SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अध्यायः 18] सुश्रुतसंहिता। 87 पञ्चाङ्गी चेति चतुर्दश बन्धविशेषाः / तेषां नाम- इदानी बन्धविशेषान् संख्यया निर्देष्टुमाह-तत्र कोशे. भिरेवाकृतयः प्रायेण व्याख्याताः॥१७॥ त्यादि / एषामाकारं निर्देष्टुमाह,-तेषामित्यादि / प्रायोग्रहणाभेषजपूर्णा कृत्वा पट्टेन बध्यत इति कोशात् स्थगिकाया विशेषः, नाम्नैव सर्वेषामाकृतीवक्तुं न शक्यते, तस्मात् परतन्त्रोक्तलक्षण मप्यत्रैव सम्यगाकृतिविज्ञानाय श्लोकैरुपदेक्ष्यामः / तद्यथा,कोशस्तु न बध्यते / "यमकवणयोः कुर्याद्यमकं मण्डलाकृतिम् / "पूरयित्वौषधैर्बन्धः क्रियते कोशकाकृतिः / कोशकाख्यः स खट्वा तु बहुपादा स्याचीराभिर्बहुभिर्वृता / बन्धनं कारयेच्छाहनुग विज्ञेयो वैद्यर्बन्धनवर्जितः // दामाकृतिं चतुष्पादां दामाख्यं, ण्डेपु कोविदः / चीनबन्धं विजानीयाच्चीना( रा )भिबहुभिवृतम् // खस्तिकं पुनः / खस्तिकाकृतिमासीव्य, पश्चादावेठ्य बध्यते // विबन्धो विविधो बन्धः स तु पृष्ठोदरोरसि / ऊर्ध्व तिर्यगधश्चापि अनुवेल्लितं तद्विद्यात्, मुतोलीलक्षणं शृणु / बहनिर्मुटिकाकारी पट्टचीरावृतः स तु / वितानं तु वितानाभ मूनिं कुर्यात् सुसंस्थि जालवद्वहुरन्ध्रकः // मुतोलीबन्ध एष स्यात् संज्ञान्तरमतः तम् / गोफणां गोफणाकारां युझ्यान्नासौष्ठवस्तिषु / चिबुके चापि शृणु / गोतुण्डिका चालनी च तामेवाहुर्भिषग्वराः // मण्डलं पञ्चाङ्गी हनुसन्धौ विसङ्गते / स्वदयित्वा स्थिते सन्धौ कुर्यात् पञ्चा वेष्टनाकारं विदध्यात् , स्थगिकां पुनः। स्थगिकामिव चापूर्य भेषजैः शावृताम्" इति चक्रः / “कोशोऽत्र बहिनिर्गन्तुमिच्छुना कोश पट्टकेन च // बध्यते मण्डलाकोरो यमलव्रणयोस्तु यः / बन्धं कारेण दृष्टोपान्तो यः 'कोया' इति समाख्यातः क्रिमिकोशस्तदा यमकनामानं भिषजो वर्णयन्ति तम् // खट्वाकारश्चतुष्पादः कारो बन्धः 'कोश' इति व्यपदिश्यते / दाम मालेवेति दाम / खट्टाबन्धः प्रकीर्तितः / चीनबन्धं विजानीयाचीराभिर्बहुभिस्वस्तिकः प्रायेण जिह्वामूलीयलक्षणः किञ्चिदानताम्रो जित्वराणां वृतम् / विबन्धो विविधो बन्धः स च षैट्चीन्धि(रि)कायुतः // ध्वजचिह्नविशेषः, तदाकारो बन्धः स्वस्तिकः / वेलित वक्रमनुगत ज्ञेयो वितानसंज्ञस्तु वितानाकारसंयुतः / पाषाणगुडकोत्क्षेपकामित्यनुवेलितं, तदस्यास्तीत्यनुवेलितम् ; अकारो मत्वर्थीयः, वक्रानु रिणीं गोफणां विदुः // तदाकृतिं भिषक्कुर्याद्गोफणां, पञ्चकम्बिपूर्व्या कृतो बन्ध इत्यर्थः / प्रतोली रथ्येव प्रतोली, यथा च सा भिः / पञ्चाङ्गों तु वृतां कुर्यात् सन्धानाय चिकित्सकः"विस्तृतत्वान्नरगजादीनां प्रचारसुखा तथैवायमपि बन्धः शैथिल्याद्वि इति // 17 // "मूत्रयोरपीति तात्पर्यम् / अत एव वक्ष्यति-ग्रीवामेढ़योः प्रतोली. मिति / गोलो बन्धो मण्डलः / स्थगिका ताम्बूलकरङ्कः 'बिडीदानी' तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात्, दाम इति विज्ञायते, तस्याश्वोपरिभाग एवेद क्रमावनतत्वेनौपयोगिकतया- संबाधेऽङ्गे, सन्धिकूर्चकभूस्तनान्तरतलकर्णेषु स्व. ऽभिप्रेयत इति प्रतीयते, वक्ष्यति हि-अङ्गुष्ठाङ्गुलिमेढाग्रेषु स्थगिका- स्तिकम्, अनुवेल्लितं शाखासु, प्रीवामेद्रयोः मु. मिति / बन्धोऽयं कोशाख्यादीर्घत्वेन हीयत इति पृथक्त्वेनोपदिश्यत (प्र)तोली, वृत्तेऽङ्गे मण्डलम्, अनुष्ठालिमेदानेषु इत्यनुसन्धेयम् / द्वयोर्बणयोः संयमनो यमक इति निरुच्यते / स्थगिकां, यमलवणयोर्यमकं, हनुशलगण्डेषु ख. खट्वाकारश्चतुष्पादो बन्धः खट्वा / बहुभिश्चीनांशुकैः कृतो ट्वाम् ,अपाङ्गयोधीनं, पृष्ठोदोरम्सु विबन्ध, मूर्धनि बन्धश्चीनः / ऊर्ध्वाधस्तिर्यकपरिक्षिप्तत्वेन' विविधाकारो बन्धो वितानं, चिबुकनासौष्ठांसबस्तिषु गोफणां, जत्रुण विबन्धः / शिरस्त्राकारेण विस्तारो बन्धो वितानः / कौपीनबन्धो ऊध्वे पश्वाङ्गीमिति, यो वा यस्मिन् शरीरप्रदेशे नाम गोफणेत्युच्यते स्वशास्त्रसिद्धान्तादिति गम्यते, गुदभ्रंशचिकि- सुनिविष्टो भवति तं तस्मिन् विदध्यात्॥१८॥ सादौ तदर्थे गोफणाशब्दप्रयोगदर्शनात् / पञ्चानामझानां समाहारः | बन्धविषयमाह,-तत्रेत्यादि / तत्रेति चतुर्दशबन्धेषु मध्ये। पञ्चाङ्गी, तद्योगाद्वन्धोऽयं पञ्चाङ्गीत्युच्यते" इति हाराणचन्द्रः। पर्वशब्दोऽङ्गुष्ठाङ्गुलिभिः सह संबध्यते / दाम संबाधेऽओं इति भष्टाजसंग्रहे उत्सङ्गाख्यमधिकं गृहीत्वा पञ्चदश बन्धाः पठिताः। संकटेऽङ्गे / संधिकूर्चकभ्रस्तनान्तरतलकर्णेष्विति क्षिप्रमर्मोपरिबन्धविषयेषु च 'उत्सङ्गं विलम्बिनि, स्वस्तिकं सन्धिकूर्चभ्रस्तना ष्टादुभयतः कूर्चकः, पादाङ्गुष्ठाकुल्योर्मध्ये क्षिप्रमिति मर्म; भूस्तन्तरकुक्ष्यक्षिकपोलकर्णेषु, स्थगिकामङ्गुष्ठाङ्गुलिमेढायमूत्रवृद्धिषु, वितानं | नान्तरमिति अन्तरशब्दः प्रत्येक संबध्यते; तलमिह हस्तपादमूर्धादौ पृथुलेऽजे, गोफणां नासौष्ठचिबुकसन्धिषु' इति विशेषः तलम् / शाखास्विति शाखासु सक्थिबाहुषु / बाहुपार्बोदरोरुपठ्यते / 'उत्समुत्सङ्गमिव, विलम्बिनि बाह्रादौ कण्ठादिलम्बमान; पृष्ठादिकं वृत्तमङ्गम् / अङ्गुष्ठाङ्गुलिमेढ़ाग्रेष्विति अग्रशब्दोऽत्रास्वस्तिकाकृति स्वस्तिकं यदूर्ध्व दक्षिणादेत्याधो वामं याति पुनः ङ्गुष्ठादिभिः सह प्रत्येक संबध्यते / हनुशङ्खगण्डेष्विति हनुर्मुखपरिवृत्यायो दक्षिणादूर्ध्व वाम, तत्सन्ध्यादिषु योज्यं; कूचों नाम | सन्धिः, शवो भूकर्णयोरन्तरं, गण्डो गलः / अपाङ्गयोश्चीनमिति मर्म, अनुवेलितं यदीर्घ कृत्वा वेष्टनं, मुतोलीव मुतोली तृणमयः अपाङ्गयोनॆत्रान्तप्रदेशयोः। हृदयोवं स्तनयोर्मध्यं ग्रीवामूलादध. फलाधारः, मण्डलमिव मण्डलं तद्वत्तेऽो स्तनादी, स्थगिकेव स्थगिका | स्तादरः। मर्धा मस्तकम् / चिबुकनासौष्ठांसबस्तिषु गोफणामिति लम्बमानं ताम्बूलकर कं, यमकं यदेकस्मिन् पट्टके द्विव्रणबन्धे मध्यं चिबुकमोष्टाधो मांसास्थिपिण्डिका, अंसो बाहुशिरः, बस्तिमूत्रादैध्येण विच्छिद्यापनीयते खेदाद्यभावाय, खट्वा चतुर्बाहु पट्टकं, चीनं स्तोकविस्तीर्णा आयता पट्टिका, पञ्चाङ्गी यस्मिन् पट्टे चत्वारो - 1 'आसिच्य' इति पा०। 2 'स्थगिका पुनः / स्थगिकादि. बाहवः एका चोवं पट्टिका' (अ. सं. सू. स्था. अ. 38) इत्य- मिरापूर्व भेषजैः पट्टकेन च' इति पा०। 3 'घट्चीरिकायुतः' याङ्गसंग्रहन्याख्यायामिन्दुः। | इति पा० / 4 'चिबुकमोष्ठापः, नासा अस्थिपिण्डिका' इति पा० / अष्टाङ्गुलिमेढाग्रेष्विवादरारु सन्ध्यादिषु योजना अष्टादिभिः
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy