SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अध्यायः 17] सुश्रुतसंहिता / मामादिलक्षणज्ञाने गुणमज्ञाने दोषं च दर्शयन्नाह-आम- दोषाः / व्यापादनं हिंसनम् / अवदरणं विदरणम् / क्षतविद्रधिः मित्यादि / शेषा अन्ये आमादिज्ञानवर्जिताः / तस्कराश्चौराः, 'तैस्तैर्भावैरभिहते क्षते वा' (नि. अ. 9) इत्यादिविद्रधिनिदातेषामिव वृत्तिर्येषां, प्राणधनापहारित्वात् // 6 // नोक्तः / स यदेत्यादि / मोहः अज्ञानम् / चिरं प्रभूतकालम् / वाताहते नास्ति रुजा न पाकः गम्भीरानुगतः दूरानुप्रविष्टः / उत्सङ्ग इवोत्सङ्गः, व्रणाशये हि पित्तादृते नास्ति कफाच पूयः॥ चिरकालं पूयावस्थानेनावदारितमन्तःप्रदेशान्तरं निम्नमुत्सातस्मात् समस्तान् परिपाककाले तुल्यत्वात् 'उत्सङ्ग' इत्युच्यते; 'उत् ऊर्ध्वं पूयस्य सङ्ग उत्सङ्गः' पचन्ति शोफांस्त्रय एव दोषाः॥७॥ इत्यन्ये / अवकाशम् अन्तरालम् // 9 // कालान्तरेणाभ्युदितं तु पित्तं भवति चात्रकृत्वा वशे वातकफी प्रसह्य॥ यश्छिनत्त्याममशानाद्यश्च पक्कमुपेक्षते // पचत्यतः शोणितमेव पाको श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ // 10 // मतोऽपरेषां विदुषां द्वितीयः॥ 8 // अस्यैवार्थस्य निन्दार्थवादपरं श्लोकमाह-यश्छिनत्त्याममिएकदोषारब्धा अप्ति पाककाले सर्वदोषाश्लिष्टा भवन्ती त्यादि / पक्कं शोफ शस्त्रकर्माहम् / श्वपचाविन चण्डालाविव / मंत्याह-वातादित्यादि / ऋतेशब्दः कफाचेत्यत्रापि संबध्यते / न्तव्यौ ज्ञातव्यौ / तौ द्वौ / अनिश्चितकारिणौ आमच्छेदनपक्को'त्रिभिरेव शोणितचतुर्थैः शरीरमिदं धार्यते' (सू. अ. 21) इति पेक्षणात्; अन्ये तु 'तौ नरौ श्वपचतुल्यावातुरव्यापादनात् / द्वितीयं दर्शनं दर्शयन्नाह-कालान्तरेणेत्यादि / कालान्तरेणेति / तळ्यापादनं तो कुतो विधत इत्याह-अनिश्चितकारिणौ यतोऽ. अन्तरशब्दोऽत्रावधिवाची, प्रकोपप्रसरस्थानसंश्रयकालावधिना। समीक्ष्य विधायिनौ वैद्यो' // 10 // अभ्युदितं तु पित्तमिति समन्ततो भावेन पुनरुदतं पित्तं, कृत्वा वशे वातकफी वातश्लेष्माणो हीनौ कृता, प्रसह्य बलात्कारेण वशे प्राक शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक् // कृत्वा, 'क्रोडीकृत्य' इत्यन्ये / मतः संमतः // 7 // 8 // मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनाऽसहः // 11 // तत्र, आमच्छेदे मांससिरास्नायुसन्ध्यस्थिव्या- न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते // पादनमतिमात्रं शोणितातिप्रवृत्तिवेदनाप्रादुर्भावो तस्मादवश्यं भोक्तव्यं रोगेषूक्तेषु कर्मणि // 12 // ऽवदरणमनेकोपद्वदर्शनं क्षतविद्रधिर्वा भवति / प्राणो ह्याभ्यन्तरो नृणां बाह्यप्राणगुणान्वितः॥ स यदा भयमोहाभ्यां पक्कमप्यपक्कमिति मन्यमान धारयत्यविरोधेन शरीरं पाश्चभौतिकम् // 13 // श्चिरमुपेक्षते व्याधिं वैद्यस्तदा गम्भीरानुगतोद्वार- पक्के शोफे शस्त्रकर्माहे पूर्वकर्माह-प्रागित्यादि / इष्टं हितं मलभमानः पूयः स्वमाश्रयमवदार्योत्सनं महान्त- हितकारि; अन्ये लिष्टमभिप्रेतमपथ्यमपि तद्बलाधानार्थ भोजयेत् / मवकाशं कृत्वा नाडी जनयित्वा कृच्छसाध्यो | यो वेदनां न सहते तं तीक्ष्णं मद्यं पाययेत् परं मद्यपम् / अस्यैव भवत्यसाध्यो वेति // 9 // च फलमाह-न मूर्च्छत्यन्नसंयोगादित्यादि / शस्त्रं न बुध्यते शस्त्रआम न छिन्द्यात् पक्कं नोपेक्षेतेति दर्शयन्नाह,-तत्रत्यादि।। वेदनां न जानातीत्यर्थः / रोगेषूक्तेष्विति मूढगर्भोदरार्थीश्मर्याआमच्छेदे इति आमशब्दात् पच्यमानस्यापि ग्रहणात्तत्राप्येते दिवर्जितेषु, कर्मणि शस्त्रप्रयोगे प्राप्ते, अवश्यं ध्रुवं भोकव्यम् / कस्मादुक्तेषु रोगेषु भोजयेदित्याह,-प्राण इत्यादि / 1 'नते रुजा वातमृते च पित्तं पाकः कर्फ चापि विना न पूयः। प्राणो ह्याभ्यतर इति अत्राभ्यन्तरः प्राणो बलं, तच्चीजोजनितं तस्माद्विपाकं परिपाककाले प्रयान्ति शोफास्त्रिभिरेव दोषैः' इति ताड यान्ति शाफाखिमिरेव दोषैः' इति ताड- भारहरणादिशक्तिलक्षणम् / बाह्यप्राणगुणान्वित इति बाह्यप्राणोऽत्र पत्रपुस्तके पाठान्तरम् / 2 अस्याग्रे ताडपत्रपुस्तके 'द्रव्याणां | बाह्यं बलमुपचयलक्षणं पाश्चभौतिकाहारजनितं, गुणाः शरीरदा. चन्दनादीनां दग्धानां श्वेतता यथा / तद्वत् पित्तोष्मणा दग्धं रक्तं ादिकाः, तैरन्वितः संयुक्तः सनाभ्यन्तरः प्राणः शक्तिलक्षणः पुयमिहोच्यते' इत्यधिकः पाठ उपलभ्यते। 3 'भयमोहाभ्यामिति | शरीर धारयतीत्यर्थः / अन्ये खन्यथा व्याख्यानयन्ति-प्राणों भयादपि पाटनभीस्तया पक्कमप्यपकमेव दृढयति' इति चक्रः / ह्याभ्यन्तर इति: 'संपन्नो यवः' इतिवजातिविवक्षयेहैकवचनं, 4 'यद्यप्यत्र वातादीनां त्रयाणामपि कारणत्वमुक्तं, तथाऽपि पाके तेनानामिः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मे. कारणतया पित्तं प्रधानमेव, पूयं च श्वेतत्वघनत्वाभ्यां कफकार्यम् / त्याभ्यन्तराः प्राणाः, बाह्यप्राणा आग्नेयसौम्यवायव्यद्रव्याणि कालान्तरं विदाहावस्था, तत्र पित्तप्रकोपो विदाहकारणतया पित्तस्य दिवसो वायू रात्रिः शब्दस्पर्शरूपरसगन्धाश्चेति, तेषां गुणाः, भवति / वशे कृत्वा आयत्तौ कृत्वा, शीतत्वेन पाकप्रतिबन्धकावभिभूयेति तैरन्वितोऽनुगतः सन्नाभ्यन्तरः प्राणः शरीरं धारयतीत्यर्थः / यावत् / शोणितं पचतीत्यनेन शोणिताधारमांसादिपाकोऽपि लभ्यते, शोणितं तु मतान्तरे दोषतया प्राधान्येन साक्षादुक्तम् / एतच्च मता- 1 'अत्रामग्रहणेन पच्यमानस्यापि ग्रहणम्' इति चक्रः / न्तरमप्रतिषेधेनानुमतमेव / पूर्वोक्तपाकेऽपि हि पित्तप्राधान्यमस्त्येव, 2 'ऽवेदनासहः' इति पा० / 3 'प्राण इति बलं; बाह्यप्राण पाकतया च शोणितमपि तत्र लभ्यत एव' इति चक्रः / | आहारः, बलहेतुत्वात्' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy