SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अध्यायः 16 ] सुश्रुतसंहिता। 77 कायां ज्वरो दाहः श्वयथुर्वेदना च भवति; मर्मरि- तत्र समासेन पञ्चदशकर्णबन्धाकृतयः / तद्यथा कायां वेदना ज्वरो ग्रन्थयश्च; लोहितिकायां मन्या--नेमिसन्धानक उत्पलमेधकोवल्लूरक भासनिमो स्तम्भापतानकशिरोग्रहकर्णशूलानि भवन्ति / तेषु गण्डकर्ण आहार्यो निषेधिमो व्यायोजिमः कपाटसयथावं प्रतिकुर्वीत // 5 // न्धिकोऽर्धकपाटसन्धिका संक्षिप्तो हीनको चल्लीसिरासु दोषं वक्तुमाह,-तत्राझेनेत्यादि / हेन तु कालिका- | कर्णो यष्टिकर्णः काकौष्ठक इति / तेषु, पृथुलायतसलोहितिकयोवर्णेनैव परिहारः कर्तव्यः, मर्मरिकायास्तु वर्णानुक्ती | मोभयपालिर्नेमिसन्धानका; वृत्तायतसमोभयपा. देवकृतच्छिद्रव्यधनेनेति / प्रत्येकमुपद्रवान् वक्तुमह-तत्र | लिरुत्पलमेधक इस्ववृत्तसमोभयपालिल्लरक, कालिकायां ज्वर इत्यादि। कालिकादिव्यधोपद्रवचिकित्सामाह,- अभ्यन्तरदीर्धेकपालिरासनिमः, बाह्यदीर्धेकपालितेषु यथाखमित्यादि / तेषु ज्वरादिषु व्याधिषु; यथाखं प्रतिकु/- | गण्डकर्णः, अपालिरुभयतोऽप्याहार्यः, पीठोपमपा. तेति यस्य ज्वरादिव्याधेर्यः प्रतीकारस्तेन तं प्रतिकुर्वीतेत्यर्थः // 5 // | लिरुभयतःक्षीणपुत्रिकाश्रितो निर्वेधिमः; स्थूलाणु क्लिष्टजिह्माप्रशस्तसूचीव्यधावाढतरवर्तित्वाहो- | समविषमपालिायोजिमः, अभ्यन्तरदीर्धेकपालि. षसमुदायादप्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा रितराल्पपालिः कपाटसन्धिकः, बाह्मदीर्धेकपालिभवति तत्र धर्तिमुपहत्याशु मधुकरण्डमूलमलि- | रितराल्पपालिरर्धकपाटसन्धिकः। तत्र दशैते कर्णष्ठायवतिलकल्कैर्मधुघृतप्रगाढेरालेपयेत्तावद्यावत् बन्धविकल्पाः साध्याः, तेषां स्वनामभिरेवाकृतयः सुरुढ इति; सुरुढं चैनं पुनर्विध्येत्। विधानं तु प्रायेण व्याख्याताः। संक्षितादयः पञ्चासाध्याः। पूर्वोक्कमेव // 6 // तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः सं. कालिकादिव्यधादन्यथाऽपि व्यापदं तचिकित्सां च निर्दिश क्षिप्तः, अनधिष्ठानपालिः पर्यन्तयोः क्षीणमांसो माह,-क्लिष्टजिह्माप्रशस्तेत्यादि / क्लिष्टा अमनोज्ञा, जिह्मा वक्र हीनकर्णः, तनुविषमाल्पपालिर्वल्लीकर्णः अथित. तमा, अप्रशस्ता यथोक्तगुणहीना / दोषसमुदायादिति दोषप्रको- मांसस्तब्धसिराततसूक्ष्मपालिर्यष्टिकर्णः निर्मासपात् / अप्रशस्तव्यधाद्वेति अदैवकृतच्छिद्रे व्यधाद् गर्हितशत्रा- साक्षताग्राल्पशोणितपालिः काकोष्ठक इति / बद्धे. दिव्यधाद्वा / संरम्भः श्वयर्थः / केचित् 'लिष्टजिह्माप्रशस्तसूची- ज्वाप तु शोफदाहरागपाकपिडकानावयुक्ता न व्यधागाढतरवर्तित्वात्' इति न पठन्ति, 'दोषसमुदायात्' इत्यादि | 'N | सिद्धिमुपयान्ति // 10 // च पठन्ति, 'सुरूढं चैनं पुनर्विध्येत्' इति च न पठन्ति // 6 // इदानीं संधेयस्य सन्धानायासंधेयस्य परिहाराय चाह, तत्र सम्यग्विद्धमामतैलेन परिषेचयेत. ज्यहा- तत्रेत्यादि / समासेन संक्षेपेण, विस्तरेण तु कर्णबन्धा अमिताः. ज्यहाच्च वर्ति स्थूलतरां दद्यात्, परिषेकं च तमेव७| 1 'तत्रेत्यादिना बन्धविशेषार्थ तथाऽसंधेयकर्णपरित्यागार्थ च दुर्विद्ध व्यापचिकित्सां प्रतिपाद्य सम्यग्विद्धे चिकित्सामाह,- पाल्याकृतिविशेषानाह / यद्यपि दशकर्णा अत्र बन्धनाहीं वक्तव्याः, तत्रेत्यादि / आमतैलेनेति अपक्वतैलेन, तिलकल्कनिष्पीडनेन पञ्चासाध्यत्वान्न बन्ध्याः , तथाऽपि पञ्चदशकर्णबन्धाकृतय इति वचमुष्टितः परिघुतेनेत्यर्थः; तमेवेति आमतैलपरिषेकमेवेत्यर्थः // 7 // नादबन्ध्यानामपि बन्धसंभावनामात्र बन्धसंबन्धाजोयम् / ये तु अथ व्यपगतदोषोपद्रवे कणे वर्धनाथै लघु वर्ध- 'कर्णाकृतयः' इति पठन्ति तद्न्थः स्पष्ट एव / नेमिसन्धानक इति नकं कुर्यात् // 8 // नेमिसंधानबन्धेन बन्धनीयः; एवमुत्पलमेघकादावपि व्याख्येयम् / गतोपद्रवे कर्णे वर्धनोपायमाह,-अथेत्यादि / लघुवर्धनक- वृत्तेत्यादौ पूर्वमादृत्तत्वं पाल्योर्विशेषः, अत एवोत्पलतुल्यतयोत्पलमिति दोषविशेषादपामार्गनिम्बकार्पासादीनां काष्ठानामन्यतमस्य, मेचको बन्धो भवति / हस्तेलादावनतिदीर्घत्वं पूर्वमाद्विशेषः / अथवा सीसैकादिवटितं धत्तूरपुष्पाकृतिं कुर्यात् // 8 // भाभ्यन्तरैकपालेबहिरासजनादासङ्गिमः / बाझेकपालेस्तु गण्डाव एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम् // | कृतेन मांसेन योजनाद् गण्डकर्णः / अभ्यन्तरो गण्डदेशः, एतद्विदोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु 9 पर्ययेण बायः / निधिम इति पुनः प्रदेशान्तरवेधेन निष्पन्नः / | अणुस्थूलसमविषमपालिरिति अणुस्थूलत्वाभ्यां पालिरेका समा अपरा एवमित्यादि / दोषत इति दोषशब्दो व्याधिष्वपि वर्तते, | विषमा यस्य स तथा / तत्र वैषम्यं लिखित्वा बन्धेन योज्यत इति तेन दोषैर्वातादिभिस्तजनितव्याधिभिर्वेत्यर्थः / अभिघाताद्वेति व्यायोजिमः / अभ्यन्तरदीकपाल्या बाह्यपाले पूर्णपिधानात् कपाट. पतनपीडनादिभिः // 9 // सन्धिकः / बाह्यदीधैंकपाल्या तु अभ्यन्तरइस्वपालेरल्पपिधानादर्थक. 1 'संरम्भः श्वयधुदाहादियोगः' इति चक्रः। 2 'आमतैल- पाटसंधिको भवति / निर्मासेत्यादौ काकौष्ठसदृशत्वात् काकौष्ठकः' मिति अमिनवापक्कतैलम्' इति चक्रः / 3 'दोषापेक्षया प्रकृत्यपेक्षया | इति चक्रः। 2 'दशैते साध्याः' इति चक्रसंमतः पाठः। 3 'शुष्कवा' इति चक्रः। 4 'सीसकादिवीटिकां' इति पा०। 5 'दोषत शकुल्यादितः संकुचितो बन्धः संक्षिप्तः' इति हाराणचन्द्रः। इति शरीरदोषशोभात्' इति चक्रः। | 4 'संवेधितस्य' इति पा०। पयान्ति / .. दुर्विदेवस्थूलतराहलन परिपेचात॥६॥
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy