SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामः-न- अतः कर्मविरुद्धान् वक्ष्यामः-कपोतान् सर्षपवाविरूढधान्यर्वसामधुपयोगुडमाषैर्वा ग्राम्यानूपाद- तैलभृष्टान्नाद्यात ; कपिञ्जलमयुरलावतित्तिरिगोधाकपिशितादीनि नाभ्यवहरेत; न पयोमधुश्यां रोहि- श्वैरण्डदाव्यग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात्; णीशाकंजातुकशाकंवाऽश्नीयात.बलाकांवारुणी- कांस्यभाजने दशरात्रपर्युषितं समिध चोष्णकुल्माषाभ्यां, काकमाचीं पिप्पलीमरिचाभ्यां रुष्णे वा, मत्स्यपरिपत्रने शृङ्गवेरपरिपचने वा नाडीमङ्गशाककुक्कुटदधीनि च नकध्यं:मधु चोष्णो सिद्धां काकमाचीं; तिलकल्कसिद्धमुपोदिकाशाक; दकानुपानं; पित्तन चाममांसानिः सुराशरापा Mamminानि. म . नारिकेलेन वराहवसापरिभृष्टां बलाकां: भासमकायसांश्च नैकध्यं; सौवीरकेण सह तिलशकुलीं; रशूल्यं नाश्नीयादिति // 14 // मत्स्यैः सहेक्षविकारान्। गुडेन काकमाची, मधुना संयोगविरुद्धानभिधाय कर्मविरुद्धान् वक्तुमाह-अत मुलकं, गुडेन वाराहं मधुना च सह विरुद्धं; क्षी- इत्यादि / कर्मशब्देनात्र संस्कारोऽभिप्रेतः / एरण्डदाय॑ग्निसिद्धा रेण मुलकम्, आम्रजाम्बवश्वाविच्छूकरगोधाश्च; इति एरण्डदारुहरिद्राग्निसिद्धाः; ‘एरण्डदार्वग्नि सिद्धा' इत्यन्ये सर्वांश्च मत्स्यान् पयसा, विशेषेण चिलिचिमं; पठन्ति, 'एरण्डकाष्ठवहिना सिद्धाः' इति च व्याख्यानयन्ति / कदलीफलं तालफलेन पयसा दना तक्रेण वा; नाद्यात् न खादेत् / दशरात्रपर्युषितमिति दशनिशादिनानि निवालकुचफलं पयसा दधा माषसूपेन वा, प्राक् पयसः सितम् / मधु चोष्णैरिति उष्णैरुष्णस्पर्शद्रव्यैः, उष्णस्पर्शत्वं पयसोऽन्ते वा // 13 // चाम्न्यादिजनितं ज्ञेयम् / उष्णे उष्णकाले ग्रीष्मे शरदि चेत्यर्थः / अतोऽन्यान्यपीत्यादि / नवविरूढधान्यरिति नवविरूढधा- मत्स्यपरिपचन इति परिपचनं पात्रमुच्यते / नारिकेलेनेत्यादि न्यादिभिः सह प्राम्यादीनां मांसादीनि नाश्नीयादित्यर्थः / नव- वराहवसापरिभृष्टां बलाकां नारिकेलेण सह नाश्नीयादित्यर्थः / धान्यादिभिः समस्तैर्व्यस्तैरपि ग्राम्यादीनां पिशितादीनि विरुद्धा. भासमिति भासो गृध्रविशेषः खल्पतुण्डो धूसरवर्णः / यच्छूलेन नीति / विरूढं विगताङ्करमकरितं च / रोहिणीशाकं कटुका- विद्धा अशारेषु पकं तदारशूल्यम् // 14 // शाकम् / जातुकशाकं पौष्करशाकम् / बलाको वारुणीकुल्माषा अतो मानविरुद्धान वक्ष्यामः-मध्वम्बनी मध. भ्यामिति बलाका बकभेदः, वारुणी मद्यापरपर्यायः, कुल्माष सर्पिषी मानतस्तुल्ये नाशीयातः महौ मधरोही उत्खिन्नमाषादिः; आभ्यां सह बलाको नाश्नीयादिति योज्यम् / जलनेही वा विशेषादान्तरीक्षोदकानुनी // 15 // काकमाचीमित्यादि पिप्पलीमरिचाभ्यां सह काकमाची नाश्नीयादिति योजनीयम् / नाडीभङ्गशाकं नाडीपल्लवशाकं, कुकुटस्ता __जलस्नेहावित्यादि आन्तरीक्षोदकानुपानी विशेषतो मधुम्नेही | जलस्नेही वा नाश्नीयात् / तदेवं खभावापथ्यसंयोगकालसंस्कारम्रचूडः; एतानि द्विशस्त्रिशोऽपि वा नाश्नीयात् / मधु चेति न मानैः पञ्चप्रकाराणि विरुद्धानि निर्दिष्टानि // 15 // हितमित्यर्थः / पित्तं कालखण्डलग्नम् / मुरा मद्यमेदः, कृशरा तिलतण्डुलमाषैः कृता यवागूः, पायसं क्षीरसिद्धास्तण्डुलाः; अत ऊर्ध्व रसद्वन्द्वानि रसतो वीर्यतो विपाकअमून्यपि त्रिशो द्विशो वाऽपि विरुद्धानि / सौवीरकेणेति तश्च विरुद्धानि वक्ष्यामः-तत्र मधुराम्ली रसवीसौवीरकं काजिकविशेषो विरेचनाधिकारे वक्ष्यते / इक्षुविकारान् यविरुद्धौ मधुरलवणी च, मधुरकटुको च सर्वतः, गुडादीन् / गुडेन काकमाचीमित्यादि / अन्ये त्वेवं पठन्ति,- मधुरतिको रसविपाकाभ्यां मधुरकषायौ च, अ. 'गुडेन काकमाची, मधुना मूलकं, वाराहं क्षीरेण मूलकं च' / म्ललवणौ रसतः, अम्लकटुको रसविपाकाभ्याम, अपरे त्वेवं पठन्ति,-गुडेन काकमाची, मधुना मूलकं वाराहं अम्लतिक्तावम्लकषायौ च सर्वतः, लवणकटुको च'; चकारात् 'मधुन' इति पदं वाराहेण काकमाच्या च सह रसविपाकाभ्यां, लवण तिक्तो 'लवणकषायौ च संबध्नन्ति / आम्रजाम्बवेत्यादि 'नकध्यमश्नीयात्' इति वाक्य- सर्वतः, कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च, शेषः / श्वावित् सेहिका / सर्वांश्च मत्स्यानित्यादि ननु ‘सर्वाश्च तिक्तकषायौ रसतः // 16 // मत्स्यान् पयसा' इत्यनेनैव चिलिचिममत्स्यविरोधः सिद्धः, तत् | अत ऊर्ध्वमित्यादि। मधुरलवणी चेति चकारेण रसवीर्यविरुकिमर्थ वल्लीफलादिषु चिलिचिममत्स्यस्य पयसा विरोधपाठ | द्धाविति समुच्चीयते / सर्वत इति रसवीर्यविपाकतः; एवं सर्वत्र इत्याह-विशेषेण चिलिचिममिति / कदलीफलमित्यादि ताला- | रसद्वन्द्वप्रकरणे सर्वतःशब्दो व्याख्यातव्यः / मधुरकषायो चेति दिभिः सह कदलीफलं नाश्नीयादित्यर्थः / लकुचे यादि दध्यादिभिः चकारेण इमावपि रसविपाकाभ्यां विरुद्धाविति समुचीयते / सह लकुचफलं नाश्नीयादित्यर्थः / केचिदत्र 'मधुना घृतेन च कटकषायो चेति चकारादेतावपि रसवीर्याभ्यां विरुद्धाइति पठन्ति, लकुचफलं नाश्रीयादिति च व्याख्यानयन्ति / विति / मधराम्लावित्यादिपाठेन दधिशर्करादिद्वन्द्वेषूपगोगाहेषु अयं पाठो वर्तमानासु बहुषु प्रतिषु पठ्यते, न तु निबन्धेषु, न विरोधः, अन्येषु चानूपयोगाहेषु विरोध इति सूचितम् / तस्मान पठनीय इति / प्राक् पयसः पयसोऽन्ते बेति 'लकुचफलं नाश्नीयात्' इति शेषः // 13 // 1 'कटुकवायौ तिक्तकषायौ च रसतः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy