________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान wwwmaramroPavawwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwman यति / अत्र श्रीमाधवः प्राह,-"लब्धाश्चेत् समदोषले कृते छिद्र आदित्यकरावभासिते शनैः शनैर्दक्षिणसमाग्निलादयस्तदा / पृथगुक्ताः किमर्थं ते भक्तिरेषा निर- हस्तेनर्जु विध्येत्, प्रतनुकं सूच्या, बहलसारया: का"-इति; समाधानमाह,-"दोषेभ्यस्ते यतो भिन्नाः पूर्व दक्षिणं कुमारस्य, वाम कुमार्याः: ततः पिचुपृथगुक्ता अतस्तु ते / प्रकृत्या तादृशाः केचिदत्यर्थ वा न दूष- | वैर्ति प्रवेशयेत् // 3 // णम्" इति / 'दोषादीनां बसमताम्' इत्यादिश्लोकं 'बैलक्षण्या- किंनिमित्तं बालस्य कौँ विध्येदित्याह-रक्षेत्यादि / रक्षाच्छरीराणाम्' इत्यादिश्लोकाग्रे केचिदन्यथा पठन्ति / तथाहि, भूषणनिमित्तमिति निमित्तशब्दो रक्षाभूषणाभ्यां सह प्रत्येकं "पलादिमानाभावात् कथमेषां साम्यं ज्ञेयमित्याह,-'दोषादीनां संबध्यते; अन्ये तु रक्षणार्थ भूषणानि रक्षाभूषणानि, तन्निमित्ततु समतामनुमानेन लक्षयेत्' इति श्लोकार्धमेव दोषसाम्यज्ञानार्थे मित्यर्थः / यद्यपि विद्धकर्णवाद्वाणिनि नाले रकमांसनियत्वाद्रपठन्ति / येनानुमानेन समता ज्ञेया तदेव दर्शयन्नाह,-एषां क्षोभयमस्त्येव, तथाऽपि वणस्याल्पकाललाईवकृतच्छिद्रत्वाद्वा समलं यच्चापीत्यादि / एतेन साम्यकार्येण स्वास्थ्येन दोषाणां रक्षणार्थ भवति / कस्मिन् काले कर्णस्य व्यधः कर्तव्य इत्याह,-- समता ज्ञातव्येत्यर्थः / अतोऽनन्तरे 'समदोषः रामाग्निश्च'तौ पाटे मासि सप्तमे वा पक्ष इति: ताविति तो कर्णी, षष्ठे इत्यादि पठन्ति / व्याख्यानं चास्य पूर्वमेवोक्तम् / इदानीं मासे सप्तमे वेति नायं जन्मकालाद्ध केतु संवत्सारादेर्भादपदाद्यः स्वस्थप्रतिपालनायावस्थस्य च स्वास्थ्यकरणायाह,-'खरथस्य बष्टो मासो साधः सप्तमः फाल्गुनस्तयोर्मध्य एकस्मिमिति / रक्षणं कुर्यादखस्थस्य तु बुद्धिमान् / क्षपयेव॑हयेच्चापि' इत्यादि;" | मङ्गलं गीतादि / खस्तिवाचनमाशीर्वादोच्चारणम् / धान्यके ईदृशं कृत्वा केचित् पाठक्रमं पठन्ति // 41 // इति धात्री कुमारस्य स्तनपायिनी स्त्री तस्या अङ्के, कुमारधराके इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- | वेति बालग्राहिपुरुषस्योत्सने / बालक्रीडनकैरिति कृत्रिमहस्त्यव्याख्यायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिवि- श्वबलीवर्दशुकादिभिः / अस्याग्रे 'भक्ष्यविशेषैर्वा' इति केचित् ज्ञानीयो नाम पञ्चदशोऽध्यायः // 15 // पठन्ति, भक्ष्यविशेषैर्मोदकादिभिः / दैवकृते छिद्र इति प्राक्तन जन्मकर्मकृते इत्यर्थः / ऋजु अवक्रम् / कर्णविशेषेण सूचीविशेषषोडशोऽध्यायः। विषयं नियमयन्नाह,-प्रतनुकं सूच्येति ।-प्रकर्षण तर्नु कर्ण सूच्या विध्येदित्यर्थः; बहलमारयेति स्थूलकर्णमारया विध्येदिअर्थातःकर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः१ त्यर्थः; आरा चर्मकाराणां चर्ममेदनं शस्त्रं, बहलं कठिन मिाते यथोवाच भगवान् धन्वन्तरिः॥२॥ लक्ष्मणटिप्पणकेनोक्तम् / पुरुषत्रीभेदेन प्राकर्णव्यधने प्रश। अनाधिकारानुवृत्तिः संबन्धहेतुः / कथं ? स्वस्थाधिकारःनिमाभिामियादि / विटे मति किं खस्थस्य निदाषशरारस्य कणव्यधः कतव्यः / तदुक्त भाज-कार्यमित्याह -तत इत्यादि / विद्धाच पिचुवर्ति प्रवेशयेत् // 3 // "कालेष्वेतेष्वदोषाणां बालानां कर्णयोwधे / सह गात्रैर्विवर्धन्ते / कर्णपाल्यश्च खानि च" इति / तस्मादत्र स्वस्थवृत्तानुवृत्तिरेव शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति संबन्धकारणम्। पश्चैव हि संबन्धकारणान्युक्तानि; तद्यथा--अधि- जानीयात्, निरुपद्रवतया तद्देशविद्धमिति // 4 // कारानुवृत्तिः, शेषवं, तार्थ्य, जात्यभेदो, नामसंकीर्तनं चेति / / त। अन्यदेशविद्धस्य विज्ञानोपायमाह,-शोणिदबहुलनेत्यादि / भवति चात्र-"तादर्थ्य जात्यभेदश्च शेषत्वं नामकीर्तनम् / लिम देवकृतच्छिद्रविद्धस्य विज्ञानभाह,-निरुपद्रवतयेत्यादि / तहेशअधिकारानुवृत्तिश्च पञ्च संबन्धहेतवः-" इति // 1 // 2 // विदभिति देवकृतच्छिद्रविदं, 'जानीयात्' इत्यनुवर्तते // 4 // रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्यते / तौ | तत्राझेन यदृच्छया विद्धासु सिरासु कालिकाषष्ठे मासि सप्तमे वा शुक्लपणे प्रशस्तषु तिथिकर मर्मरिकालोहितिकासुपद्रवा भवन्ति / तत्र, कालिणमुहूर्तनक्षत्रेषु कृतमङ्गलस्वस्तिवाचनं धाध्यके कुमारंधराके वा कुमारमुपवेश्य बालक्रीडनकैः प्रलो- 1 दैवकृते छिदे इति देवेन कर्णव्यधार्थ सूर्यालोकवृश्यमानभ्याभिसान्त्वयन भिषग्वामहस्तेनाकृष्य कर्ण देव- प्रतनुप्रदेशरूपं सिरादिभी रहितं निलोहितागमनं च छिद्रं कृतमस्तीति . 1 'न किमेतन्निरर्थकम्' इति पा० / 2 'पूर्वाध्यायोक्तस्वस्था- भावः' इति चक्रः। 2 पिचुवर्तिरिह तूलमूत्ररूपैव प्रवेशनाइचिकारात्स्वस्थविषयकर्णव्यधवन्धविधिरुच्यते; तेनाधिकारानुवृत्तिरिह रणसौकर्यात्' इति हाराणचन्दः। 3 'ततो वर्ति प्रवेश्य सम्यसंबधः' इति चक्रः। 3 रिक्षेत्याचथे कुमारतत्रं,-"कर्णव्यधे विद्यमामतैलेन परिषेचयेत्' इति पा०। 4 'विद्धायां सिरायां कृते बालो न ग्रहैरभिभूयते / भूष्यतेऽस्य मुखं तस्मात् कार्यस्त- ज्वरो दाहः श्वयथुर्वेदना ग्रन्थयो मन्यास्तम्भापतानकशिरोग्रहकर्णस्कर्णयोय॑धः" इति / यद्यपि कर्णव्यधेन व्रणिनि बाले रक्षोभयं | शूलानि भवन्ति' इति ताडपत्रपुस्तके पाठः। 5 'ननु सिरान्यधाभवति, तथाऽपि तदल्पकालं प्रतिकर्तव्यं च, तेन चिरकालरक्षार्थ | ध्याये 'कर्णयोश्चतस्रः, तासां शम्दवहामेकैका परिहरेद' इत्युक्तं, तवल्पं त्यज्यत एव' इति चक्रः / 4 'कुमारभराके' इति ताडपत्र- | तदधिकसिराभिधानमिहायुक्तं? न, यतस्तत्र स्थूलविभागेन सिरापुस्तके न पश्यते। | चतुकमुक्तं, वह तु सूक्ष्मसिरामेदेनाभिक बक्तव्यम्' इति चक्रः।