SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अध्यायः 18] सुश्रुतसंहिता। % 3 ameronewwwwwwwwwwwwww षधमयतिष्ठतेऽनुप्रविशति च रोमकूपान् खेदवा- वणव्रणशोफेष्वित्यर्थः / विषयान्तरेणालेपस्य नामान्तरमाह,हि मिश्च सिरामुखैर्वीर्य प्राप्नोति // 4 // यस्वित्यादि / तुशब्दोऽवधारणे / भूयःशब्दोऽत्र पुनरर्थे / ___ इदानीमालेपावचारणं तत्फलं च निर्देष्टमाह,-तत्रेत्यादि / निरुद्धा निषिद्धा / अन्ये खत्र 'निरोध्यालेपनसंज्ञां' इति पठन्ति; प्रतिलोममालिम्पेदिति लोमाभिमुखमालिम्पेत् / हि यस्मादर्थे / तत्र तत्रापि स एवार्थः / कल्कसंज्ञस्यालेपस्य कर्म आह,-तेनेत्यादि। अवतिष्ठते अवस्थितिं करोति, अनुप्रविशति च 'औषधं' आस्रावसनिरोध इति आस्रावो रक्ताद्यास्रावः / अनन्तर्दोषतेति इत्यनुवर्तते // 4 // दोषोऽत्र पूयः, तेनाभ्यन्तरपूयवर्जितत्वम् / व्रणशुद्धिश्चेति दोषदुष्टिनिवृत्तिः; चकाराव्रणरोपणस्य ग्रहणम् // 6 // न च शुष्यमाणमुपेक्षेत, अन्यत्र पीडयितव्यात्; शुष्को ह्यपार्थको रुक्करश्च // 5 // अविदग्धेषु शोफेषु हितमालेपनं भवेत् // आलेपस्यावस्थायां कर्तव्यतामाह,-न चेत्यादि / अन्यत्र यथाखं दोषशमनं दाहकण्डूरुजापहम् // 7 // स्वकप्रसादनमेवात्र्यं मांसरक्तप्रसादनम् // पीडयितव्यादिति पीडनद्रव्यैर्मिश्रकोक्तैर्यो व्रणः पीडनीयो भवति दाहप्रशमनं श्रेष्ठं रुजाकण्डूविनाशनम् // 8 // तस्मादन्यत्र शुष्यमाणं नोपेक्षतेत्यर्थः / हि यस्मादथें / अपार्थको मर्मदेशेषु ये रोगा गुह्येवपि तथा नृणाम् // निष्फलः // 5 // संशोधनाय तेषां हि कुर्यादालेपनं भिषक् // 9 // स त्रिविधः-प्रलेपः, प्रदेह, आलेपश्च / प्रलेप (षड्भागं पैत्तिके स्नेहं चतुर्भागं तु वातिके प्रदेहयोरन्तरं-तत्र प्रलेपः शीतस्तनुरविशोषी अष्टभागं तु कफजे मेहमात्रां प्रदापयेत् // 10 // ) विशोषी वा; प्रदेहस्तूष्णः शीतो वा बहलोऽबहुर आलेपस्यात्मविषये कालावधिमाह-अविदग्धेष्वित्यादि / विशोषी च; मध्यमोऽत्रालेपः। तत्र, रक्तपित्तप्र. अविदग्धेवालेपनं हितं, विदग्धेषु पुनः प्रदेह एव, यस्य 'उपनाह' सादकृदालेपः, प्रदेहो वातश्लेष्मप्रशमनः शोधनों इति संज्ञान्तरम् / यथाखं दोषशमनमिति वातादिदोषेषु मध्ये रोपणः शोफवेदनापहश्च, तस्योपयोगःक्षताक्षतेषु; यदालेपनं द्रव्यगुणापेक्षया यस्य दोषस्य शमनं भवेत् तत् तत्र यस्तु क्षतेषूपयुज्यते स भूयः 'कल्क' इति संज्ञा हितमित्यर्थः। दाहकण्डूरुजापहमिति दाहः पित्तस्य, कण्डूः कफस्य, लभते निरुद्धालेपनसंशः, तेनानावसन्निरोधो रुजा वातस्य, एता अपहन्ति / दूष्यंत्रसादनत्वमालेपस्य निर्देष्टु. मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च माह,-वप्रसादनमेवाम्यमिति।-अभ्यं प्रधानम् / दाहकण्डूभवति // 6 // रुजापहमिति पूर्वस्मिन्नेव श्लोके दाहादीनां पठितवादिह पुनः पाठो तद्भेदानाह-स त्रिविध इत्यादि / प्रलेपप्रदेहयोर्वास्तवामेदे | दूष्यकृता अपि दाहादयो भवन्तीति बोधनार्थम् // 7-10 // ऽपि व्यावहारिकं भेदं दर्शयन्नाह-तत्र प्रलेप इत्यादि / अन्तरं | तेस्य प्रमाणं महिषाचर्मोत्सेधमुपदिशन्ति 11 भेदः, स्थानासनवत् / प्रलेपं लक्षणैर्निर्दिशन्नाह,-प्रलेप तनुखमालेपस्य गुणः, तनुवं किं प्रमाणमित्याह-तस्येइत्यादि / अविशोषी अपीडयितव्ये व्रणशोफे, विशोषी त्यादि / प्रदेहस्तु महिषाचर्मोच्छायापेक्षया स्थूल इति / ये तु पीडयितव्ये; एतेन येन कल्केन चन्दनवल्लिप्यते स प्रलेपः; अन्ये 'शीतस्तनुः' इत्यादिलक्षणं प्रदेहस्य' इति वदन्ति / लक्षणैः तनुख प्रदेहगुणं मन्यते, तेषां मते प्रदेहस्यैतत् प्रमाणम् // 11 // प्रदेहं निर्दिशन्नाह,-प्रदेह इत्यादि / उष्णः शीतो वेति म चालेपं रात्रौ प्रयुजीत, मा भूच्छैत्यविहतोविषयापेक्षया; तत्र वातबहुले कफबहुले वा उष्णः, पित्तरक्तबहुले मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति // 12 // शीतः / बहलः स्थूलः, एतेन यस्तु कल्कः पिण्डीकृत्य व्रण- प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा // स्योपरि दीयते स प्रदेहः / 'उष्णः शीतो वा' इत्यादिलक्षणं 'प्रले- | पित्तरक्ताभिघातोत्थे सविणेच विशेषतः॥१३॥ पस्य' इति केचिन्मन्यन्ते / लक्षणान्तरं निर्दिश्य कार्यभेदं निर्दिश- नच पर्यषितं लेपं कदाचिदवचारयेत् // माह,-तत्रेत्यादि / तत्रेति तयोर्मध्ये / केचिदत्रालेपनस्थाने उपर्युपरि लेपं च न कदाचित् प्रदापयेत् // 14 // 'प्रदेह' इति पठन्ति, अन्ये तु प्रदेहस्थाने आलेपं पठन्ति / 1 हाराणचन्द्रसंमतोऽयं पाठः। 2 'तस्य प्रमाणं महिषाचआलेपस्य सामान्यविषयं दर्शयन्नाह,-तस्येत्यादि / क्षताक्षतेषु | मोच्छायापेक्षयाऽस्थूल इति' इति पा० / 'अत्र महिषचोत्सेधता परं १ऽरुष्करश्च' इति पा० / 2 'तेषामन्तरं-प्रलेपः शीतः' इति प्रमाणं लेपस्य, तनुत्वं यक्ष्यमाणमालेपस्य तदुक्तमानादपकोण' पा० / 3 'अबहुनहलो नालिबहलः, आलेपात्किनिदहल इत्येतत्ता- इति चक्रः। 3 'रात्रिस्वाभाविकशैत्यात् संवृतरोमकूपात पुनराले• त्पर्यम्' इति हाराणचन्द्रः। 'बहलो बहुरविशोषी' इति पा०। पनेऽपि व्रणोष्मा बहिरनिर्गच्छन्नवरुद्धो विवृद्धः सन्नितरव्रणे व्रणशोथे बहलत्वेनायं बहिनिगच्छदूष्मरोधादातकफहन्ता / तदुक्तं चरके- | वा दाहपाको करोतीति भावः / यस्तु प्रदेहो वातलेष्मविषयः स "श्लक्ष्णसूक्ष्मघनो. .लेपश्चन्दनस्यापि दाहकृत् / स्वग्गतस्योष्मणो | रात्रावपि देयोऽविरुद्धत्वात् / पाचनलेपस्तु पाचकत्वादेव दातव्या, रोषाच्छीतकृचान्यथाऽगुरोः" (च. चि. भ. 30) इति चक्रः। तथा धूतप्रदेहो निर्वापणतया. दीयत एवं क्षीरशीतजलादिसेकश्व', 4 तेषामित्यादि' इति पा० / | तथा व्रणकएकोऽप्यहोरात्रस्थाथिबन्धविहित एव' इति चक्र।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy