SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान 1 303 ऊष्माण वेदनां दाहं घनत्वाजनयेत सहि॥ इदानी व्रणबन्धविधिः प्रस्तूयते, स च द्रव्याधीनः, अतस्तान च तेनैव लेपेन प्रदेहं दापयेत् पुनः॥ न्येव प्रागुपदेष्टुमाह,-क्षौमेत्यादि / क्षौमम् अतसीतन्तुभिव्यूतं, शुष्कभावात्स निर्वीर्यो युक्तोऽपि स्यादपार्थकः१५ | अन्ये वस्त्रान्तरमाहुः; कार्पासं कार्पासतन्तुरचितम् ; आविकम् विशिष्टे काले आलेपावचारणविधिनिषेधे, कथंचिक्रियमाणे उरभ्ररोमव्यूतं; दुकूलं पट्टवस्त्रम् , अन्ये वल्कलमाहुः; कौशेयं कोच दोषमाह.-न चेत्यादि / एतेनास्य विधिः सच्यते तेन शकारकृमिलालोद्भूतं, यत् 'सर' इति लोके; पत्रोर्णी रल. पातश्लैष्मिकापाकिशोथे रात्रौ प्रदेह उपयोक्तव्यः, तथा विद काख्यः कम्बलः, अन्ये तु 'यैर्हरितादीनि देवाङ्गान्युप्यन्ते ते पत्रोह्यमाने शोथे प्रदेहो देय एव.क्षतेषु कल्कोऽपि रात्रौ दातव्य इति. णोः', 'धौतकोशेयम्' इत्यपरे, 'भागधपोण्डकादिदेशेषु नागतथा पित्तजे शोथे वातपित्तजे च शतधौतघृताभ्यङ्गादि दात वृक्षादयश्चवारो वृक्षास्तत्पत्रेभ्यो जातैर्हरिततन्तुभिरूर्णारूपैर्वयते व्यमिति / शैल्याविहतोष्मण इति 'शोफस्य' इति शेषः / तदनि यत्तत् पत्रोर्णम्' इत्येके; चीनपटुं चीनदेश एवोत्पद्यते, तद्देशर्गमात् शोफोष्मानिःसरणात् / विकारप्रवृत्तिर्विकाराभिवृद्धिः / जनास्तु 'चीनयुगपट्टम्' इति वदन्ति, स च पत्रोर्णस्यैव भेदः, शैत्यरुद्धरोमकूपत्वादनिर्गच्छन्नूष्मा आलेपेनान्तन तोऽत्यर्थं शोफ | अन्ये नेत्रमाहुः; चर्म एणादीनाम् , अपरे चर्मवद्वन्धनद्रव्यम् , पचतीत्यर्थः / खेदवाहिभिः सिरामुखैश्च वीर्य प्राप्नोतीत्यत ऊर्ध्व | अथवा सुवर्णपिष्टिकालिप्तचर्मतन्तुभिस्तुरुष्कर्यानि वयन्ते तानि बहुषु प्रतिषु निबन्धपाठक्रमाद्यतिक्रमेण पाठक्रमोऽधिकश्च पाठो चर्मशब्देनोच्यन्ते; बाह्यवल्कलमन्त्यं च त्यक्त्वा मध्यं यगृह्यते दृश्यते; स उच्यते-"तस्य प्रमाणं महिषाचर्मोत्सेधमुपदि तदन्तर्वल्कलम् ; अलाबूशकलं तुम्बीफलकर्परिका; लताविदलं शन्ति / न च शुष्यमाणमुपेक्षेतान्यत्र पीडयितव्यात् ; शुष्को श्यामलतादिपाटिताधः केचिद्विदलशब्दं चर्मादिभिः सह ह्य पार्थों रुकरश्च / स त्रिविध आलेपः प्रदेहो लेपश्च / तेषाम संबध्नन्ति, अन्ये तु विदलशब्देन वंशवेत्रादिकम्बिकामाहुः; न्तरं आलेपः शीतस्तनुरविशोषी विशोषी च, प्रदेहस्तूष्णः लताशब्देन च श्यामलतादीनां ग्रहणं; रजर्मुञ्जबल्बजादिवलितः; शीतो वा बहुलो बहुरविशोषी च, मध्यमो लेप इति / विशेषतो तूलफलं शाल्मलीफलादि; सन्तानिका क्षीरसन्तानिका, अन्ये रक्तपित्तप्रसादकृदालेपः; प्रलेपो वातश्लेष्मप्रशमनः शोधनो 'कुशल सन्तानिका' इति पठन्ति, कुशलसन्तानिका कोलिकवृत्तिः रोपणः शोफवेदनापहश्च, तस्योपयोगः क्षताक्षतेषु; यस्तु क्षते द्वित्रितन्तुरचिता 'वय' इति लोके प्रसिद्धा, मर्कटवासं केचिप्रपो ज दाहुः; लोहानि सुवर्णत्रपुसीसादीनि / व पुनस्तेषामुपयोग तेनासावसंनिरोधो मृदुता पूतिमांसापकर्षणमनन्तोषता व्रण इत्याह तेषामित्यादि / तेषां क्षौमादीनाम् / व्याधि कालं शुद्धिश्च भवति / उभयगुणो लेपः / न चालेपं रात्रौ प्रयुञ्जीत, चावेक्ष्योपयोग इति तत्र वातश्लैष्मिक व्याधि कालं च शीतममाभूच्छत्यविहतोष्मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति / त्वक्प्रसा. वेक्ष्य व्रणबन्धनद्रव्याणां घनानामुपयोगः, रक्तपैत्तिकं व्याधिमुष्णं दनमेवाम्यं मांसरक्तप्रसादनम् / दाहप्रशमनं श्रेष्ठं तोदकण्डूविना च कालमवेक्ष्य तनूनामुपयोगः; चकारादाढस्थानमवेक्ष्य पनाशनम् // मर्मदेशेषु ये रोगा गुह्येष्वपि तथा नृणाम् / संशोधनाय नामुपयोगः, शिथिलस्थानमवेक्ष्य तनूनामुपयोग इति / वर्गोक्तानां तेषां हि कुयोदालेपनं भिषक् // अविदग्धेषु शोथेष हितमा- व्रणबन्धनद्रव्याणां संक्षेपेणादेशमाह,-प्रकरणतश्चैषामादेश लेपनं भवेत् / यथाखं दोषशमनं दाहकण्डूविनाशनम् // षड्भागं इति ।-प्रकरणतः प्रकरणमवेक्ष्य, एषां व्रणबन्धनद्रव्याणामापैत्तिके स्नेहं चतुर्भागं तु वातजे / अष्टभागं तु कफजे स्नेहमात्रां देशनं; तद्यथा-सादिदष्टस्यारिष्ठाबन्धो रक्षा(ज्वा)दिभिः, प्रदापयेत्" इति / अयं पाठो वर्तमानेषु पुस्तकेषु सर्वेष्वेव रक्तातिप्रवृत्तौ रक्तनिवृत्त्यर्थ सन्तानिकया बनीयात् , पाटितश्यापठ्यत इत्यस्माभिः क्रममात्रं दर्शितं; न त्वयं पठनीयः; पठनीयः मलताद्यैर्भग्नसन्धानाय बन्धः कर्तव्यः, लौहैः सुवर्णादिभिर्दपुनः प्राक्तनपाठ एव, सर्वपूर्वाचार्यसंमतत्वात् // 12-15 // न्तान् बनीयात्, त्रप्वादिभिरर्बुदग्रन्थ्यादीन् , अलाबुशकलेन शिरोवणान् बनीयात् ; एवमन्येषामपि यथार्हमादेशनम् // 16 // अत ऊर्ध्व वणबन्धनद्रव्याण्युपदेष्यामः तद्य- तत्रकोशंदामखस्तिकानुवेलितमु(प्र)तोलीमण्डथा-क्षौमकासाविकदुकूलकौशेयपत्रोर्णचीनप- लस्थगिकायमकखट्राचीन विबन्धवितानगोफणा: दृचर्मान्तर्वल्कलालाबूशकललताविदलरजतूलफ. लसन्तानिकालौहानीतिः तेषां व्याधि कालंचावे. 1 'बन्धानां दुर्विज्ञेयतया तत्रान्तराणि ज्ञानार्थ लिख्यन्ते यथाश्योपयोगः; प्रकरणतश्चैषामादेशः॥१६॥ क्रमम् / तत्र कोशे भोज:-"अङ्गुल्यङ्गुष्ठकाग्रेषु कूर्चकूपरजानुषु / कोषक कोषकाकारं व्रणबन्ध तु योजयेत् // दामाकृतिश्चतुष्पादो १.रज्जुतूलसन्तानिका इति पा० / 2 'चक्रस्तु 'लोहा- बन्धः स्याहामसंशितः / स्वस्तिकं स्वस्तिकाकारं बन्धं कुर्यात् स्तनादीनि' इति पठित्वा आदिशब्दादश्वबालादीनां ग्रहणम्' इति दिषु // शाखासु तिर्यक्पतितान् प्रहारादिकृतान् भिषक् / तान् प्रसीव्याख्यानयति / 'दुकूलं वल्कलविशेषोद्भवम् , पत्रोण पतनीति | व्यानुबनीयादयं लेयोऽनुवेल्लितः" इति / प्रतोलीबन्धे वैतरण:ख्याततन्तुभवं, तूलफलं शाल्मलीफलं, तस्य तूलरचिताम्बर बन्धार्थमु- | "प्रतोली पु(मु)टिका प्रोक्ता जालबबहुरन्धकः ।......चैव ग्रीवायां पयुज्यते' इति चक्रः / 'अन्तर्वकलख इत्यन्तस्कलं, भूजोडम्म- ललाटे च प्रयोजयेत् // स्थगिका स्थगिकाकारां मेदाङ्गुष्ठाङ्गुलोस्थिरादित्वमध्यम्' इति हाराणचन्द्रः। ताम् / यथास्वमौषधैः पूर्णा कल्पयेत् सुसमाहिताम्"-इति; एवं
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy