SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ अध्यायः 19] सुश्रुतसंहिता। ... सर्वाखवस्थासु व्रणसंरक्षा करणीयेति दर्शयन्नाह-उत्था- मत्स्याश्चोच्यन्ते / वसा शुद्धमांसनेहः / कुशरा तिलतण्डुलमाषैः नेत्यादि / संवेशनं विश्रमणं, परिवर्तनं वामदक्षिणकव्योर्विलो- कृता यवागूः / पायसं क्षीरसिद्धास्तण्डुलाः / अन्ये तु 'अजागटनं, चडुमणं गतागतम् , आत्मचेष्टासूत्थानादिकाखेव, अप्रमत्तः लविकारानूपौदकमांस' इति पठन्ति / यद्यपि, जागलवर्गोऽष्टवि'व्रणी' इति शेषः // 11 // धस्तथाऽप्यत्र जवालविष्किरी जाङ्गलशब्देनोच्यते; कुतः तयोः स्थानासनं चकमणं दिवाखमं तथैव च // प्रधानतमखात्, यथा लवणशब्दस्या(ब्देना)विशेषोक्तावपि प्रधाप्रणितो न निषेवेत शक्तिमानपि मानवः // 12 // नत्वात् सैन्धवं गृह्यते तद्वत् , तेनात्र जङ्घालविष्किरौ विहायाचतुर्विधामपि वणिनः कायचेष्टां नियमयन्नाह-स्थानासन न्येषां जागलानां प्रतिषेध इति / आनूपौदकयोरप्यजाङ्गलवादेव मित्यादि / स्थानम् ऊर्वीभूतस्य स्थितिः, आसनम् उपविष्टस्य निषेधे सिद्धे पुनरुपादानं तन्मांसानामत्यर्थ दोषवत्त्वप्रतिपादस्थितिः / “स्थानासनं चक्रमणं यानयानातिभाषणम् / व्रणवान नार्थम्, अजाङ्गलमांसविकारेति निषेधमुखेन विधिप्रणयनं जवानिषेवेत शक्तिमानपि मानवः" इति केचित् पठन्ति / यानयानं लविष्किरयोरप्यवस्थायामुपयोगल्यापनार्थमिति / प्रमृतिग्रहणारथादिगमनम् // 12 // द्वरकोद्दालकादीनां परिहारः॥ 16 // तक्रान्तो नवधान्यादियोऽयं वर्ग उदाहतः॥ उत्थानाद्यासनं स्थानं शय्या चातिनिषेविता॥ प्राप्नुयान्मारुतादङ्गरुजस्तस्माद्विवर्जयेत् // 13 // दोषसंजननो होष विज्ञेयः पूयवर्धनः // 17 // एषां भिन्नजातीयानामपि दोषकरत्वं प्रतिपादयनाह-- उत्थानादीनामतिनिषेवणाद्दोषमाह-उत्थानेत्यादि // 13 // तक्रान्त इत्यादि / ननु 'तक्रप्रमृतीति परिहरेत्' इत्यत्र प्रभृतिगम्यानां च स्त्रीणां संदर्शनसंभाषणसंस्पर्श प्रहणाद्वरकोहालकादीनां ग्रहणम् , अतस्तेषामपि दोषसंजननलं नानि दूरत एव परिहरेत् // 14 // चास्ते एवं पूयवर्धनवं च, तत् कथं तक्रान्तो नवधान्यादिरिति __सामान्याचारानियम्य विशिष्टं स्पर्धाश्रयं विहारमतिदोषकरं विच्छेदः कृतः / उच्यते-वरकादिभ्यो नवधान्यादीनां तक्रापृथगेव निर्दिशन्नाह-गम्यानामित्यादि / गम्या गमनाहो न्तानामत्यर्थ दोषसंजननत्वपूयवर्धनत्वप्रतिपादनार्थमिति / ननु ग्राम्यधर्मयोग्या इत्यर्थः, ताश्च भार्या वेश्याचेटीप्रमृतयः। संद नवधान्यादी वर्ग केचिद्वातहराः केचिच पित्तहराः केचिच र्शनादिषु संशब्द आभिमुख्यार्थः // 14 // कफहरावत् कथमुच्यते 'दोषसंजनन' इति ? नैष दोषः, स्त्रीदर्शनादिभिः शुक्र कदाचिञ्चलितं त्रवेत् // यतोऽत्र दोषशब्देन व्रणदुष्टिरेवोच्यते; यद्यपि व्रणदुष्टिरपि प्राम्यधर्मकृतान्दोषान् सोऽसंसर्गेऽप्यवामुयात् 15 दुष्टैरेव दोषैः क्रियते तथाऽपि न दोषः, कस्मात् ? निदानद्रव्याणां कस्मादम्यस्त्रीणां संदर्शनादि परिहर्तव्यमित्याह-बीदर्श- त्रिविधवात; तद्यथा-किंचिद् द्रव्यं दोषकारि, किंचियाधिनादिभिरित्यादि // 15 // कारि, किंचिदुभयकारीति, किं बहुनोकेन, अत्र निबन्धकारैनवधान्यमापतिलकलायकुलत्थनिष्पापहरितक- बहुधा जल्पितं, तच्चास्माभिर्विस्तरभयान दर्शितमिति // 17 // शाकाम्ललवणकटुकगुडपिष्टविकृतिवलर शकशी मद्यपश्च मैरेयारिष्टासवसीधुसुराविकारान् परिकाजाविकानूपौदकमांसवसाशीतोदककेशरापाय | हरेत् // 18 // सदधिदुग्धतक्रप्रभृतीनि परिहरेत् // 16 // / तत्र विशिष्टविषयेऽतिदोषकरलाद्विशिष्टं पानद्रव्यं चाप्रीकृस्य निषेधार्थमाह-मद्यपश्चेत्यादि / शस्त्रकर्मादावेकवारं मयपस्य - अतिदोषकरमाहारं नियमयबाह-नवधान्येत्यादि / कला मद्यपानमभिहितम् , अत्र तु व्रणे सति निषेध एव / मैरेयं योऽत्र त्रिपुटकः, एतेन हरेणुसतीनकयोरप्रतिषेधः; निष्पावश सुरासवयोरेकस्मिन् भाजने संधानम् / अरिष्टमभयारिष्टादि / ब्देनात्र राजशिम्बी; हरितकसिति "कुठेरशिग्रुसुरससुमुखासु. आसवाः पलाशक्षारोदकासवादयो महाकुष्टायभिहिताः / रिभूस्तृणाः / मूलकं चुक्रिका चेति वर्ग हरितकं विदुः" इति / सीधुः सस्यकः, सोऽपि नानाप्रकारः पक्करसिकशीतरसिकादिअत्राम्लादयस्त्रयो रसाः / गुडपिष्टविकृतिरिति विकृतिशब्दो मेदेन / सुरा लोहितवर्णा पिष्टकिण्वकल्केन किंचित् कलुषा / गुडपिष्टाभ्यां सह संबध्यते / वल्लूरं शुष्कमांसम् / अजाविका अत्र केचिदाचार्या एवं ब्रुवते-“यानि मद्यान्यम्लादिगुणनूपौदकमांसवसेति अजाविके प्रसिद्ध आनूपशब्दो द्विविधःव्युत्पादितोऽव्युत्पादितश्च, तत्राव्युत्पादितः पञ्चसु कूलचरादिषु १'व्रणदुष्टिरपि यद्यपि दोषदुष्टिपूर्विकैव भवति, तथाऽपि द्रव्य. वर्तते, अत्र तु व्युत्पादित एव ग्राह्यः, तदेवाह,-अनुगता महिम्ना यानि द्रव्याणि व्रणदुष्टिलक्षणन्याधिकारीणि तानीहोच्यन्ते, आपो यस्मिन् सोऽनूपो देशः, तचारिणस्त्वानूपाः; ते च कूल तेन नवधान्यादीनामिह व्रणदुष्टौ कर्तव्यायां दोषान्तरीयकतया चराः प्लवाश्चेति / औदकशब्देन पुनरत्र कोशस्थाः पादिनो | दुष्टेदोंपकरणमपि भवति;' यथा-मृत् पाण्डुरोगे, विस्वाशनं कुठे, अध्यशनमजीणे कर्तव्ये दोषमपि तन्त्रान्तरीयकतया करोति, तदुक्कं 1 नवधान्येत्यादौ धान्यशब्दानुगृहीतानामपि माषादीनां पुनरुपा- तत्रयुक्तिषु माषादीनां दुष्टिकर्तृत्व-'यथा मृत्पिण्डोऽद्भिः किषते, दानं तेषां पुराणानामपि निषेधार्थम् / 2 'अजाङ्गलानूपौदकमांस एवं मापतिलदुग्धप्रभृतिभिर्मणः' (उ.त.. 65) इति चक्रः। इति चक्रसंमतः पाठः। 3 'चुक्राकथुक्रिका चेति' इति पा०। / 2 'वीकृत्य' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy