SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 104 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान विदुः" इति / दधि सस्नेहं गव्यं दधि / कूर्चिका विग्रथितं पित्तप्रकोपणैरेव चाभीक्षणं द्रवस्निग्धगुरुमितक्रम् / मस्तु दधिमस्तु / सौवीरकं निस्तुषयवत्रिवृदादिकृतं | राहारैर्दिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविसंधानं धान्याम्लं वा / सुराविकाराः पैष्टिकादयः / अम्लफलानि रुद्धाध्यशनादिभिर्विशेषैरसृक प्रकोपमापद्यते 25 आम्रातकादीनि / कसरमिति अस्नेहं दधि / अन्ये भाषन्ते,- द्वितीये दर्शने 'शोणितचतुर्थः' इत्युक्तः शोणितस्य चतुर्थस्य "सौवीराम्लमथात्यम्लं काजिक कट्दरं विदुः / अन्ये तु तदधो- | कोपनानि दर्शयन्नाह-पित्तेत्यादि / पित्तप्रकोपणैरेव चेति भागं तकं चात्यम्लतांगतम् // सस्नेहं दधिजं तक्रमाहुरन्ये तु पित्तस्य शोणितसमानत्वात् / तस्यैव विशिष्टमपि हेतुं दर्शकट्दरम्" इति / प्रभृतिशब्दाचुकादीनां ग्रहणम् // 21 // यन्नाह-अभीक्ष्णं द्रवेत्यादि / अभीक्ष्णं पुनः पुनः 'सेवितैः' तदुष्णरुष्णकाले च घनान्ते च विशेषतः॥ इति शेषः // 25 // मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति // 22 // यस्माद्रक्तं विना दोषैर्न कदाचित् प्रकुप्यति // पित्तप्रकोपस्य कालं दर्शयन्नाह -तदुष्णैरित्यादि / तदिति तस्मात्तस्य यथादोष कालं विद्यात् प्रकोपणे // 26 // पित्तम् / उष्णैरिति उष्णलमत्र धर्मादिकृतम् / उष्णकाले न च खातयेणास्य प्रकोपः, किंतु सर्वदा पारतक्ष्येणैव, ग्रीष्मे / घनान्ते शरदि / आह्निके पित्तप्रकोपस्य कालमाह,- तत्प्रतिपादयन्नाह,-यस्मादित्यादि / तत्र वातदुष्टं वातप्रकोपमध्याढे इत्यादि / भुक्तापेक्षं पित्तप्रकोपस्य कालमाह.-जीर्य- काले कुप्यति; एवं पित्तकफदुष्टस्य रक्तस्य * पित्तकफकाला त्यन्ने च कुप्यतीति / 'पित्तप्रकोपणेषु मध्ये शोकभययोर्वात- | इति // 26 // प्रकोपणयोः पाठोऽनार्षः' इति जेज्झटः; स चान्यैर्निवन्ध- तेषां प्रकोपात् कोष्ठतोदसंचरणाम्लीकापिपासा. कारैरनपहृतत्वादस्माभिरपि गृहीत इति // 22 // परिदाहान्नद्वेषहृदयोक्लेदाश्च जायन्ते / तत्र द्वितीदिवास्वप्नाव्यायामालस्यमधराम्ललवणशीतस्त्रि- | यः क्रियाकालः // 27 // ग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवकनैषधेत्कट- तेषां प्रकोपलिङ्गानि दर्शयन्नाह तेषां प्रकोपादित्यादि / माषमहामाषगोधूम-तिल-पिष्ट-विकृतिदधिदुग्धक- कोष्ठतोदसंचरणे द्वे वातस्य; संचरणमिति कोष्ठे वातपरिभ्रमणमिशरापायसेक्षु-विकारानूपौदकमांसवसाबिसमृणा- त्यर्थः / अम्लीकापिपासापरिदाहाः पित्तस्य; अम्लीका अम्लोलकसेरुकनाटकमधुर-वल्ली-फलसमशनाध्यश- दारः, परिदाहः सर्वतोदाहः, अन्येऽपरिदाह इत्यकारप्रश्लेषं नप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते // 23 // मन्यन्ते, तत्र 'नञ्' ईषदर्थे, यथा 'अनुदरा कन्या' इति, कफप्रकोपणानि निर्दिशन्नाह,-दिवास्वप्नाव्यायामेत्यादि / तेनेषद्दाह इति व्याख्यानयन्ति / अन्नद्वेषहृदयोलेदो कफस्य, अभिष्यन्दि दोषधातुमलस्रोतसामतिशयक्लेदप्राप्तिजननम् / हृदयोत्क्लेदो हृल्लासः / द्वितीयः क्रियाकाल इति द्वितीयश्चिकिहायनको घोटकपुच्छः, स च शालिविशेषः / यवकः शूकधान्य त्सावसरः // 27 // विशेषः, तस्य च यवाकारास्तण्डुलाः / नैषधः 'कोक' इत्या. अत ऊर्व प्रसरं वक्ष्यामः-तेषामेभिरातविख्यायते, स च धान्यविशेषः / इत्कटः खग्गली / पिष्टं तण्डुल | शेषैः प्रकुपितानां किण्वोदकपिष्टसमवाय इवोद्रिपिष्टम् / कृशरा तिलतण्डुलमाषैः कृता यवागूः / पायसः क्षीर-क्तानां प्रसरो भवति / तेषां वायुगतिमत्त्वात प्रससिद्धास्तण्डुलाः / विसं पद्ममूलं 'विसाण्ड' इति लोके / मृणालं रणहेतुः सत्यप्यचैतन्ये / स हि रजोभूयिष्ठः रजश्व पद्ममलात स्थलः प्ररोहाकरः / शशाटकं जलमध्ये त्रिकण्टकमा प्रवर्तकं सर्वभावानाम् / यथा-महानुदकसंचयोमधुरवाल्लीफलमिति मधुरफलं तालनारिकेलादि: वल्लीफलम अला- ऽतिवृद्धः सेतुमवदार्यापरेणोदकेन व्यामिश्रः बूप्रभृति, अन्ये कूष्माण्डकादीनि // 23 // १रक्तप्रकोपहेतुषु पित्तप्रकोपणैरिति दुष्टस्य रक्तस्य पित्ततुल्यत्वास शीतैः शीतकाले च वसन्ते च विशेषतः॥ दुक्तम् / रक्तस्य परमार्थतो दोषैरेव दुष्टिः' इति चक्रः / 2 'क्रियापूर्वाह्ने च प्रदोषे च भुक्तमात्रे प्र कुंप्यति // 24 // कालानां द्वितीयादिसंख्याप्रदर्शनमुत्तरोत्तर गरीयस्त्वप्रदर्शनार्थ, कफस्य कोपकालविशेषं निर्दिशनाह-स शीतैरित्यादि / शीतः यदुक्तं,-'ते तूत्तरासु गतिषु भवन्ति बलवत्तराः' इति चक्रः / शीतलद्रव्यैः / पूर्वाह्ने प्रथमप्रहरे / प्रदोषे रजनीमुखे // 24 // 3 आतङ्कविशेषैरिति आतङ्केनातङ्ककारणं बलवद्विग्रहादय उच्यन्ते। पिष्टकिण्वोदकसमवाय इवेति मद्यसंधाने यथा पिष्टादि कालाहि. 1 पित्तप्रकोपहेती भयशोकौ चरके 'कामशोकभयाद्वायुः | तोद्रेकं प्रसरति, तथा दोषा अपि हेतुबलादुद्रिक्ताः प्रसरन्ति इत्यनेन वातकारणहेतुतयोक्तत्वात् केचिन्न पठन्ति, पाठपक्षे तु पूर्व- देशान्तरे चलन्ति / प्रसरणहेतुरिति प्रसारकः / प्रवर्तकमिति संचितपित्तस्य प्रकोपकत्वं तयोशेयम्' इति चक्रः। 2 'शीतकाले | प्रवृत्तिस्वभावम् , अतः प्रवर्तयति' इति चक्रः / 4 'पर्युषितकिण्वोइति हेमन्ते / एतच्च हेत्वन्तरचितस्य कफस्य वर्धकतया प्रकोपणं, दकपिष्टसमवाय' इति हाराणचन्द्रसंमतः पाठः। 5 'अपरेणोदकेन न त्वातवचयप्रकोपकत्वमस्य, तत्र चयहेतुत्वेनैवोक्तत्वात् ; किंवा व्यामिश्र इत्यत्र वाशब्दो द्रष्टव्यः, तेन दोषान्तरसहितस्य प्रसरेऽयं शीतकालो दुर्दिनादिः' इति चक्रः / | पक्षः, केवलप्रसरे तु सेतुमबदायेंयन्त एव दृष्यन्तः' इति चक्रः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy