________________ अध्यायः 20] सुश्रुतसंहिता / 97 श्रीगयदासादय आचार्या अमुं पाठमनार्ष वर्णयन्ति; इन्द्रियदौर्बल्यम् इन्द्रियाधिष्ठानदौर्बल्यमिन्द्रियशक्तिदौर्बल्यं वा, कस्मात् ? 'आदौ मधुरमश्नीयात्' (सू. अ. 46) इत्यादिना अधिगच्छति प्राप्नोति / विरुद्धरसवीर्याणि भुञ्जान इति सर्वरसाभ्यवहारस्य खस्थानामुक्तत्वात् , 'न चैकरससेवायो' रसग्रहणं द्रव्यवीर्यपरिहारार्थ, तेनोष्णस्यापि दुग्धस्य प्रयोगो इत्यादिना चैकरससेवाया निषिद्धत्वात् ; तस्मान्न पठनीय एवायं भवति; क्षीरद्रव्यस्य स्रुष्णवं तद्गतमधुररसशैत्येन विरोधिनाऽपि प्रन्थ इति / श्रीब्रह्मदेवस्वार्षानार्षचिन्तामकुर्वन्नमुं ग्रन्थं न दुष्यति, एवमुष्णपानीयस्थापीति। अनात्मवान् अबुद्धिमान् / पठति व्याख्यानयति च / तत्पठितव्याख्यातत्वात् सर्वमतदर्शि- अन्ये 'रसवीर्यादीन्' इति पठन्ति / तेषां मते विपाकयोरपि भिरस्माभिरपि लिखितः क्वचिद्याख्यातश्चेति // 16 // गुरुलघुसंज्ञयोर्विरोधो वर्जनीय इति / पूर्वप्रतिपादिताध्यायार्थतरतमयोगयुक्तांश्च भावानतिस्निग्धानतिरूक्षा पिण्डदर्शनपरः श्लोकोऽयं; तेनास्मिन्नध्याय एव यानि विरुद्धानि नत्युष्णानतिशीतानित्येवमादीन् विवर्जयेत् // 17 // द्रव्याण्युक्तानि तेष्वेव रसवीर्यविरोधो ज्ञेयो, न पुनरिहानुक्तानि यानि तेष्विति // 19 // अतिशयगुणयोगयुक्ता माहिषक्षीरादिपदार्था हिता अपि स्वस्थानामेकान्ताहिता भवन्तीति दर्शयन्नाह-तरतमेत्यादि / यत्किचिदोषमुक्लेश्य भुक्तं कायान निर्हरेत् // Hair मानिनि अनिकायमेंशादिगणसरितानि रसादिष्वयथार्थ वा तद्विकाराय कल्पते // 20 // द्रव्याणीत्यर्थः / तानेवातिशयगुणयुक्तान् विवृण्वन्नाह-अति- न केवलं विरुद्धभोजनमेव व्याधिहेतुः, अपि तु हिताहितास्निग्धानित्यादि / तस्मान्माहिषं दुग्धं गव्यादतिशयस्निग्धं | दीन्यपीति दर्शयन्नाह-यदित्यादि / यत्किंचिदित्यनेन अशेषखस्थस्य समाग्नेर्वर्ण्यम् , अस्वस्थस्य च तीक्ष्णाग्नेः सेव्यमित्यादि मेवाहितं संगृहीतम् / दोषं वातादिकम् / उत्क्लेश्य प्रकोप्य / द्रष्टव्यम् / युक्तांश्चेति चकारोऽतिशयगुणयुक्तानामपि पथ्यतमा- न निहरेदिति मदनफलत्रिवृतादिवदूर्ध्वमधो वा नाकर्षेत्, युष्यतमवृष्यतमानां सेवनं समुच्चिनोति, एषामेकान्तहितत्वात्; तद्विकाराय कल्पत इति संबन्धनीयम् ; कल्पते संपद्यते / न एभ्योऽन्येऽतिशयगुणयुक्ताः खभावादेवैकान्ताहिता इति / एव. केवलं दोषकरमेव व्याधये भवति, अपि तु रसादिधातुदुष्टिमादीनित्यादिशब्दादन्येऽपि वीर्यसंज्ञका गुणाः पिच्छिलविशद- करमपि व्याधये भवतीत्याह-रसादिष्वित्यादि / रसादिष्वयतीक्ष्णमृदवो गृह्यन्ते, तथा गुरुलघुवीर्य च / अन्ये तु 'आदि-थार्थ वेति रसादिधातुष्वयथार्थ प्रयोजनविरुद्धं रसादीनां शब्दादुक्तेभ्योऽन्येऽपि सर्वे गुणा गृह्यन्ते' इति वदन्ति // 17 // जीवनादिप्रयोजनविरोधि रसादिधातुदूषणकरमित्यर्थः / दोषभवन्ति चात्र दुष्टिकारित्वेन धातुदूषणकरलं न लभ्यते, विशिष्टशक्तिलाइविरुद्धान्येवमादीनि वीर्यतो यानि कानिचित // | व्याणां; तथाहि-कानिचिद्दोषदुष्टिकराणि, कानिचिद्धातुदुष्टिक· तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम् 18 राणीति राणीति; तानि चात्र न कथयिष्यामो विस्तरभयात् / अन्ये तु व्याख्यानयन्ति-रसादिष्विति आदिशब्दाद्वीर्यविपाकयोHअमुमेवार्थ सुखबोधार्थ संगृह्याह-विरुद्धानीत्यादि / वीर्यत हणं; तेन रसवीर्यविपाकेषु यदुक्तं सदयथार्थमनर्थकरं वा इति वीर्यशब्देनात्र स्निग्धादयोऽष्टौ गुणा उच्यन्ते; अथवा भवति, तद्विकाराय कल्पते / जेज्झटाचार्यस्त्वमुं श्लोकमविंशतिगुणाः षड्सा अप्युच्यन्ते, 'येन कुर्वन्ति तद्वीर्यम्' नार्ष कथयति, गयदासाचार्येण चायमशीकृतः, अतोऽस्मा(सू. अ. 41) इति वचनात् / एवमादीनीत्युक्ते यानि भिरपि लिखितो व्याख्यातश्च // 20 // कानिचिदिति यत् कृतं तत्तत्रान्तरोक्ताशेषविरुद्धोपग्रहार्थम् / अन्ये खादिशब्दात्तत्रान्तरोक्तानि देशकालमात्रादिविरुद्धानि | विस्फोटकोन्मादभगन्दराणाम् / मूछामदाध्मानगलामयानां पाण्डालभ्यन्त इति मन्यन्ते / शेषम् अतोऽन्यन्माषादि हिताहितं | मयस्यामविषस्य चैव // किलासकुष्ठग्रहणीगदानां शोफास्रपित्तज्वरजानीयात् , कस्यचिद्दोषस्य प्रकोपकत्वात् कस्यचिद्दोषस्य हरखा-पीनसानाम् / संतानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति हेतुम्" दिति // 18 // इति चरकः (सू. अ. 26) / व्याधिमिन्द्रियदौर्बल्यं मरणं चाधिगच्छति॥ | 'विरुद्धरसवीर्याणीति अत्र वैरोधिकत्वेनोक्तान्येव बिरुद्धरसानि विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः // 19 // विरुद्धवीयाणि च यथायोग्यतया ऊहनीयानि / न त्वत्रानुक्तेऽपि विरुद्धरसत्वादिकल्पना; तथाहि सति पयोऽपि शीतमुष्णेन विरुद्ध किं पुनर्विरुद्धं भुक्तं करोतीत्याह-व्याधिमित्यादि / व्याधि स्यात् , पानकादि मधुराम्लरसं रसविरुद्धत्वाद्विरुद्धं स्यात्' इति मिति षाड्यान्ध्यविसर्पदकोदरविस्फोटकोन्मादभगन्दरादिकम् , चक्रः / 2 'दोषमुत्क्लेश्य क्षोभयित्वा / न निहरेदित्यनेन दोषहार१ 'वीर्यत इति स्वभावतः, स च स्वभावो द्रव्यरसवीर्यविपाका- | कमदनत्रिवृतादिभ्यो व्यावर्तकं भुक्तमित्यधिकृतम् / एतच्चोपलक्षणं, श्रयो क्षेयः, यदुक्तं येन कुर्वन्ति तदीर्यम्' इति चक्रः। 2 'शेषमेका- तेन विहारोऽप्येवंलक्षणो शेयः, यदुक्तं चरके,-"यत्किन्निदोषमान्तहितैकान्ताहितादन्यत्सर्वम् / विरुद्धं तु प्रभावादेवासमानगुणतया क्षुभ्य न निर्हरति कायतः / थाहारजातमन्यदा तत्सर्वमहितं स्मृतम्' प्रतीयमानमपि कार्यतोऽविरुद्धं भवितुमईति; ततश्चैकान्ताहितमिति (च. सू. अ. 26) इति / रसादिष्वयथार्थमिति रसादिदूषकमिति शास्त्रादेवावधार्यते' इति चक्रपाण्यान्ध्यबीसर्पदकोदराणां / यावत् ; किंवा रसवीर्यविपाकेणयथार्थ विस्वमिलौतिचका। सु०सं०१३ पनि वीर्यतो यानि कानावराणीति; सादिष्विति आदिश