SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 84 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं Fuuuuuuuvariomada m om - तत्र बाह्यप्राणस्यामेर्गुणैः कदम्ललवणादिभिरनुगतः सन्नन्तरग्निः | रोमसंजननादि / अन्ये वन्यथाऽऽपातनिकां गृह्णन्त्यन्यथैव च शरीरं धारयतीत्यादिना बाह्यप्राणगुणानुगतलेनाभ्यन्तरप्राणस्य व्याख्यानयन्ति-तत्र व्रणस्य षष्टेरुपक्रमाणां सुखबोधार्थ लक्षणा शरीरधारकलं दर्शयन्ति, अस्माभिस्तु विस्तरभयान दर्शितम् / न्तरेण सप्तवं दर्शयन्नाह,-आदावित्यादि / विम्लापनशब्दोऽत्र लक्ष्मणटिप्पणकारस्तु-आभ्यन्तरः प्राणोऽनीषोमादिः, बहिःप्रमार्जने शोफविलयनकरे लेपपरिषेकाभ्यङ्गखेदादौ वर्तते, येन प्राणी जीवति, बाह्यप्राणोऽनं, तद्गुणाःप्रीणनादयः, तैरन्वितः न तु मन्दवेदनस्य स्निग्धखिन्नस्य शोफस्य द्विव्रणीयपठितवेणुसन्नाभ्यन्तरः प्राणः शरीरं धारयतीत्यर्थः // 11-13 // नालाङ्गुष्ठादिमर्दने / अवसेचनं विस्रावणम् , अवसेचनशब्दोऽप्यत्र अल्पो महान् वा क्रियया विना यः वमनविरेकशोणितविस्रावणाधन्तर्बहिःप्रमार्जने वर्तते, न तु केवल समुच्छितः पाकमुपैति शोफः॥ एव विस्रायणे / एवं शेषेष्वप्युपक्रमेषूपक्रमान्तराणि समानेषु विशालमूलो विषमं विदग्धः समानान्यन्तर्भाव्यानि // 17 // 18 // स कृच्छ्रतां यात्यवगाढदोषः॥१४॥ इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाव्याख्यां सुश्रुतमहति शोफेऽल्पे वाऽप्रतिक्रियमाणे सति बहुं दोषमाह,- व्याख्यायां सूत्रस्थाने सप्तदशोऽध्यायः // 17 // अल्प इत्यादि / विषमं विदग्ध इति विषमविदाहो विषमपाक इत्यर्थः / अवगाढदोष इति आभ्यन्तरपूर्य इत्यर्थः / 'यो अष्टादशोऽध्यायः। द्युत्थितोऽल्पो यदि वा महान् वा क्रियां विना पाकमुपैति शोथः' अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्याइति केचित् पठन्ति // 14 // स्यामः॥१॥ आलेपविस्रावणाशोधनस्तु यथोवाच भगवान् धन्वन्तरिः // 2 // सम्यक् प्रयुक्तैर्यदि नोपशाम्येत् // आलेप आद्य उपक्रमः, एष सर्वशोफानां सापच्येत शीघ्रं सममल्पमूलः स पिण्डितश्वोपरि चोन्नतः स्यात् // 15 // मान्यः प्रधानतमश्च, तं च प्रतिरोगं वक्ष्यामः ततो बन्धःप्रधानं, तेन शुद्धिर्वणरोपणमस्थिसंधिस्थैर्य शोफानामालेपनादिक्रियासमूहावचारणेऽपि पक्कानामुपक्रमसाफल्यं दर्शयन्नाह,--आलेपनेत्यादि / पच्येत शीघ्रं सममिति __ अथात इत्यादि / एष आलेपः / नन्वेष आलेप आद्य उपएतेन समपाकत्वमुक्तं, स शोफः, पिण्डितो वर्तुलीभवति // 15 // क्रमः कथं ? द्विवणीयेऽपतर्पणस्याद्यत्वेन पठितत्वात् ; उच्यतेकक्षं समासाद्य यथैव वह्नि औषधद्रव्येभ्यो बहिरन्तःप्रमार्जनेभ्य आलेप आद्य इत्यर्थः; र्वाय्वीरितः संदहति प्रसह्य // आद्यसमीपत्वाच्छेष्टवाद्वाऽऽलेप आद्य इत्युच्यते / सर्वशोफानां तथैव पूयोऽप्यविनिःसृतो हि सामान्य इति वातादिशोफानां तुल्यः, आलेपखेनामेदात् / मांसं सिराःस्त्रायु च खादतीह // 16 // प्रधानतमश्च सर्वोपक्रमेभ्य आशुपीडाहरत्वात् / तं च प्रतिरोगं पक्कस्याप्युपेक्षणे शोफस्य प्रागुक्तमेव दोषं दृष्टान्तेन दर्श- वक्ष्याम इति तमालेप, प्रतिरोगं रोगे रोगे, वक्ष्यामः कथयामाह-कक्षमित्यादि / कक्षस्तृणादिबहुलः प्रदेशः / इहेति यिष्यामः, अस्मिन् स्थाने चिकित्सिते च / ततः तस्मापक्कशोफे // 16 // दालेपात् / अस्थिसन्धिस्थैर्य चेति अस्भः सन्धेर्दाऱ्या 'भवति' आदौ विम्लापनं कुर्याद्वितीयमवसेचनम् // इत्यध्याहारः / केचिदाचार्या इमं न पठन्ति // 1-3 // तृतीयमुपनाहं तु चतुर्थी पाटनक्रियाम् // 17 // तंत्र प्रतिलोममालिम्पेत् / प्रतिलोमे हि सम्यगौ: पञ्चमं शोधनं कुर्यात् षष्ठं रोपणमिष्यते // पते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् // 18 // १'अथात आलेपनवणबन्धविधि व्याख्यास्यामः' इति ताडपत्रइति सुश्रुतसंहितायां सुत्रस्थाने आमपक्कैषणीयो पुस्तके पाठः / 'पूर्वाध्यायोक्तव्रणोपक्रमतया आलेपनं तदनुषलेण नाम सप्तदशोऽध्यायः॥ 17 // च बन्धमभिधातुं आलेपनीयोऽभिधीयते / आलेपनमधिकृत्य कृत व्रणस्य षष्टरुपक्रमाणां सूत्रस्थाने सूत्रणार्थ विम्लापनादीनुप- | इत्यालेपनीयः, तेन व्रणवन्धविधानमिद नोत्सूत्रम् ; अन्ये तु क्रमानिर्दिशन्नाह-आदावित्यादि / आदौ विम्लापनमङ्गुल्यादि 'आलेपबन्धविधि' इति पठन्ति' इति चक्रः। 2 'आलेप' आध मर्दनेन शोफविलयनम् / अवसेचनं जलौकादिभी रक्तविस्राव उपक्रम इति शोथमेषजप्रयोगापेक्षयाऽऽलेपस्याद्यत्वमुक्तं, तेन द्विव. गम् / उपनाहो बन्धनं पाचनाय / वैकृतापहमिति सवर्णकरण | णीयेऽपतर्पणस्याचत्वमुक्तं न विरोधि / प्रधानतमत्वमस्य प्रथमभूत शोधावस्थाप्रशमकत्वादेव / तं प्रतिरोगं वक्ष्याम इति इह तु तस्य 1 'यो बस्थितोऽस्पो यदि वा महान् स्यात् क्रिया विना पाकमुपैति विधिमात्रं वक्ष्यामो न तु तत्प्रयोगानिति भावः' इति चक्रः / शोथः' इति पा० / 2 'शीघ्रपाकादयो गुणा आलेपनादिना दोष-३'प्रविशति रोमकूपैः, तस्य प्रमाण माहिषाई चर्मोत्सेधमुपदि-- क्षपणाद् भवन्ति' इति चक्रः। 3 वर्तुलीभूतः' इति पा०। शन्ति / ' इति ताडपत्रपुस्तके पाठः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy