SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अध्यायः 19] सुश्रुतसंहिता / श * मक्षिकादिभ्यो राक्षसादिभ्यश्च रक्षार्थ धूपमाह-सर्षगरिष्टे- हान् व्रणिनः शुष्कर्मेहिन एव च" (उ. तं. अ. 64) इति, तत्यादि / अरिष्टपत्रं निम्बपत्रम् / लवणेन सैन्धवेन / द्विरह इति स्मात् द्रवादुनरो द्रवोत्तरो द्रवहीनो मूर्तप्रधान इति व्याख्येयम् / दिनस्य वारद्वयं प्रातः सायं च दशरात्रम् / सर्षपादिरक्षोन्ननि- जाङ्गलमांसभोजनमपिरोपणकाले दातव्यं, "मांसं मांसेन वर्धते" हतौजांसि रक्षांसि नैव पुनव्रणिनमुपसर्पन्ति // 28 // इतिवचनात् / जीवन्ती डोडिका, सुनिषण्णकः शिरिबालिका, छत्रामतिच्छत्रां ला(कोलींजटिलां ब्रह्मचारिणी चतुष्पर्णीत्यन्ये / घृतभृष्टरिति एतेन घृतेनैव संस्कारो विधेयो लक्ष्मी गुहामतिगुहां वचामतिविषां शतवीयाँ सह. नान्यैरिति / ससैन्धवैरिति मैन्धवमेव लवणेषु ग्राह्यम् / अन्यैरवीयो सिद्धार्थकांश्च शिरसा धारयेत् // 29 // रेवंगुणवेति खास्थ्यावृत्तिकैर्बण्यश्च वेत्राप्रमण्डूकपर्णीकर्कोटकप्र छत्रामित्यादि / छत्रातिच्छने द्रोणपुष्पीदयः लाली को भृतिभिः / मुद्रादीनां रमेन वेति शमीधान्येषु निषेधवर्ज मद्राकच्छुः; जटिला मांसी; ब्रह्मचारिणी मुण्डितिका, पत्तङ्गकाष्ट दयः / रसेन यूषेण / शक्तूनिति यथासात्म्यं यवसात्म्यानां मित्यपरे; लक्ष्मीः शमी, लक्ष्मणेत्यन्ये, विष्णुकान्तेत्यपरे; गुहा यवशक्तवः, शाल्यादिसात्म्यानां तल्लाजशक्तव इति / विलेपी तिगुहे शालपर्णीपृश्निपतौ; शतवीर्या शतावरी, नीलदूर्वेत्यन्ये; खल्पद्रवा बहुसिक्था। कुल्माषा यवपिष्टमया उत्खिनाः सहस्रवीर्या श्वेतदुर्वा, सिद्धार्थकाः सर्षपाः // 29 // // 32-34 // व्यज्येत बालव्यजनैणं न च विघट्टयेत् // दिवा न निद्रावशगो निवातगृहगोचरः॥ न तुदेन च कण्डूयेच्छयानः परिपालयेत् // 30 // वणी वैद्यवशे तिष्ठ शीघ्रं वणमपोहति // 35 // अन्यदप्याह-व्यज्यतेत्यादि / बालव्यजनैः चामरैः / न च (वणे श्वयथुरायासात् सच रागश्च जागरात् // विघट्टयेत् न चालयेत् / न तुदेत् न व्यथयेत् / न कण्डूयेत् न तौ च रुक्च दिवास्वापात्ताश्च मृत्युश्च मैथुनात्॥) खजूयेत्, नखविषभयात् / शयानं खपन्तम। केचिट एवंवृत्तसमाचारोवणी संपद्यते सुखी। न पठन्ति // 30 // आयुश्च दीर्घमानोति धन्वन्तरिवचो यथा // 37 // अनेन विधिना युक्तमादावेव निशाचराः॥ . इति श्रीसुश्रुतसंहितायां सूत्रस्थाने प्रणितो. वनं केशरिणाऽऽक्रान्तं वर्जयन्ति मृगा इव // 31 // पासनीयो नामकोनविंशोऽध्यायः // 19 // एतस्य रक्षोन्नविधेः फलं दर्शयनाह–अनेनेत्यादि / // 31 // यथोक्ताहाराचारानुवर्तिनो प्रणितस्य फलोपदर्शनपरं श्लोकदजीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् // | यमाह-दिवेत्यादि / निवातगृहगोचर इति वातरहिनागारभुआनो जालैमर्मासैः शीघ्रं वगमपोहति // 32 // विषयः, तत्स्थायीत्यर्थः / एवमनेन प्रकारेण वृत्तः प्राप्तः, तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकः॥ सम्यगाचार आहारो विहारश्च येन; अथवा, एवमनेन प्रकारेण बालमूलकवार्ताकपटोलैः कारवेल्लकैः // 33 // वृत्तस्य समाचारः समाचरणं व्यवहरणं यस्य स एवंवृत्तसमासदाडिमैः सामलकैघृतभृष्टैः ससैन्धवैः. चारः। संपद्यते सुखीति सुखीभवतीत्यर्थः / यथेति सत्यम् / अन्यैरेवंगुणैर्वाऽपि मुद्रादीनां रसेन वा॥ कश्चिदाचार्यस्त्वनयोः श्लोकयोमध्येऽमुं श्लोकं पठति,-"व्रणे शकून् विलेपी कुस्माषाजलं वापि शृतं पिबेत् 34 श्वयथुरायासात् स च रागच जागरात् / तौ च ह च दिवा- आहारविधिविधेयमधिकृत्याह-जीर्णशाल्योदनमित्यादि / खापात्ताश्च मृत्युश्च मैथुनात्"-इति / व्याख्यानयति च-स जीर्णशाल्योदनमिति नवधान्यनिषेधादेव पुराणशालिर्लब्धः, च श्वयथुः रागश्च रकता च जागरावात्रिजागरावतः, तो चेति पुनर्जीर्णग्रहणं प्रपुराणनिषेधार्थः तेन वर्षोषितं प्राह्यम् / द्रवो-श्वयथुरागौ रुक् व्यथा च दिवाखमाद्भवन्ति, ता इति श्वयथुरागतरमिति द्रव उत्तरो यस्मिन् स द्रवोत्तरः, द्रवप्रधान इति | रुजो मृत्युश्च मैथुनात् संभवन्तीत्यर्थः / श्रीगयदासाचार्यकेचियाख्यानयन्तिः इदं च व्याख्यानं गयदासाचार्यों न | प्रभृतयस्तु द्वावेव श्लोको मन्यन्ते / इमं च कास्मंश्चित् पुस्तके मन्यते, कस्मात् ! व्रणिनां तोयपाननिषेधात् / तदुफ-"प्रणे प्रमादपठितं राष्ट्रा कश्चिदेवाविचितपाठव्याख्याता व्याख्यानयति। च मधुमेहे च पानीयं मन्दमाचरेत्" (सू. अ. ४५)-इति, | असिंचाशीक्रियमाणे निर्णीतपाठव्याख्यातृभिः श्रीगयदासतथा भोजेऽपि "व्रणोदरास्थापनपीडितानां प्रमेहिणां छति- प्रभृतिभिः सह विरोधः स्यात्, तस्मादयं न पठनीय इति सारिणां च / द्रवं न दद्यादथवाऽपि कोष्णं खल्पं हितं मेषज- | // 35-30 // संस्कृतं च"-इति; तथा द्वादशाशनप्रविचारेऽपि,-"प्रक्लिनदे इति श्रीडल्ह(डणविरचितायां सुश्रुतव्याख्यायां निबन्धसंग्रहा१ 'मक्षिकादीनां रक्षमादीनां च' इति पा० / 2 'ब्रह्मचारिणी ख्यायां सूत्रस्थान एकोनविंशोऽध्यायः // 19 // ब्रायष्टिः' इति चक्रः। 3 'वादुत्तरो द्रवहीन इत्यर्थः, नतु द्रवप्रथानः, किंवा द्रवमुच्चरं श्रेष्ठमान्तरीक्षादि, तचापमेव वचनान्तराोयम्' इति / | मोबमकाः' इति पा०।।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy