SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाल्यव्याख्यासंवलिता [सूत्रस्थानं शयः / जत्रुण ऊर्ध्वं प्रीवामूलादुपरि / आद्यसूत्रात् 'विदध्यात्' णम् / दुासात् दुष्प्रवेशात्। व्रणवम॑ व्रणमुखम् / गयइति क्रियापदं सर्वत्रानुवर्तते / उक्तं देशनियमं प्रयोजनवशेन दासाचार्यस्त्वन्यथाऽऽपातनिकां गृहीला पाठमन्यथा पठतिव्यभिचारयन्नाह-यो वेत्यादि / सुनिविष्टः शोभनाकारः॥१८॥ "अतिस्नेहातिरूक्षयोर्विकेशिकौषधयोर्दोषं युक्तियुक्तस्नेहतो गुणं यन्त्रणमूर्वमधस्तिर्यक् च // 19 // च वक्तुमाह,-कस्मात् ? अतिस्नेहात् क्लेदो रौक्ष्याच्छेदो बन्धो मृदुसमावगाढमेदात्रिविधः, स च यन्त्रणमन्तरेण न युक्तस्नेहात् सम्यगुपरोह" इति // 21 // संभवति, अतो यन्त्रणं निर्देष्टमाह-यन्त्रणमूर्ध्वमधस्तिर्यक तत्र व्रणायतनविशेषाद्वन्धविशेषत्रिविधो भचेति / यन्त्रणं पट्टप्रन्थेबन्धनं, तच्चोर्ध्वादिभेदेन त्रिप्रकार, वति-गाढः, समः, शिथिल इति // 22 // व्रणाकृतीनां नानाविधत्वात् / चकार ऊर्ध्वादिभेदानेव समुच्चिनोति // 19 // इदानीमुक्तसंख्याकमपि बन्धं व्रणाकृतिविशेषेण त्रिविधं दर्शयन्नाह,-तत्रेत्यादि / व्रणायतनविशेषादिति व्रणानामायतनं तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृ | स्थानमङ्गप्रत्यङ्गादिकं, तद्विशेषाद्गाढादयो बन्धविशेषा भवन्ति / जुमनाविद्धमसंकुचितं मृदु पढें निवेश्य बनीयात् / ननु, दोषकालविशेषादप्यग्रे बन्धविशेषाणां दर्शितवाद्दोषकालामच वणस्योपरि कुर्याद्रन्थिमाबाधकरं च // 20 // वप्यत्र वाच्याविति ? उच्यते, दोषकालौ हि व्रणायतनविशेष.. बन्धावचारणं निर्दिशनाह,-तत्रेत्यादि ।-तत्रेति वाक्यो मात्रकराविति न पृथगुक्तौ; अन्ये तु व्रणायतनविशेषादित्यस्याग्रे पक्रमे / घनां कवलिकामिति औषधवस्त्रयोरन्तरे या दीयते चकारो लुप्तो द्रष्टव्य इति पठन्ति, तेनानुक्तदोषकालविशेषोऽपि औषधसंस्थापनार्थमौदुम्बरादित्वक् पत्राणि वा, सा 'कवलिका' लभ्यते, तस्मादपि बन्धविशेषा भवन्ति / व्रणायतनविशेषादिति इत्युच्यते; अन्ये द्विगुणचतुर्गुणमृदुकर्पटविरचितां कवलिका अन्येऽन्यथा व्याख्यानयन्ति “व्रणानां वाताधारब्धानां विशेषामाहुः / वामहस्तपरिक्षेपमिति वामहस्तपरिक्षेपादृष्ट्या रचितो तथाऽऽयतनानां स्थानानामङ्गप्रत्यङ्गादिकानां काले विशेषात्रयो बन्धो मङ्गलमावहति; अन्ये तु पट्टे वामहस्तपरिक्षिप्ते दक्षिण बन्धविशेषा भवन्ति" इति / 'व्रणायतनं व्रणाकारो व्रणसन्निवेश' हस्तेन साधु बन्धो निष्पद्यते' इत्याचक्षते; अपरे तु बामद इत्यन्ये व्याचक्षते; इदं चासङ्गतमेवेति // 22 // . क्षिणपरिक्षेपावुभावपि विषये कर्तव्यौ. क्रियासौकयार्थ तु वामहस्तपरिक्षेप उक्तः / ऋजुखं सन्निवेशविशेषापेक्षम् / पीयन्त्ररुजोगाढःसोच्छासःशिथिलः स्मृतः॥ अनाविद्धम् अनाकुलितम् , असंकीर्णमित्यपरे / असंकुचितं नैव गाढोन शिथिलः समो बन्धः प्रकीर्तितः॥२३ वलिवर्जितम् / मृदु कोमलम् / वामहस्तपरिक्षेपर्जुवादिगुण- गाढादिबन्धानां लक्षणं निर्दिशन्नाह.-पीडयन्नरुजो गाढ युक्तं पट्ट निवेश्य संस्थाप्य बनीयादित्यर्थः / आबाधकर चेति आ इति ।-गाढो बन्धः पीडयन्नप्यवगाढमानोऽपि न रुजति / समन्ततः पीडाकर ग्रन्थि न कुर्यादित्यर्थः / स च वामदक्षिण- सोच्छ्रासः अनवगाढकः // 23 // पार्श्वयोस्तथा पृष्ठेऽपि क्रियमाणः स्वप्नाबाधकरः स्यादिति // 20 // तत्र स्फिक्कक्षिकक्षावतणोरुशिरःसु गाढः, शा नच विकेशिकौषधे अतिस्निग्धे अतिरूक्षे विषमे खावदनकर्णकण्ठमेदमुष्कपृष्ठपार्बोदरोरम्सु समः, वा कुर्वीत; यस्मादतिस्नेहात् क्लेदो, रोक्ष्याच्छेदो, अक्षणोः सन्धिषु च शिथिल इति // 24 // दुासाद्रणवविघर्षणमिति // 21 // प्रागेव व्रणायतनविशेषाद्वन्धविशेषं निर्दिशन्नाह-तत्रेतत्रौषधकल्कवणवाः स्निग्धादिभावं नियमयन्नाह,-न त्यादि / स्फिचौ कटिपोथी, वसण ऊरुसन्धिः , मेढ़ो मेहनं, चेत्यादि / विकेशिकौषधे इति तिलकल्कमधुघृताक्तवस्त्रस्य | मुष्कोऽण्डकोषः // 24 // सूत्रस्य वा वर्तिर्विकेशिका, सी च पूतिमांसोत्सङ्गगतिपूयगर्भेषु व्रणेषु निक्षिप्यते; औषधमिह औषधकल्कः, स च केवलकल्कः तत्र पैत्तिकं गाढस्थाने समं बनीयात् , समस्थाने पूतिमांसोत्सङ्गगत्यस्थ्यन्तरपूयवर्जितेषु व्रणेषु दीयते; एतद्वि- शिथिलं, शिथिलस्थाने नैव; एवं शोणितदुष्टं च; पर्ययव्रणेषु पुनर्विकेशिकौषधकल्कयोरुभयोरप्युपयोगः / विषमे श्लैष्मिकं शिथिलस्थाने समं, समस्थाने गाढं, गाढदुर्व्यस्ते; अन्ये 'विषमे' इति न पठन्ति / विकेशिकौषधयोरति- स्थाने गाढतरं, एवं वातदुष्टं च // 25 // स्निग्धातिरूक्षदुर्व्यस्तयोर्दोषं वक्तुमाह,-यस्मादतिस्नेहात् क्लेद दोषविशेषाद्वन्धविशेष निर्देष्टुमाह,-तत्रेत्यादि // 25 // इति ।-क्लेदो व्रणस्यात्वम् / छेदः संहतयोxणौष्ठयोधिाकर तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बनीयात्, 1 'कवलयति क्रोडीकरातीति कवलिका' इति चक्रः / 2 'उक्तं येवं; श्लैष्मिकं हेमन्तवसन्तयोख्या हिचरके-"बन्धस्तु द्विविधः शस्तो व्रणानां, वामदक्षिणः” (च. चि..अ. 25) इति / 3 अस्याग्रे 'युक्तस्लेहत्वादाशु रोहति' १'तथाऽनुक्तकालविशेषाच्च' इति पा०। २'पीडयन्नपि यो इति ताडपत्र पुस्तकेऽधिकः पाठ उपलभ्यते। 4 उच्यते हिं- रुजां न करोति स गाढः, सोच्छास इति नातिसंलग्नः' इति 'सपूतिमांसं सोत्सङ्ग. सगतिं पूयगर्भिणम् / व्रणं विशोषयेच्छीघ्रं चक्रः / सोच्छासः श्लथः। ३'हेमन्ते तृतीयेऽह्नि' इति ताडपत्रसिता अन्तर्विकेशिका' इति चक्रः / पुस्तके पाठः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy