________________ उपोद्धातः / "काशस्य काशेयो राष्ट्रः पुत्रो दीर्घतपास्ततः / धन्वस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः / तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः // जनमेजय उवाच__कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् / एतद्वेदितुमिच्छामि तन्मे ब्रूहि यथातथम् // वैशम्पायन उवाच धन्वन्तरेः संभवोऽयं श्रूयतां भरतर्षभ / जातः स हि समुद्रात्तु मथ्यमाने पुराऽमृते / / उत्पन्नः कलशात् पूर्व सर्वतश्च श्रिया वृतः / अभ्यसन् सिद्धिकार्य हि विष्णुं दृष्ट्वा हि तस्थिवान् // अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः / अब्जः प्रोवाच विष्णुं वै तव पुत्रोऽस्मि वै प्रभो / / विधत्व स्थानं भागं च मम लोके सुरेश्वर / एवमुक्तः स दृष्ट्वा वै तथ्यं प्रोवाच ते प्रभुः // कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा / देवेषु विनियुक्तं हि विद्धि होत्रं महर्षिभिः / न शक्यमुपहोमा वै तुभ्यं कर्तुं कदाचन / अर्वाग्भूतोऽसि देवानां पुत्रं त्वं तु न हीश्वरः // द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि / अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति / / तेनैव वं शरीरेण देवत्वं प्राप्स्यसे प्रभो / चरुमन्त्रैर्ऋतैर्जाप्यैर्यक्ष्यन्ति त्वां द्विजातयः // अष्टधा त्वं पुनश्चैवमायुर्वेद विधास्यसि / अवश्यंभावी ह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना // द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः / इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः / / द्वितीये द्वापरे प्राप्ते सौनहोत्रिः स काशिराट् / पुत्रकामस्तपस्तेपे धन्वो दीर्घ महत्तदा // ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम् / यदिच्छसि वरं ब्रूहि तत्ते दास्यामि सुव्रत // नृप उवाचभगवन् यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान् भव / तथेति समनुज्ञाय तत्रैवान्तरधीयत // तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा / काशिराजो महाराज सर्वरोगप्रणाशनः // आयुर्वेदं भरद्वाजात् प्राप्येह भिषजां क्रियाम् / तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् // धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः। अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः // सुतो भीमरथस्यापि दिवोदासः प्रजेश्वरः / दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत् // (हरिवंश. पर्व 1. अ. 29), (वायुपुराण. उत्तरखण्ड, अ.३०), (ब्रह्माण्डपुराण, 3 उपोद्घातपाद अ. 67) विष्णुपुराणे "काशस्य काशेयः काशिराजः, तस्माद्राष्ट्रः, राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत्, धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत् , स हि संसिद्धकार्यकरणः सकलसंभूतिष्वशेषज्ञानवित् भगवता नारायणेन चातीतसंभूतौ तस्मै वरो दत्तः-काशिराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति, तस्य धन्वन्तरेः पुत्रः केतुमान् , केतुमतो भीमरथः, तस्यापि दिवोदासः" / (विष्णुपुराण, अंश 4, भ. 8) 1 सद्यः संसिद्धकार्य तं दृष्ट्वा विष्णुरवस्थितः' इति ब्रह्माण्डपुराणे पाठान्तरम् / 2 'नाममन्त्रोऽसि वै प्रभो' इति वायपुराणे पा० / 'तव मत्रो न वै प्रभो' इति ब्रह्माण्डपुराणे पा० / 3 'अणिमादियुतां सिद्धिं गतस्तत्र' इति ब्र.पु. पा०। 4 अस्याग्रे वायपुराणेऽयं श्लोकोऽधिक उपलभ्यते-"अब्जं देवं तु पुत्रार्थे आरिराधयिषुर्नृपः। वरेण छन्दयामास प्रीतो धन्वन्तरिं नृपम्" इति / 5 'सभिषक्कियम्' इति वा. पु. पा० /