन्ते ? उच्यते, अविकृता वातादयः शुकार्तवादि- केवलं कफादीन् विना देहो न भवति, अपि तु धारणमप्येतैरेव 1 'गुडं काकमाच्या, मधुना मूलकानि' इति पा० / 2 ‘पयसा क्रियत इत्याह-देह एतैस्तु धार्यत इति / तुशब्दश्चार्थों सममश्नीयात्' पा० / 3 एवकारो भिन्नक्रमः / तेन संभवहेतव भिन्नक्रमश्च / तेनायमर्थः-धार्यते चैतैरेवाव्यापनैः कफपित्तएवेत्यर्थः / अत्र वातादयः शुक्रशोणितगताः प्रकृतिस्थतया गर्भ वातरक्तैरित्यर्थः; नर्ते देहः कफादित्येतस्यादौ 'अतो गद्योक्तसंभवे हेतवो भवन्ति ।...प्रलये इति देहनाशे / रक्तस्यापि | स्यार्थस्य संग्रहश्लोक' इत्यापातनिका केचिदाचार्याः पठन्ति // 4 // शल्यशास्त्रप्रधानव्रणाधिष्ठानस्य हेतुलिङ्गचिकित्सितविशेषप्रयोजक- तत्र 'या' गतिगन्धनयोः, इति धातुः, 'तप' तया प्राधान्यख्यापनार्थ दोषतुल्यतया संभवादिहेतुत्वं नियमय- संतापे, 'श्लिष' आलिङ्गने, एतेषां कृद्विहितैः नाह-तदेभिरित्यादि / अविरहितमिति कारणतया अविरहितम् / प्रत्ययैर्वातः पित्तं श्लेष्मेति च रूपाणि भवन्ति // 5 // शोणितस्य देहकारणत्वमार्तवकारणतया व्यक्तमेव / शोणितस्य देहकारकत्वादि चोक्तं शास्त्रे "देहस्य रुधिरं मूलं रुधिरेणैव धार्यते' 1 'अस्तीति भवति उत्पद्यते इत्यर्थः / धार्यते इत्यनेन स्थितिइति / साक्षाच्चास्य वातादिवत् प्रपञ्चानभिधानेन पारमार्थिकों हेतुत्वमुक्तं; प्रलयहेतुत्वमनुक्कमप्यनुगम्यमेव' इति चक्रः / 2 'तत्र दोषतां प्रतिक्षिपति / यदि हि वातादिवदोषः स्यात् तदा तेनापि निरुक्त्या वातस्य चपलत्वं, पित्तस्य तापकत्वं, कफस्य उपश्लेषकत्वप्रकृतिः स्यादित्यादिदूषणमनुसतव्यम्' इति चक्रः / मुक्तं भवति' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy