SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 94 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान विंशतितमोऽध्यायः। नमारणादिषु प्रवृत्तान्यनलक्षारविषादीनि, संयोगाअथातो हिताहितीयमध्यायं व्याख्यास्यामः॥१॥ दपराणि विषतुल्यानि भवन्ति; हिताहितानि तु यथोवाच भगवान् धन्वन्तरिः॥२॥ यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति // 4 // एकान्तहितान्येव प्रथमं दर्शयन्नाह-तत्रैकान्तहितानीत्यादि। , अथात इत्यादि / हिताहितान्यधिकृत्य कृतोऽध्यायो, हिता तत्रेति हिताहितद्रव्येषु मध्ये / जातिसात्म्यादिति मनुष्यजातिसाहितानि वाऽस्मिन् विद्यन्त इति हिताहितीयः॥१॥२॥ त्म्यात् / आत्मना देहेन सह स्थितं द्रव्यमविकारि सात्म्यं; यदुक्तंयद्वायोःपथ्यं तत पित्तस्यापथ्यमित्यनेन हेतुना “आत्मा याभिमतो देह आत्मना सह यत् स्थितम् / न न किंचिद्रव्यमेकान्तेन हितमहितं वाऽस्तीति केचि- कुर्याद्विकृतिं द्रव्यमुपयुक्तं कथंचन // सात्म्यमित्युच्यते तत्तु" दाचार्या ब्रुवते / तत्तु न सम्यकः इह खलु यस्मा- इति / प्रभृतिग्रहणाद्यवगोधूमादयः / एकान्ताहितानि दर्शयद्रव्याणि स्वभावतःसंयोगतश्चैकान्तहितान्येकान्ता- नाह-एकान्ताहितानीत्यादि / एतान्यमिक्षारविषादीन्येकान्ताहितानि हिताहितानि च भवन्ति // 3 // हितानि खस्थानां, रोगिणां तु रोगमात्राद्यपेक्षया हितान्येवेति / प्रथमं परमतमेव दर्शयन्नाह-यद्वायोः पथ्यमित्यादि / संयोगादित्यादि / अन्ये त्वेवं पठन्ति,-'तेषामेव संयोगतस्त्वयद्वायोः पथ्यं तत् पित्तस्यापध्यमिति तैलकाञ्जिकमित्यादि। पराणि' इति, व्याख्यानयन्ति च-एकान्ताहितानीति संबध्यते. इतिशब्दोऽयमाद्यर्थः / एकान्तेन सातत्येन किंचिदपि द्रव्यं हितं तुशब्दश्चार्थः; तेन खभावसंयोगानुषक्तर्देशादिभिरप्येकान्ताहिनास्ति, पित्तस्यापथ्यत्वात् / तथैकान्तेनाहितमपि नास्ति, वायोः तानि भवन्ति / हिताहितानि दर्शयन्नाह-हिताहितानि पथ्यत्वात् / वाशब्दोऽत्र समुच्चयार्थः / परमतनिषेधार्थ खमत- | खित्यादि / अस्यार्थः प्रागेवात्रैवाध्याये व्याख्यातः // 4 // माह-तत्त्वित्यादि / इहेति सौश्रुते तन्त्रे / खलु निश्चयेन / / अतः सर्वप्राणिनामयमाहारार्थ वर्ग उपदिश्यते; खभावतः प्रकृतितः; या सर्वावस्थास्वपरित्याज्या सा द्रव्यस्य तद्यथा-रक्तशालिषष्टिककङ्गुकमुकुन्दकपाण्डुकप्रकृतिः; यथा-वढेरुष्णत्वम् , अपां द्रवत्वमित्यादि / संयोगत पीतकप्रमोदककालकासनपुष्पककर्दमकशकुनाह- . इति संयोगः एकद्वित्र्यादिद्रव्येण संहतीभावः / चकारेण तसुगन्धककलमनीवारकोद्रवोहालकश्यामाकगोसंयोगेष्वपि स्वभावोऽपि हेतुत्वेन समुच्चीयते, तथा देशकाल- धूमयववैणवैणहरिणकुरामृगमातृकाश्वदंष्टाकरामात्रासंस्काराश्च खभावानुसंबद्धाः समुच्चीयन्ते // 3 // लक्रकरकपोतलावतित्तिरिकपिजलवीरवर्तिकामु. तंत्र, एकान्तहितानि जातिसात्म्यात् सलिलघु- गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेवाढतदुग्धोदनप्रभृतीनि; एकान्ताहितानि तु दहनपच- कीसतीनाश्चिल्लिवास्तुकसुनिषण्णकजीवन्तीतण्डु |लीयकमण्डूकपर्ण्यः, गव्यं घृतं, सैन्धवं, दाडिमाम१.पूर्वाध्याये पुराप्परक्तशाल्यादीनां हितत्वं नवधान्यादीनां चाहि- लकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतत्वमुक्तं, तत्र हिताहिते विवादनिषेधेन स्वमतस्थापनार्थ हिताहितीयोऽभिधीयते' इति चक्रः। 2 'स्वभावत इति प्रकृतेः, प्रकृतिश्च ____ अत इत्यादि / रक्तशालिः खनाम्ना प्रसिद्धः। षष्टिको गौरजातिप्रतिबद्धस्वरूपं; यथा रक्तशाले रक्तशालिस्वं, तथा तत्र प्रतिबद्धं च षष्टिकः / कङ्गुको गौरकृष्णषष्टिकः / मुकुन्दकः कृष्णषलघुत्वत्रिमलापहत्वादि / संयोगो द्रव्याणां मेलकः, स चेह द्रव्य |ष्टिकः / पाण्डुकः पाण्डुकशालिः, स च पाण्डुतुषयुक्तः / सुगप्रकृत्यतिरिक्तकार्यकारको शेयः, यथा मधुघृतसमानसंयोगादिः; प्रक न्धको देवशालिः / कलमः शालिविशेषः 'कलाविः' इति लोके त्यनुगुणसंयोगस्तु प्रकृतिकार्येणैव गृहीतः; संयोगेन चेह संबन्धमा प्रसिद्धः / एते षष्टिकादयः शूकधान्येषु / नीवारः प्रसादि(ति)भाभिधायिना देशकालसंस्कारमात्राणां चातिरिक्तफलानां ग्रहणम्' काधान्यमध्ये रक्तशूको भवति, 'तुलजीधान्यम्' इति लोके इति चक्रः / 3 'नवा एकान्तेनाहितमस्ति' इति पा० / 4 'तत्रै. प्रसिद्धः / उद्दालक आरण्यकोद्रवः / वैणवो वेणुयवः / नीवाकान्तेत्यादिना एकान्तहितानि, एकान्ताहितानि, हिताहितानीति रादयस्तु कुधान्येषु / एणः कृष्णमृगः / हरिणस्ताम्रवर्णो मृगः / त्रितयविवरणम् / एकान्ताहितानि स्वभावात् संयोगाच्च जात्यसाम्यत्वादेव भवन्ति; तत्राच्यादीनि स्वभावाद्विरुद्धानि, समधृतमधु- त्रिदोषहरं ब्याधिहरं वा, तत्तदवस्थामात्रे हिततया स्वास्थ्याहितघृतादीनि च संयोगाद्विरुद्धानि / विषतुल्यानीति विषवदन- तया च हिताहितं; नहि दशमूलं त्रिदोषहरमपि स्वास्थ्यहित; यत्त कारित्वात् / हिताहितानि त्वित्यादि / यद्वायोरुष्णत्वाम्लत्वादिना | रक्तशाल्यामलकादि त्रिदोषहरं, तदपि स्वास्थ्ये हिततयैकान्तहितमेव, पथ्यं मातुलुङ्गं तत्तेनैव पित्ते समानगुणतया अपथ्यम् , तथा संयो- एवं घृतं कफकरमपि स्वस्थैकान्तहिततयैकान्तहितमेवोक्तम् / एवमगतश्च यन्मांसं तैलतकादिसंस्काराद्वायोः पथ्यं तत् पित्तस्यापथ्य- | ग्न्याद्यपि अशआदौ हितमपि स्वास्थ्याहिततयाऽहितमेव' इति मित्यादुदाहार्यम् / अनेन च प्रकरणेन यत् पायः स्वास्थ्यानुवृत्ति- 1 एतच्च रक्तशाल्यादीनां सात्म्यत्वमभ्यासापेक्षं, तेनानभ्याकर तदेक न्तहितं, यत्तु स्वास्थ्यविरुद्धं तदेकान्ताहितं, यत्तु स्वास्थ्या- सादेशविशेषे आपाततोऽहितत्वं तन्नोद्भावनीयम्' इति चक्रः / निहितं रोगावस्थानियतोपयोगं तद्धिताहितं; तच्चैकदोषहरं द्विदोषहरं / 2-3 'सर्वव्रणिनां' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy