________________ निबन्धसंग्रहाल्यव्याख्यासंवलिता [ सूत्रस्थान येचं स्यमाससंस्था वै त्वग्गताश्च तथा व्रणाः॥ यतस्तस्मिंस्तथाभूते स्थितस्य व्रणिनः शारीरादयो रोगान सन्ध्यस्थिकोष्ठप्राप्ताश्च सिरानायुगतास्तथा // 44 // भवेयुरिति दर्शयितुमाह-प्रशस्तवास्तुनीत्यादि / प्रशस्तवातथाऽवगाढगम्भीराः सर्वतो विषमस्थिताः॥ स्तुंनि गृह इति वास्तुशब्देन देशः कथ्यते, तेन प्रशस्तदेशे गृह नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि // 45 // इत्यर्थः, प्रशस्तवं च देशस्य प्राक्निम्रलमुदङ्गिनवं कृष्ण मृत्तिकवं सुवर्णमृत्तिकत्वं वेत्यादिकं; 'गृहसग्निवेशार्था भूमिस्तइति सुश्रुतसंहितायां सूत्रस्थाने प्रणालेपन दधिष्ठातृपुरुषो वा वास्तुशब्देनोच्यते' इत्यन्ये; तस्य प्रशस्तत्वं खम्धविधिर्नामाष्टादशोऽध्यायः॥१८॥ हि मर्मादिरहितत्वम् // 4 // केचित् सुश्रुताध्यायिनो गद्योक्तस्यार्थस्य व्यक्त्यर्थं संग्रह- तस्मिन शयनमसंबाधं स्वास्तीर्ण मनोझं प्राकश्लोकान् पठन्ति-ऊर्वमित्यादि / विषमं च व्रणं कुर्यादिति | शिरस्कं सशस्त्रं कुर्वीत // 5 // वैषम्यमिह निनोन्नतलेन / स्तम्भयेत् स्रावयेत्तथेति स्तम्भनं शयनस्थस्य व्रणिनः सव्रणान्यङ्गानि सुखमासत इति तदेव स्रावणं चेह पूयस्यैवेति / सकृदेव परिक्षिपेदिति एकवारमेव निर्दिशन्नाह-तस्मिन्नित्यादि / तस्मिन्निति अगारे / असंबाधम् पदेने वेश्येदिति / सर्वांश्च बन्धानित्यादि सर्वान् बन्धान असेटम. खास्तीर्ण शोभनैरास्तरणैस्तूलीगण्डोषधानेराच्छादसन्धींश्च सर्वान् गुप्तान्तान् विनिवेशयेत् विनियोजयेत् कुयादि- नैश्चाच्छादितं. मनोज्ञ रमणीयं, सशस्त्रं शस्त्रसहितं हिंस्रनिवारत्यर्थः / ओष्ठस्येत्यादि।-एष यथोद्दिष्टो विधिरोष्ठस्यापि संधाने | णार्थम // 5 // स्मृतः / बुद्ध्योत्प्रेक्ष्येत्यादि / अभियुक्तेन जानता वैद्येन बुद्ध्या सुखचेष्टाप्रचारः स्यात् वास्तीण शयने वणी॥ ऽभ्यूह्यास्थिष्वपि सन्धानाय यथोद्दिष्टो विधिः कर्तव्य इति / प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च तच्छिरः६ तथेत्यादि / अवगाढतया गम्भीरा इत्यर्थः / गयदासाचार्येणायं पाठोऽनार्ष एव कृतः, तन्मतानुसारिणा ब्रह्मदेवेन इत्थंभूतस्य शयनस्य गुणमाह-सुखचेष्टाप्रचारः स्यादिकविद्याख्यातः, ताभ्यां गृहीतत्वादस्माभिलिखितो व्याख्यातश्च त्यादि / चेष्टाप्रचार इति शयनपरिवर्तनादिगतिः // 6 // कालिदिति // 36-45 // तस्मिन् सुहृद्धिरनुकूलैः प्रियंवदैरुपास्यमानो इति श्रीडल्ह(इणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत यथेष्टमासीत // 7 // व्याख्यायां सूत्रस्थानेऽष्टादशोऽध्यायः // 18 // तस्मिन् शयने यथा व्रणितेन स्थातव्यं तथोपदिशन्नाहतस्मिन्नित्यादि / सुहृद्भिरिति मित्रैः / अनुकूलैरिति आत्मनोऽ. | नुम(ग)तवर्तिभिरित्यर्थः / उपास्यमानः सेव्यमानः // 7 // एकोनविंशोऽध्यायः। सुहृदो विक्षिपन्त्याशु कथाभिर्वणवेदनाः॥ अथातोवणितोपासनीयमध्यायं व्याख्यास्यामः॥१॥ आश्वासयन्तो बहुशः स्वनुकूला: प्रियंवदाः // 8 // यथोवात भगवान धन्वन्तरिः // 2 // सुहृदुपासनफलमाह-सुहृद इत्यादि / विक्षिपन्ति विशेव्रणितस्य संजातव्रणस्य, उपासनं सेवनं, तब गृहशय्या-घेण प्रेरयन्ति स्फोटयन्तीत्यर्थः; कथाः पूर्वपुरुषवृत्तान्तप्रबन्ध. सनादिकं, तद्विद्यते यस्मिन् स तथा // 1 // 2 // रचनाः; आश्वासयन्तः सान्वयन्तः॥८॥ प्रणितस्य प्रथममेवागारमन्विच्छेत्; तखागार नव दिवानिद्रावशगः स्यात् // 9 // प्रशस्तवास्त्वादिकं कार्यम् // 3 // शयने दोषवन्तमाचारं परिहरनाहन चेत्यादि // 9 // दिवास्वप्नाणेकण्डर्गात्राणां गौरवं तथा। शय्यासनादिकं गृहस्थस्य कार्यमिति प्रागेव गृहं निर्देष्टु. श्वयथुर्वेदना रागः सावश्चैव भृशं भवेत् // 10 // माह-प्रणितस्य प्रथममेवेत्यादि / 'ब्रणिनः' इत्यन्ये पठन्ति / कथंचिदिवास्वप्ने कृते दोषमाह-दिवाखानादित्यादि / अत्र तञ्चागार प्रशस्तवास्त्वादिकं कार्यम् // 3 // कण्डूगौरवे कफकृते, श्वयधुवेदने वातश्ते, रागः पित्तजनितः, प्रशस्तथास्तुनि गृहे शुचावातपर्जिते // | स्त्रावो रक्तकृतः, एतेन दिवास्वमस्थाखिलदोषकर्तृत्वमुक्तम् // 10 // निवाते नकरोगा स्युःशारीरागन्तुमानसा उत्थानसंवेशनपरिवर्तनचक्रमणोचैर्भाषणा.१ 'ब्रणा के स्तुमाससंथा त्वचि जातास्तथा व्रणाः' इति पा० / / द्यास्वात्मचेष्टास्वप्रमत्तो प्रणं संरक्षेत् // 11 // 2 पट्टेन' इति हस्तलिखितपुस्तके न पठ्यते। 3 'अनन्तरं द्रण- 1 'असंवा नतोन्नतत्वादिमिर्मत्कुणादिभिश्च संवाघमागैरसंसृष्टं' लेपनापिकारात् कृतवणवस्थस्य व्रणिनो विहाराहारोपदर्शनार्थ इति हाराणचन्द्रः। 2 असंकीर्ण' इति पा० / 3 'पूर्वपुरुषअणितोपासनीयोऽभिधीयते / प्रणितोपासमं प्रणितस्थाहाराचरमजनं, | वृत्तान्तप्रवन्धरताः' इति पा०। 4 'सवेशनं निदा, परिवर्तनं तदधिकृत्य कृतोऽध्यायो श्रेयः' इति यः। ४'प्रशस्तवा- पार्थपरिवर्तन, सानं दण्डवदवस्थितिः, बासनमुपविश्यावसानम्' निविष्टं शुच्यवातातपं च इति ताडपत्रपुस्तके पाठः। इति हाराणचन्द्रः।।