SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् // क्षतानां विषजुष्टानां व्रणिनः श्लेष्मलाश्च ये॥ वमनं शमनं वाऽपि पूर्व वा हितसेवनम् // 21 // तेषामेव विशेषेण सदा रोगविवर्धनः // 24 // विरुद्धाशनादुत्पन्नानां रोगाणां चिकित्सासूत्रमुद्दिशन्नाह- वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम् / विरुद्धाशनजानित्यादि / प्रतिहन्ति विरेचनमिति विरुद्धाशन- मधुरश्चाविदाही च कषायानुरसो लघुः॥ जव्याधिप्रत्यनीकं विरेचनं प्रतिशब्देन द्योत्यते; तेन कुष्ठ- दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः // 25 // व्याधिप्रत्यनीकं विरेचन विरुद्धाशनजं कुष्ठं हन्ति, एवमन्यत्रापि रक्तपित्तप्रशमनो न च वातप्रकोपणः॥ योजनीयम् / वमनं शमनं वाऽपीति तत्र विरेकवमने विशदो रूक्षपरुषः खरः स्नेहवलापहः // 26 // बहुदोषाणां प्राणवतां च, इतरेषां तु शमनमिति / शमनलक्षण पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः॥ मुच्यते;-"न शोधयति यद्दोषान् समान्नोदीरयत्यपि / समी- सद्यःप्राणक्षयकरः शोषणस्तु शरीरिणाम् // 27 // करोति क्रुद्धांश्च तत् संशमनमुच्यते"-इति / पूर्व वा हितसे उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च // वनमिति सुवर्णलोहादिविरोधिरोगहरं पूर्वमेव सेवेत / तदुक्तं | कषायानुरसः शीतो दोषाणां चाप्रकोपणः // 28 // "न सज्जते हेमपाझे विषं पद्मदलेऽम्बुवत्" (च. चि. अ./ तस्माच प्रकृतिस्थानां क्लेदनो बलवर्धनः॥ 23) / 'पूर्व वा हितभोजनम्' इत्यन्ये पठन्ति // 21 // | क्षीणक्षयविषार्तानां विशेषेण तु पूजितः // 29 // सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च // इति सुश्रुतसंहितायां सूत्रस्थाने हिताहिस्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् // 22 // तीयो नाम विंशोऽध्यायः // 20 // * विरुद्धाशनं कुर्वतोऽपि कस्यचित् कुतो विरुद्धाशनजा दोषा हितस्यापि वातस्य दिक्संयोगादहितलं स्यादिति वातगुणान् न भवन्तीयाह-सात्म्यत इत्यादि / सात्म्यादिभिर्हेतुभि- निर्दिशन्नाह-अथ वातगुणान् वक्ष्याम इत्यादि / “वातस्य विरुद्धं वितथं निष्फलं भवतीति पिण्डार्थः / स्निग्धव्यायाम- दक्षिणोत्तरागतस्य दोषहरत्वेन हितवं, पूर्वपश्चिमवातस्याहितबलिनामिति स्निग्धव्यायामाभ्यां बलिनामिति संबध्यते / तेना- त्वम्, अतो हिताहितीयाध्यायपरिसमाप्ती वातस्य गुणोपवर्णनं यमर्थः-स्निग्धद्रव्याभ्यवहारबलिनां बलवदग्निवाद्विरुद्धं निष्फलं निर्देष्टुमाह-अथ वातगुणानित्यादि" इत्यन्ये / 'तेषामेव भवति / केचित् 'बलिनाम्' इति पदं भिन्नं मन्यन्ते / तेनाय- विशेषेण व्रणक्लेदविवर्धनः' इत्यन्ये पठन्ति / खरः प्रचण्डवेगः / मर्थः-स्निग्धानां व्यायामिनां बलिनां च विरुद्ध वितथं अन्ये वाहारदव्यप्रकरणादितरसंयोगोऽप्रस्तुत इत्यमुं बातगुणोभवेदिति / सात्म्यतोऽल्पतयेत्यादिश्लोकस्याग्रे केचिदमुं श्लोक पवर्णनग्रन्थं न पठन्त्येव / गयदासाचार्यस्त्वस्मिन् हितापठन्ति,-"व्यायामशीलो बलवान् शिशुश्च स्निग्धोऽग्निमांश्चापि हितीयाध्यायपाठे पूर्वोक्तं पाठं कियन्तं परित्यज्यान्यं च पाठं महाशनश्च / आप्नोति रोगान्न विरुद्ध जातानभ्यासतो वाऽल्पतया कियन्तं निक्षिप्य पूर्वोक्तपाठक्रमव्यतिक्रमेण च पठति / यावता च जन्तुः" इति; अयं च न पठनीयः, सर्वनिबन्धकारैरपठित- पाठेन व्यतिक्रमस्तावन्तं दर्शयन्नाह,-"वल्लीफलकवककरीराखात् // 22 // म्लफललवणकुलत्थपिण्याकदधितिलतैलविरोधिशुष्कशाकाजावि कमांसमद्यजाम्बवचिलिचिममत्स्यगोधाबराहांश्च नैकध्यमश्नीयात् अथ पातगुणान् वक्ष्यामः पयसा, प्राक् पयसोऽन्ते वा / कपोतांश्च सर्षपतैलभृष्टान्नापूर्वः समधुरः स्निग्धो लवणश्चैव मारुतः।। | द्यात् / कपिजलमयूरलावतित्तिरिगोधाश्चैरण्डदाय॑()ग्निसिद्धा गुरुर्विदाहजननो रक्तपित्ताभिवर्धनः // 23 // एरण्डतैलसिद्धा वा / मधुघृते समधृते / मधु चान्तरीक्षोद कानुपानम् / कांस्यभाजने दशरात्रपर्युषितं सर्पिः / मधु 1 प्रतिहन्तीति प्रतिपक्षं सत् हन्ति; तेन कुष्ठादिप्रत्यनीकं | चोष्णमुष्णेन बा / दधि मद्यं वा / पित्तेन सह मांसानि विरेचनं कुष्ठादि इन्ति / एवं वमनशमनोरपि प्रत्ययं व्याख्येयः।। | पक्कानि, आमानि च केवलान्यपि / सुराकृशरापायसांश्च नैकध्यपूर्वमेव महाप्रभावरसायनादिसेवया न प्रभवन्त्येवंभूता व्याधय | मश्नीयात् / सौवीरकेण सह तिलशकुलीः / तत्रेण सह मधुघृ. इत्यर्थः' इति चक्रः / 'शुद्धिरत्रेष्टा शमो वा तद्विरोधिभिः / द्रव्यस्तै तैमत्स्यगोधापृषतमांसानि / मधुना गोधाम् / मत्स्यान् क्षौद्रास. रेव वा पूर्व शरीरस्यामिसंस्कृतिः' इति वाग्भटः (सू. अ. 7) / 2 'सात्म्यत इत्यभ्याससान्यतया; अल्पं हीनशक्तित्वादभिभूतं न | 1 चक्रस्तु गयदासाचार्यसंमतममुं पाठमवलम्म्य व्याख्यातकरोति कार्य; तरुणस्य प्रत्यमबलत्वाद्वितथं भवति; निग्धस्य वान् / 'संस्काररूपसंयोगविशेषविरुद्धमाह-कपोतांश्चेत्यादि / कपिञ्जस्रोतःसु न तिष्ठति दोषः, सथा च दोषविगमाविरुद्धं वितथं भवति; लाद्यपि संस्कारविरुद्धम् / मधुघृते समधृते इति मात्राप्रधानसंयोगव्यायामिनश्च व्यायामेनैव दोषक्षयः, तदुक्तं-'व्यायाम कुर्वतो विरुद्धम् / देशकालविशेषवत्संयोगविरुद्धं-कांस्यभाजने इत्यादि / मधु नित्यं विरुद्धं वितथं भवेत्' इति बलिनस्तु बलाभिभूता एव दोषा | चोष्णमुष्णार्तेनेति उष्णार्तेन पुरुषेण / पित्तेन चाममांसमिति न जायन्ते न कुर्वन्ति वा कार्यम् ; यदुक्तं-बलं झलं निग्रहाय अत्रामस्यानुपयोगादाममिवाममसम्यक्पकं ज्ञेयम् / ' इति चक्रः। दोषाणां' (च.वि. भ. 3) इति चक्रः। | 2 मधुप्तधानापृषतमसंसानि' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy